समाचारं

दवननगरं तृतीयश्रेणीयाः व्यक्तिगतपुण्येन पुरस्कृतानां सक्रियसेनानीनां परिवारेभ्यः शुभसमाचारं प्रेषयति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यशिबिरं पुण्यसेवाद्वारा स्वस्य वैभवं दर्शयति, सुसमाचारः च सहस्राणि माइलदूरे गृहं प्राप्नोति । सैन्यस्य समर्थनार्थं नूतनयुगे स्वपरिवारेभ्यः प्राधान्यं दातुं च यथाशक्ति प्रयत्नार्थं सक्रियसैनिककर्मचारिणः मनःशान्तिपूर्वकं सेवां कर्तुं योगदानं दातुं च प्रोत्साहयितुं, उत्तमं सामाजिकवातावरणं च निर्मातुं, यस्मिन् "सैन्यः जनान् प्रेम करोति, जनाः सैन्यस्य समर्थनं कुर्वन्ति, सैन्यं नागरिकं च एकं कुटुम्बमिव भवति" इति । कतिपयदिनानि पूर्वं दवननगरस्य दिग्गजसेवास्थानकस्य, झोङ्गशानमण्डलस्य सशस्त्रसेनामन्त्रालयस्य च उत्तरदायी सहचराः परिवारस्य सदस्येभ्यः तृतीयश्रेणीयाः योग्यतां सम्मानं च प्रेषयितुं कामरेड् लुओ बिङ्गस्य गृहनगरस्य सिन्झाईग्रामस्य समूहः ४ आगतवन्तः of comrade luo bing, an active-duty soldier who was awarded third-clas personal merit in the sena "चतुः अस्ति" उत्कृष्टसैनिकानाम् कृते शुभसमाचारः शोकसंवेदना च।
शोकदलः पुण्यसेवां कृतवन्तः सेनानीनां गृहेषु आगत्य स्वपरिवारेभ्यः शुभसमाचारं प्रस्तौति स्म, सेनायाः सहचरानाम् परिवारैः सह सेनायाः सहचरस्य सेवायाः विषये सौहार्दपूर्णं आदानप्रदानं कृतवन्तः, ज्ञातवन्तः च अधिकं पुण्यसेवां कृतवन्तः सेनानीनां पारिवारिकस्थितेः विषये तेषां आशा आसीत् यत् सेनायाः परिवाराः लुओ बिङ्गं मनसि शान्तिपूर्वकं सेवां कुर्वन्ति, नूतनाः उपलब्धयः करिष्यन्ति, सक्रियसैनिकानाम् कृते उत्तमं उदाहरणं च स्थापयिष्यन्ति दवन नगर !
दवन-नगरस्य प्रभारी प्रासंगिकाः सहचराः अवदन् यत् सुसमाचारस्य एकः भागः न केवलं सैन्यसम्मानस्य प्रतीकं, वृद्धेः प्रगतेः च साक्ष्यं च भवति, अपितु प्रत्येकस्य सैन्यपरिवारस्य सदस्यस्य अपेक्षां आरामं च वहति। आशासे यत् सहचरः लुओ बिङ्गः साहसेन नूतनं योगदानं दास्यति, नूतनयुगे सैन्यनिर्माणे नूतनः युवा भविष्यति, अधिकसम्मानं च निरन्तरं प्राप्स्यति |.
अन्तिमेषु वर्षेषु दवन-नगरेण "द्विगुणसमर्थनस्य" कार्ये महत्त्वं दत्तम् अस्ति सेनायां योगदानं दत्त्वा मातृभूमिसेवायां, सेनायां सम्मिलितुं देशस्य सेवां च कर्तुं समुचितवयोवृद्धानां बहुमतस्य उत्साहं उत्तेजितवान्, उत्तमं सामाजिकं वातावरणं निर्मातुम् च निर्मितवान् दवन-नगरं नूतनयुगे सैन्यस्य समर्थनस्य गौरवपूर्णपरम्परां अग्रे सारयिष्यति, सैन्यकर्मचारिणां सम्मानस्य भावः सैन्यपरिवारानाम् गौरवं च वर्धयिष्यति, क्षेत्रे समुचितवयोवृद्धान् युवानः सेनायां सम्मिलितुं प्रोत्साहयिष्यति, सेवां च करिष्यति मातृभूमिः, सेनायाः कृते अधिकान् उच्चगुणवत्तायुक्तान् सैनिकान् प्रदातुं च।
गुई रोङ्ग, गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता
सम्पादकः xie yongyong
द्वितीयः परीक्षणः लियू डिंगहुई
सूर्य किन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया