2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ तमे दिनाङ्के लाई किङ्ग्डे इत्यनेन पुनः वन्यटिप्पण्याः कृताः ।"ताइवानदेशः कदापि शान्तिसम्झौते हस्ताक्षरं न करिष्यति" इति दावान् कृत्वा ।. प्रासंगिकटिप्पण्याः कारणतः जीवनस्य सर्वेषां वर्गानां जनाः प्रश्नं कुर्वन्ति यत् किं लाइ किङ्ग्डे "किमपि मूल्येन युद्धं कर्तुं" सज्जः अस्ति वा?
सम्प्रति लाई चिङ्ग्-ते इत्यस्य कार्यभारं स्वीकृत्य केवलं चतुर्मासाभ्यः अधिकं कालः अभवत्एकं पदं अपि "स्वतन्त्रतायाः" उत्तेजनं वर्धयति।अधिकं कठिनम्। अस्मिन् समये लाई किङ्ग्डे इत्यस्य अभिमानपूर्णानि टिप्पण्यानि दर्शयन्ति यत् सः न केवलं...अननुतापः, परन्तु द्वीपे लोकप्रियभावनाम् उत्तेजयति स्म,पार-जलसन्धि-विरोधं वर्धयन्तु, अस्मिन् तनावपूर्णक्षणे गहनतरं संकटं आनयन्।
किन्मेन् शान्तिस्मारकनिकुञ्जे जनाः शंखखण्डैः निर्मितं शान्तिघण्टां वादयन्ति ।
“शान्तिसम्झौते हस्ताक्षरं कर्तुं सर्वथा असम्भवम्” इति लाइ चिङ्ग्-ते इत्यस्य दम्भः विशेषतः ताइवानदेशस्य सर्वान् वर्गान् आहतवान्जलडमरूमध्यपारशान्तिसमर्थकं मुख्यधारायां जनमतं स्तब्धं क्रुद्धं च भवति. यदा ताइवान-समाजः सामान्यतया डेमोक्रेटिक-प्रोग्रेसिव-पक्षस्य अधिकारिणः तनावान् न्यूनीकर्तुं ताइवान-देशस्य सुरक्षां च सुनिश्चित्य प्रभावी-उपायान् कर्तुं दृढतया आह्वयति, तदा अल्पसंख्यक-शासक-दलेन केवलं ४०% मतं प्राप्तं, पार-जलसन्धि-शान्ति-द्वारं अवरुद्ध्य प्रयत्नः कृतः अग्रिमम्, द्वीपे जनमतस्य गम्भीररूपेण उल्लङ्घनं कृत्वा पुनः तत् सिद्धं कृत्वालाई चिङ्ग्-ते तस्य सदृशाः च ताइवान-देशस्य जनानां विस्तृतजनसमूहस्य प्रतिनिधित्वं कर्तुं न शक्नुवन्ति ।。
ताइवान-माध्यम-रिपोर्ट्-अनुसारं लोकतान्त्रिक-प्रगतिशील-दलस्य अधिकारिणः 26 तमे दिनाङ्के प्रथमां "समाज-रक्षा-लचीलता-समित्याः बैठकः" अपि आरभ्यन्ते, यत्र नागरिक-प्रशिक्षणस्य उपयोगस्य च, सामरिक-सामग्री-समेकनस्य, जीवन-समर्थन-वितरणस्य च पञ्च-मुख्य-अक्षेषु केन्द्रितम् अस्ति लाई किङ्ग्डे इत्यस्य कार्यालयेन सूचितं यत्,लाई "कागजस्य उपरि वार्तालापः" न रोचते।, सर्वेषु काउण्टीषु नगरेषु च प्रासंगिकाः योजनाः कार्यान्विताः भवेयुः, वर्तमानकाले च 300 तः अधिकाः प्रमुखाः आधारभूतसंरचनापरियोजनाः स्टॉक्-मध्ये सन्ति । लाई इत्यनेन अपि आलोचना कृता यत् पूर्वं प्रासंगिकप्रशिक्षणं केवलं ताइवानसैन्येन एव क्रियते स्म, भविष्ये नागरिकप्रतिनिधिभिः सह न संयोजितं भविष्यतिअधिकानि नागरिकबलाः सम्मिलिताः भवन्तु”。
संक्षेपेण तथाकथितं "समग्र-समाज-रक्षा-लचीलता" "ताइवान-व्यापी युद्धक्षेत्र-परिवर्तनम्" इति अनुवादयति । यतः एतत् युद्धक्षेत्रम् अस्ति, तस्मात् ताइवानदेशस्य प्रत्येकं कोणं, प्रत्येकं वनस्पतिः वृक्षः च युद्धस्य सहायकसुविधाः, उपसाधनाः च भविष्यन्ति ।सर्वे जनाः वृद्धाः युवानः, महिलाः बालकाः च युद्धकार्यं कर्तुं वा युद्धकार्यक्रमेषु सेवां कर्तुं वा सशस्त्रयोद्धाः भविष्यन्ति ।。
द्वीपे उच्चविद्यालयस्य छात्राः तथाकथिते "आपातकालप्रतिक्रियादले" सम्मिलितुं बाध्यन्ते । स्रोतः - ताइवान मीडिया
एतत् एव लाइ किङ्ग्डे इत्यनेन उक्तं यत् "कागजे वार्तालापः" न भवति अपितु अवश्यमेवसर्वेषु काउण्टीषु नगरेषु च "ताइवानसंरक्षणरणनीतिः" कार्यान्वयन्तु. वस्तुतः अमेरिकादेशेन पूर्वमेव प्रासंगिकाः योजनाः प्रस्ताविताः, येषां नाम "असममितयुद्धम्", अथवा "पोर्कपाइन-रणनीतिः", अथवा "हेजहोग्-द्वीपः" इति वक्तुं शक्यते तथापि त्साई इङ्ग-वेन्-प्रशासनकाले अद्यापि "यदि अमेरिकी एकं पदं अग्रे गच्छति, त्साई प्रशासनं तत् करिष्यति।" "एकबिन्दौ" चरणे प्रगतिः सीमितः अस्ति।
