2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोक्तृकूपनं निर्गन्तुं शङ्घाई नगरपालिका राजकोषीयनिधिषु ५० कोटि युआन् निवेशं करिष्यति!
शङ्घाई-नगरेण 25 सितम्बर-दिनाङ्के "शंघाई-सेवा-उपभोग-वाउचर-निर्गमन-योजना" इत्यस्य परिचयः कृतः, यस्याः समीक्षा शङ्घाई-नगरपालिका-सर्वकारेण च कृता, तस्य उल्लेखः अस्ति यत्, "ले·· शङ्घाई"-सेवा-उपभोग-कूपन-निर्गमनस्य निर्णयः कृतः अस्ति रिपोर्ट्-अनुसारं सेवा-उपभोग-वाउचरस्य अस्मिन् दौरे नगरपालिका-वित्तीय-निधिषु 500 मिलियन-युआन्-रूप्यकाणां निवेशः कृतः अस्ति तथा च प्रत्येकस्य क्षेत्रस्य उपभोग-अनुपातस्य अनुसारं नागरिकानां आवश्यकतानां च अनुसारं उपभोग-वाउचर-निधिः निम्नलिखितरूपेण आवंटितः अस्ति: भोजनार्थं 360 मिलियन-युआन्, 90 आवासस्य कृते मिलियन युआन्, चलच्चित्रस्य कृते ३० मिलियन युआन्, क्रीडायाः कृते च ३० मिलियन युआन् ।
शङ्घाई-नगरपालिकाविकास-सुधार-आयोगेन उक्तं यत् अस्मिन् समये सः सेवा-उपभोग-वाउचर-निर्गमन-योजनां निर्मास्य कार्यान्वितुं च करिष्यति, नीति-प्रभावस्य प्रवर्धनं च केन्द्रीक्रियते |. सेवा-उपभोग-वाउचरस्य एषः दौरः उपभोग-उन्नयनस्य प्रवृत्तेः अनुकूलः भवति, भोजन-उपभोगस्य, आवास-उपभोगस्य, सांस्कृतिक-क्रीडा-उपभोगस्य इत्यादीनां अनुदानं वर्धयति, नीति-प्रभावशीलतां कार्यान्वयन-दरं च सुधारयति उपभोक्तृणां कृते विभिन्नसमूहानां उपभोगापेक्षानुसारं उपभोक्तारः विभिन्नक्षेत्रेषु भिन्नसंप्रदायेषु च उपभोक्तृकूपनस्य सदुपयोगं कर्तुं प्रोत्साहिताः भवन्ति
विशेषतः, शङ्घाई सेवा उपभोगवाउचरस्य अयं दौरः "ले·शंघाई" श्रृङ्खलानाम स्वीकरोति चतुर्विध उपभोगवाउचरस्य नाम "लेपिन् शङ्घाई" भोजनवाउचर, "लेयो शङ्घाई" आवासवाउचर, तथा "लेयिंग शङ्घाई" चलचित्रकूपन, " इति । ले डोंग शङ्घाई" क्रीडा कूपन।
कूपननियमानां दृष्ट्या भोजनव्यवस्था, आवासस्य उपभोगकूपनं न्यूनतः उच्चपर्यन्तं उपभोगराशिनुसारं चतुर्षु स्तरेषु विभक्तं भवति, तथा च कार्यान्वयनप्रक्रियायाः कालखण्डे लेखन-अति-स्थित्यानुसारं अनुकूलितं समायोजितं च भविष्यति उपभोगकूपनस्य भोजनस्य नियमेषु चत्वारः वर्गाः सन्ति : ३००-५० युआन्, ५००-१०० युआन्, ८००-२०० युआन्, १,०००-३०० युआन् च । आवासस्य उपभोगकूपनस्य कूपनमुखनियमाः ३००-५०, ६००-१३०, ९००-२२०, १,२००-३०० च