३१८ सुपरचार्जिंग ग्रीन कॉरिडोरः थैलीस् तथा हुवावे इत्येतयोः माध्यमेन गच्छति तथा च २३ सुपरचार्जिंग स्टेशनाः निर्मिताः सन्ति丨नवीन अर्थव्यवस्था अवलोकनम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कवर न्यूज रिपोर्टर फू वेन्चाओ
२४ सितम्बर् दिनाङ्के ३१८ सुपरचार्जिंग ग्रीन कॉरिडोर पूर्णपङ्क्तिसमाप्तिपत्रकारसम्मेलनं सफलतया आयोजितम्, येन स्मार्टचार्जिंग् क्षेत्रे साइरसस्य हुवावे डिजिटल ऊर्जायाः च सहकार्यस्य अधिकं गभीरता अभवत्, बहुआयामी कवरेजं प्राप्तम्
अवगम्यते यत् एकवर्षात् न्यूनेन समये ३१८ सिचुआन्-तिब्बत-रेखायां २३ सुपरचार्जिंग-स्थानकानि निर्मिताः, विशेषतः एवरेस्ट्-सुपरचार्जिंग्-स्थानकं यत् उपयोगाय स्थापितं इदं माउण्ट् एवरेस्ट् राष्ट्रियनिकुञ्जस्य उत्तरद्वारे पार्किङ्गस्थाने स्थितम् अस्ति तथा च इदं विश्वस्य सर्वोच्च-उच्चतायुक्तं सुपरचार्जिंग-स्थानकं सुपरचार्जिंग-गठबन्धने सम्मिलितं प्रथमेषु स्टेशनेषु अन्यतमम् अस्ति
प्रभारी सम्बद्धस्य व्यक्तिस्य मते, सुपरचार्जिंग-स्थानकस्य एवरेस्ट्-पर्वते जडं कृत्वा, तस्य अर्थः न केवलं नूतन-ऊर्जा-वाहन-ऊर्जा-पूरण-प्रणाली-निर्माणे साइरस-हुआवे-योः सामरिक-सहकार्यस्य पूर्ण-प्रक्षेपणम्, अपितु तस्य निरन्तर-पार- सीमासहकार्यप्रतिरूपम्।
सभायाः अनन्तरं साइरसः हुवावे डिजिटल ऊर्जा च संयुक्तरूपेण स्थापिते qojie m9 माउण्ट् एवरेस्ट् बेडानां कृते भव्यः प्रक्षेपणसमारोहः आयोजितः, एषः बेडाः 3 दिवसान् यावत् स्थास्यति, norbulingka supercharging station तः आरभ्य, shigatse supercharging station तः गत्वा, अन्ते च एवरेस्ट् सुपरचार्जिंग स्टेशनं गच्छन् चरमवातावरणेषु वेन्जी एम ९ ईवी इत्यस्य उत्कृष्टप्रदर्शनस्य साक्षी भवति ।
318 सुपरचार्जिंग ग्रीन कॉरिडोरस्य समाप्तिः सिद्धयति यत् सुपरचार्जिंग गठबन्धनस्य पारिस्थितिकसहकार्यपद्धतिः चार्जिंगजालस्य लोकप्रियतां त्वरयितुं एकः प्रभावी उपायः अस्ति साइरसः राष्ट्रव्यापिरूपेण सुपरचार्जिंगजालस्य विन्यासं निर्माणं च त्वरयिष्यति यथा थैलिस् समूहस्य अध्यक्षः (संस्थापकः) झाङ्ग जिंग्हाई अवदत् यत् “यत्र यत्र उपयोक्तारः सन्ति तत्र सेवाः अनुवर्तयिष्यन्ति।”
वस्तुतः न केवलं स्मार्टचार्जिंग् क्षेत्रे, २०२१ तमे वर्षे एव साइरसः हुवावे च वाहनकम्पनीनां तथा सूचनाप्रौद्योगिकीकम्पनीनां मध्ये प्रथमं सीमापारसहकार्यप्रतिरूपं प्रारब्धवन्तौ, संयुक्तरूपेण एकीकृतब्राण्डजगत् निर्मितवन्तौ, केवलं २८ मासेषु समस्यां च साक्षात्कृतवन्तौ .विश्वस्य ४ लक्षं नूतनं कारं विधानसभारेखातः लुठितम्।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् व्यापारस्य तीव्रविकासेन सह साइरस-हुवावे-योः सहकारीसम्बन्धः निरन्तरं गभीरः भवति, "व्यापार + इक्विटी" सहकारीसम्बन्धः च स्थापितः अस्ति