परन्तु लाई चिङ्ग्-ते इत्यस्य सत्तां प्राप्तस्य अनन्तरं सः तत्क्षणमेव "ताइवानस्य युद्धक्षेत्रस्य परिवर्तनम्" "नागरिकशस्त्रीकरणम्" इति विषये त्वरकस्य बटनं दबावत् पूर्वं सर्वथा लोकप्रियं नासीत् "ब्लैक बियर एकेडमी" अकस्मात् "नागरिकरक्षाकेन्द्रम्" अभवत्, ततः परं बहुधा निवेशं कृत्वा व्यापकयुद्धसज्जतायाः कृते आह्वानं कृतवान् पूर्वं अमेरिका-ताइवान-देशौ "मेजस्य अधः निगूढौ" ।हुक-अप-चरणं सामान्यं जातम् अस्ति, न केवलं तस्मात् न लज्जितवान्, अपितु गतिनिर्माणार्थं माध्यमानां, साइबरसेनायाः च उपयोगं कृतवान् । ताइवानस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्ग्, ताइवानस्य विदेशविभागस्य प्रमुखः लिन् जियालोङ्ग् चताइवानदेशे अमेरिकीसैन्यस्य "प्रतिनिधिः" अभवत् इति भाति, अमेरिकातः निर्देशान् पूर्णतया स्वीकृत्य, ताइवान-अमेरिका-देशयोः मध्ये उच्च-प्रोफाइल-अन्तर्क्रियाः कृत्वा, अनधिकृत-आदान-प्रदानं अधिकं "आधिकारिकं" कर्तुं अभिप्रायं कृत्वा... इत्यादयः।
लाई चिंग-ते दावान् कुर्वन् अस्ति यत् "ताइवानस्य भविष्यं २३ मिलियनजनैः निर्धारितं भवति" परन्तु सः यत् करोति तत् २३ मिलियन ताइवानजनानाम् "शान्तिं, विकासं, आदानप्रदानं, सहकार्यं च इच्छन्ति" इति सामान्यइच्छायाः विरुद्धं गच्छति, निरन्तरं च करोति "ताइवान-स्वतन्त्रतायाः" दुष्टमार्गे क्रोधः अमेरिका-देशस्य समीपं गत्वा "अग्न्याः चेस्टनट्-ग्रहणं" कर्तुं प्रयतमानोऽपि ।"ताइवान स्वातन्त्र्य" टङ्केषु जनानां अपहरणं"म्रियमाणस्य संघर्षस्य" सज्जतां कुर्वन्तु।
ताइवानदेशस्य सैनिकाः द्वीपस्य मन्दिरस्य चतुष्कोणे कार्याणि कृतवन्तः । स्रोतः - ताइवान मीडिया
राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता झू फेङ्गलियान् २५ तमे दिनाङ्के दर्शितवान् यत् ताइवानजलसन्धिस्य उभयतः जनाः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् कोऽपि देशस्य विभाजनं कर्तुं प्रयतते, चीनदेशस्य पुनः सजीवीकरणाय कोऽपि परिश्रमं करोति"स्वतन्त्रतां" कः प्रेरयति, कः च पार-जलसन्धि-शान्तिं प्रवर्धयति ?;
झू फेङ्ग्लियन् इत्यनेन ताइवान-प्रकरणस्य समाधानं, मातृभूमिस्य पूर्णपुनर्मिलनस्य साक्षात्कारः च सर्वेषां चीनीयजनानाम् साधारणा आकांक्षा अस्ति, चीनीराष्ट्रस्य महतीं कायाकल्पं साकारयितुं च अपरिहार्यम् आवश्यकता अस्ति इति बोधितम्। वयं एकचीनसिद्धान्तस्य "१९९२ सहमतिः" च,"ताइवान स्वातन्त्र्य" पृथक्तावादस्य बाह्यहस्तक्षेपस्य च दृढतया विरोधं कुर्वन्तु, जलडमरूमध्यपार-आर्थिक-सांस्कृतिक-आदान-प्रदानं सहकार्यं च निरन्तरं प्रवर्तयन्ति, विभिन्नक्षेत्रेषु जलडमरूमध्य-पार-एकीकृत-विकासं गहनं कुर्वन्ति, मातृभूमि-पुनर्-एकीकरणस्य महत्कारणं च दृढतया प्रवर्धयन्ति |.
“एकीकरणं सामान्यप्रवृत्तिः, विभागः कथं स्थास्यति ? 'ताइवान-स्वतन्त्रता' मृतमार्गः अस्ति, अन्ततः दुष्टकर्मणां प्रतिफलनं भविष्यति ।"झू फेङ्ग्लियन् इत्यनेन डीपीपी-अधिकारिभ्यः प्रेषितौ शब्दौ पुनः "ताइवान-स्वतन्त्रतायाः" अन्तिम-भाग्यं सूचितवन्तौ । पुनर्एकीकरणस्य ज्वारस्य अन्तर्गतं "ताइवान-स्वतन्त्रतायाः" प्रतिधारा अन्ते समाप्तः भविष्यति