2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता बीजिंग नगरीयजनसुरक्षा ब्यूरो इत्यस्य जनसुरक्षा प्रबन्धनदलात् ज्ञातवान् यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के ०:०० वादनतः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्के २४:०० वादनपर्यन्तं बीजिंग-नगरस्य प्रशासनिकक्षेत्रस्य अन्तःसर्वेषां यूनिट्-संस्थानां, व्यक्तिनां च विविधक्रीडा-मनोरञ्जन-विज्ञापन-उड्डयन-क्रियाकलापानाम् कृते ड्रोन्-इत्यादीनां "नीच-मन्द-लघु"-विमानानाम् उपयोगः निषिद्धः अस्ति
"नीचः, मन्दः, लघुः" इति विमानं १,००० मीटर् तः न्यूनं उड्डयनं, प्रतिघण्टां २०० किलोमीटर् तः न्यूनं उड्डयनवेगं, २ वर्गमीटर् तः न्यूनं रडारप्रतिबिम्बक्षेत्रं च इति विमानं निर्दिशति अस्मिन् मुख्यतया लघु-अति-लघु-विमानानि (लघु-अति-लघु-हेलिकॉप्टर्-सहिताः), ग्लाइडर्-विमानाः, डेल्टा-पक्षाः, संचालिताः डेल्टा-पक्षाः, मानवयुक्ताः गुब्बाराः (उष्णवायुबेलुनाः), वायुयानाः, पैराग्लाइडराः, संचालिताः पैराग्लाइडराः, ड्रोन्, विमाननमाडलाः, मानवरहिताः च सन्ति विमानयानानि मानवचालितमुक्तगुब्बारे, बद्धगुब्बारे च १२ वर्गाः सन्ति ।
बीजिंग-पुलिसः स्मरणं कृतवान् यत् कोङ्गमिंग्-लैन्टर्-इत्येतत् वायुम् उत्थापयितुं शक्तिं जनयितुं मुक्तज्वालायाः उपयोगं करोति, तथा च तस्य भारः लघुः भवति यदा वायुप्रकोपस्य सम्मुखीभवति अथवा उच्छ्रितभवनेषु प्रहारः भवति तदा पतनं सुलभम् अस्ति तृणं वा शाखादिषु ज्वलनशीलवस्तूनाम् उपरि लम्बते, तत् सहजतया अग्निं जनयितुं शक्नोति . २०१४ तमे वर्षे जारीकृतस्य "बीजिंगनगरे आकाशदीपानां उत्पादनं, विक्रयणं, प्रदर्शनं च निषेधस्य सूचना" इत्यस्य अनुसारं"कोङ्गमिङ्ग् लालटेन" इत्यस्य उत्पादनं, विक्रयणं, प्रदर्शनं च बीजिंग-नगरस्य प्रशासनिकक्षेत्रेषु निषिद्धम् अस्ति ।
बीजिंगपुलिसः एतदपि बोधयति यत् हाइड्रोजनः ज्वलनशीलः विस्फोटकः च वायुः अस्ति यदा सः मुक्तज्वालायाः, उच्चतापमानस्य, स्थिरविद्युत्स्य च संपर्कं प्राप्नोति, येन सुरक्षायाः गम्भीराः खतराणि भवन्ति निजीरूपेण हाइड्रोजनस्य निर्माणं वा हाइड्रोजनगुब्बाबानां पूरणं विक्रयणं च अवैधरूपेण खतरनाकपदार्थानाम् निर्माणस्य, क्रयणस्य, विक्रयणस्य, संग्रहणस्य च अवैधकार्यं भवति, तथा च सार्वजनिकसुरक्षाअङ्गाः सार्वजनिकसुरक्षादण्डं दास्यन्ति तस्मिन् एव काले, २.सामान्यजनाः सुरक्षाजागरूकतां वर्धयितुं, आकस्मिकक्षतिं परिहरितुं हाइड्रोजनगुब्बाबानां क्रयणं न कुर्वन्तु इति अनुरोधः।
सामान्यजनाः अनुरोधं कुर्वन्ति यत् सः कानूनस्य पालनं कुर्वन्तु, व्यक्तिनां, परिवाराणां, समाजस्य च कृते उत्तरदायित्वस्य भावः स्थापयन्तु, सर्वप्रकारस्य "निम्न, मन्द, लघु" विमानैः अवैधविमानयानानां समाप्तिम् कुर्वन्तु, संयुक्तरूपेण वायुव्यवस्थां जनान् च निर्वाहयन्तु अभयम्, राजधानीस्य नीलगगनस्य रक्षणार्थं च हस्तं संयोजयति।
बीजिंग-पुलिसः "निम्न, मन्द-लघु"-विमानानाम्, आकाश-लालटेन-हाइड्रोजन-गुब्बाबानां च अवैध-क्रियाकलापानाम् सख्तीपूर्वकं अन्वेषणं, दमनं च कर्तुं प्रासंगिक-विभागैः सह कार्यं करिष्यति, बीजिंग-पुलिसः अनुमोदनं विना उड्डयन-क्रियाकलापं कुर्वन्तः दण्डं दास्यति , तथा च ये यूनिट् अथवा व्यक्तिः अवैधरूपेण आकाशदीपानां उत्पादनं, विक्रयणं, निर्वहनं च कुर्वन्ति। ये आपराधिकनियमानाम् उल्लङ्घनं कुर्वन्ति ते अपराधिकरूपेण उत्तरदायी भविष्यन्ति।
(सीसीटीवी संवाददाता झाओ ज़ुएरोङ्ग)