सन्ति । चलचित्रस्य उपभोगकूपनस्य दृष्ट्या प्रत्येकं चलच्चित्रटिकटं २० युआन् अथवा ३० युआन् उपभोगकूपनरूपेण उपयोक्तुं शक्यते । क्रीडा उपभोगकूपनम् : सामान्य उपभोगकूपनं १०-५ तः २००-८० पर्यन्तं ६ स्तरेषु विभक्तं भवति, तथा च तैरणस्य, बैडमिण्टनस्य, हिमस्य, हिमक्रीडायाः इत्यादीनां विशेषकूपनस्य अपि निर्गमनं भवति
निर्गमनमार्गस्य दृष्ट्या चतुर्प्रकारस्य उपभोक्तृवाउचरस्य एषः दौरः "2+1+1" निर्गमनपद्धतिं स्वीकुर्वति, अर्थात् भोजनस्य आवासस्य च कृते उपभोक्तृवाउचरस्य द्वयोः प्रकारयोः संयुक्तरूपेण सार्वजनिकरूपेण चयनितत्रयस्य भुगतानमञ्चानां माध्यमेन निर्गतं भवति शङ्घाई नगरीय वाणिज्य आयोगः तथा शंघाई नगरपालिका संस्कृतिपर्यटन ब्यूरो इत्येतयोः टिकटीकरणमञ्चयोः माध्यमेन निर्गतं भवति, माओयान तथा ताओपियाओपियाओ, तथा च क्रीडाकूपनं विद्यमानस्य क्रीडाकूपनवितरणसूचनामञ्चस्य "laihudong丨fitness map" इत्यस्य माध्यमेन निर्गताः भवन्ति चतुर्णां प्रकाराणां उपभोक्तृकूपनानां संग्रहणं "प्रथमम् आगच्छति, प्रथमं सेवितं" इति आधारेण भवति । भोजनस्य निवासस्य च वाउचरं प्रतिसप्ताहं निर्गच्छति, प्रतिदिनं चलच्चित्रक्रीडायाः वाउचरं निर्गच्छति । भोजनस्य, निवासस्य, क्रीडायाः च वाउचराः निर्गमनदिनात् ७ दिवसेषु वैधाः भवन्ति, चलचित्रवाउचराः च संग्रहणसमयात् २४ घण्टापर्यन्तं वैधाः भवन्ति
शङ्घाई-सेवा-उपभोग-वाउचरस्य एषः दौरः द्वयोः चरणयोः निर्गतः भवति, यत्र प्रत्येकं चरणं उच्च-आवृत्तौ रोलिंग-आधारेण वाउचर-निर्गमनं करोति प्रथमचरणस्य सितम्बरमासस्य अन्ते अक्टोबर् मासस्य अन्ते यावत् उपभोगस्य उल्लासः सृजति, बाह्य उपभोगं च आकर्षयितुं राष्ट्रियदिवसस्य कालखण्डे अधिकानि भोजनस्य, चलच्चित्रस्य च कूपनाः निर्गताः भविष्यन्ति। द्वितीयचरणस्य नवम्बरमासात् दिसम्बरमासपर्यन्तं अधिकानि निवासस्थानानि, क्रीडाउपभोगस्य च वाउचराः बहिः ऋतुकाले निर्गताः भविष्यन्ति येन बहिःऋतुस्य उपभोगः उत्तेजितः भविष्यति। कूपननिर्गमनसमयस्य प्रथमचक्रस्य योजना निम्नलिखितरूपेण कृता अस्ति यत् २८ सितम्बर् दिनाङ्के क्रीडा उपभोगकूपनं ८:०० वादने निर्गतं भविष्यति, भोजनस्य चलच्चित्रस्य च उपभोगस्य कूपनं १०:०० वादने निर्गतं भविष्यति, आवासस्य उपभोगकूपनं च ११:०० वादने निर्गतं भविष्यति .