समाचारं

विधिराज्यं दैनिकम् : वधूः बहुभिः पुरुषैः दूरभाषस्तम्भे बद्धा आसीत् विवाहः मजाकः नासीत्!

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहकाण्डेन पुनः जन आक्रोशः भविष्यति।

अधुना एव शान्क्सीनगरस्य एका वधूः बहुभिः पुरुषैः दूरभाषस्तम्भे टेपेन बद्धा, येन ध्यानं आकर्षितम् । भिडियायां वधूः बहुवारं उद्घोषयति, तां खरचयितुं हस्तं प्रसारयति, परन्तु तस्याः विषये कोऽपि ध्यानं न ददाति। तस्य प्रतिक्रियारूपेण "yangquan daily" इत्यनेन प्रासंगिकं प्रतिवेदनं जारीकृतम् अयं व्यवहारः पूर्वनिर्धारितः क्रीडासत्रः आसीत् । तत्र सम्बद्धः व्यक्तिः अस्य भिडियोस्य नकारात्मकप्रभावस्य विषये अतीव दुःखितः अस्ति।

विवाहः जीवने एकः प्रमुखः घटना अस्ति, सः सजीवः भवितुम् अर्हति, परन्तु सः अव्यवस्था न भवितुम् अर्हति। वधूं दूरभाषस्तम्भे बद्धुं एषः अश्लीलव्यवहारः सभ्यविवाहरीतिरिवाजानां मानकान् अतिक्रमयति इति स्पष्टतया एतत् न केवलं सामाजिकनैतिकतां आहतं करोति, अपितु स्त्रियाः व्यक्तिगतसुरक्षायाः मानवीयगौरवस्य च उल्लङ्घनस्य शङ्का अपि अस्ति यद्यपि वीडियो प्रकाशकः दावान् अकरोत् यत् एषः व्यवहारः स्थानीयः प्रथा अस्ति तथा च नवविवाहितौ पूर्वमेव सहमतिम् अददात् तथापि "प्रथा" अश्लीलव्यवहारस्य कवचः नास्ति .एतादृशः व्यवहारः विरुद्धः अस्ति पारम्परिकरीतिरिवाजानां विकृतिः, यद्यपि तत्र सम्बद्धाः पक्षाः सहमताः सन्ति, तत् प्रचारस्य योग्यं नास्ति। यतः अस्माकं देशस्य नागरिकसंहितायां स्पष्टतया निर्धारितं यत् नागरिकप्रजाः नागरिकक्रियाकलापं कुर्वन्तः कानूनस्य उल्लङ्घनं वा सार्वजनिकव्यवस्थायाः, सद्वृत्तीनां च उल्लङ्घनं न कुर्वन्तु

अन्तिमेषु वर्षेषु नवविवाहितानां, वधूसहचरानाम्, उभयपक्षस्य बन्धुजनानाञ्च पीडयन्तः केचन अश्लीलविवाहक्लेशाः काले काले भवन्ति अश्लीलविवाहक्लेशानां प्रतिरोधाय अस्माभिः "पारम्परिकरीतिरिवाजानां" दृष्ट्या विवाहक्लेशानां विषये चिन्तनस्य जडतां भङ्गयितव्या। तस्मिन् एव काले अस्माभिः "सभ्यविवाहरीतिरिवाजानां वकालतम्" इति प्रचारं निरन्तरं वर्धयितव्यं तथा च सभ्यप्रगतिशीलविवाहरीतिसंस्कृतेः सामाजिकवातावरणस्य च सक्रियरूपेण संवर्धनं कर्तव्यम्। जनसामान्यस्य कृते सभ्यतायां प्रेक्षकाः न सन्ति, नूतनविवाह-रीति-संस्कृतेः निर्माणं, दुर्विवाह-रीति-रिवाजानां च मुक्तिः समग्र-समाजस्य सामान्य-दायित्वम् अस्ति । पुनः सुखं आनन्दं च एकत्र विभज्य, अतिविवाहक्लेशान् च मिलित्वा "न" इति वक्तव्यम्!