समाचारं

अस्य प्रकारस्य प्रथमः ! गूगलेन एण्ड्रॉयड् उपकरणेभ्यः दूरस्थरूपेण पायरेटेड् एप्स् विलोपयितुं आदेशः दत्तः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on september 25, 2019मीडिया-समाचार-अनुसारं अर्जेन्टिना-सर्वकारेण गूगलेन अर्जेन्टिना-देशस्य सर्वेषु एण्ड्रॉयड्-यन्त्रेषु उपयोक्तृभिः स्थापितं पायरेटेड् iptv-अनुप्रयोगं magis tv-इत्येतत् दूरतः विस्थापनं करणीयम् इति आग्रहः कृतः

मैजिस् टीवी इति एकः एप्लिकेशनः यः पायरेटेड् चलच्चित्रस्य दूरदर्शनसंसाधनस्य च स्ट्रीमिंग् प्लेबैक् प्रदाति यत् इदं गूगल प्ले इत्यत्र सूचीकृतं नास्ति तथा च मुख्यतया एण्ड्रॉयड् टीवी बॉक्स् इत्यत्र संस्थापितम् अस्ति ।

समुद्री-चोरी-विरोधी-समूहानां शिकायतां प्राप्य अर्जेन्टिना-सर्वकारेण मैगिस्-टीवी-इत्येतत् स्थापितानि शतशः टीवी-पेटिकाः जप्ताः ।

उल्लङ्घनस्य अधिकं निवारणाय अर्जेन्टिनादेशस्य न्यायालयेन आदेशः जारीकृतः यत् अर्जेन्टिनादेशस्य एण्ड्रॉयड्-उपकरणात् एप्लिकेशनं विस्थापयितुं गूगल-संस्थायाः तत्क्षणमेव तकनीकी-उपायाः करणीयाः इति

न्यायालयेन सूचितं यत् एण्ड्रॉयड् मुक्तस्रोतप्रकल्पस्य विकासकत्वेन गूगलेन एण्ड्रॉयड्-प्रणाल्याः तत्क्षणमेव मैगिस्-टीवी-विस्थापनार्थं अर्जेन्टिनादेशे आवश्यकाः तान्त्रिक-उपायाः करणीयाः।

गूगलः प्रायः google play protect संरक्षणतन्त्रस्य उपयोगं करोति यत् दूरतः चेतावनीम् अयच्छति, अक्षमं कर्तुं, अपि च उपयोक्तृसुरक्षायाः रक्षणार्थं दुर्गन्धयुक्तं विस्थापनं करोति ।

परन्तु अर्जेन्टिनादेशस्य आवश्यकताः अस्मिन् समये पारम्परिकसुरक्षासंरक्षणपरिपाटनात् परं गच्छन्ति तथा च एतादृशाः अनुप्रयोगाः सन्ति ये उपयोक्तृभिः पार्श्वभारयुक्ताः संस्थापिताः च सन्ति तथा च सुरक्षाधमकी न जनयन्ति

सम्प्रति गूगलेन अस्य विषयस्य प्रतिक्रिया न दत्ता, तथा च अस्पष्टं यत् गूगलः अर्जेन्टिना-न्यायालयस्य अनुरोधस्य अनुपालनं करिष्यति वा, अथवा समुद्री-चोरी-निवारणस्य उत्तम-मार्गान् अन्वेष्टुं अर्जेन्टिना-न्यायालयेन सह संवादं कर्तुं अपीलं दास्यति वा इति।