2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् मासे प्रारम्भे मानवसंसाधन-सामाजिकसुरक्षामन्त्री वाङ्ग क्षियाओपिङ्ग् इत्यनेन पत्रकारसम्मेलने परिचयः कृतः यत् २०२३ तमे वर्षे मम देशस्य ६० वर्षाणाम् अधिकवयस्कजनसंख्या २९७ मिलियनं भविष्यति, यत् ६५ वर्षाणाम् अधिकजनसंख्यायाः २१.१% भागः भविष्यति पुरातनं २१७ मिलियनं अधिकं भविष्यति, यत् कुलजनसंख्यायाः २१.१% भागं भवति;
द पेपर इत्यस्य संवाददातारः अवलोकितवन्तः यत् अद्यैव अनेके प्रान्ताः २०२३ तमस्य वर्षस्य अन्ते यावत् स्वस्य वृद्धजनसंख्यायाः परिमाणस्य घोषणां कृतवन्तः ।
यथा, द पेपर इत्यस्य पूर्वप्रतिवेदनानुसारं जियाङ्गसु-नगरं देशे प्रारम्भिकं, द्रुततमं, गहनतमं च जनसंख्यां वृद्धत्वं प्राप्यमाणेषु प्रान्तेषु अन्यतमम् अस्ति २०२३ तमस्य वर्षस्य अन्ते जियाङ्गसु-नगरस्य औसत आयुः ७९.७ वर्षाणि यावत् अभवत् । अस्य प्रान्तस्य ६० वर्षाणाम् अधिकवयसः वृद्धजनसंख्या २०.८९ मिलियनं यावत् अभवत्, यत् स्थायीजनसंख्यायाः २४.५% भागं भवति, यत् राष्ट्रियस्तरात् ३.४ प्रतिशताङ्काधिकम् अस्ति आगामिवर्षस्य अन्ते यावत् जियाङ्गसु-नगरे ६० वर्षाधिकानां वृद्धानां संख्या २२ मिलियनं अधिका भविष्यति इति अपेक्षा अस्ति ।
अस्मिन् वर्षे एप्रिलमासे चोङ्गकिङ्ग्-नगरपालिकायाः सांख्यिकी-ब्यूरो-संस्थायाः "वृद्धजनसांख्यिकीय-आँकडानां" विषये नेटिजन-पत्रस्य उत्तरे उल्लेखः कृतः यत् २०२३ तमस्य वर्षस्य अन्ते चोङ्गकिङ्ग्-नगरे ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धानां संख्या ७.६५९४ मिलियनं आसीत्, यत्र २४.०० आसीत् %, तथा च ६५ वर्षाणि अपि च ततः अधिकवयस्काः वृद्धजनसंख्या ६.०३५ मिलियनं भवति, यस्य संख्या १८.९१% अस्ति ।
अस्मिन् वर्षे मे-मासस्य ११ दिनाङ्के अपराह्णे शाडोङ्ग-प्रान्तीयसर्वकारसूचनाकार्यालयेन मूलभूतजनानाम् आजीविकासंरक्षणस्य सुदृढीकरणस्य, साधारणसमृद्धेः प्रवर्धनस्य च स्थितिं परिचययितुं पत्रकारसम्मेलनं कृतम्। पत्रकारसम्मेलनस्य अनुसारं शाण्डोङ्गः एकः प्रान्तः अस्ति यत्र २०२३ तमस्य वर्षस्य अन्ते अस्मिन् प्रान्ते ६० वर्षाणाम् उपरि २३.९१ मिलियनं जनाः सन्ति, येषु २३.६२% वृद्धजनसंख्या प्रथमस्थाने अस्ति देशः, तथा च सः विशालं कुलम्, द्रुतवृद्धिं, वृद्धावस्था इत्यादीनि लक्षणानि च दर्शयति।
अस्मिन् वर्षे जुलैमासस्य २४ दिनाङ्के हुबेईप्रान्तसर्वकारस्य सूचनाकार्यालयेन हुबेईप्रान्ते वृद्धानां उपक्रमानाम् विकासस्य स्थितिं परिचययितुं पत्रकारसम्मेलनं कृतम्। २०२३ तमस्य वर्षस्य अन्ते हुबेई-प्रान्ते ५८.३८ मिलियनं स्थायीजनसंख्या अस्ति, येषु ६० वर्षाणि अपि च ततः अधिकवयस्काः १३.७८ मिलियनं जनाः सन्ति, येषां संख्या २३.६% अस्ति ।
अस्मिन् वर्षे अगस्तमासे झेजियांग-प्रान्तीय-वृद्धावस्थायाः कार्यालयेन "२०२३ तमे वर्षे झेजियांग-प्रान्ते वृद्धजनसंख्यायाः, वृद्धत्वस्य च उपक्रमानाम् विषये सांख्यिकीय-बुलेटिनम्" प्रकाशितम्
गृहपञ्जीकरणस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते झेजियाङ्ग-प्रान्ते ६० वर्षाणि अपि च अधिकवयसः वृद्धजनसंख्या १३.३९४ मिलियनं आसीत्, यत् कुलजनसंख्यायाः २६.१७% भागं भवति, यत् गतवर्षस्य समानकालस्य तुलने ७४९,५०० वृद्धिः अभवत्, वर्षे वर्षे -वर्षस्य वृद्धिः ५.९३% आसीत्;
स्थायीजनसंख्यायाः आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते झेजियाङ्गप्रान्ते ६० वर्षाणि अपि च ततः अधिकवयसः स्थायीवृद्धजनसंख्या १४.२४० मिलियनं आसीत्, यत् कुलजनसंख्यायाः २१.४८% भागं भवति, गतवर्षस्य समानकालस्य अपेक्षया ९५०,००० वृद्धिः, तथा च क वर्षे वर्षे ७.१५% वृद्धिः अभवत् । ६५ वर्षाणि अपि च ततः अधिकवयसः निवासीवृद्धजनसंख्या १०.२१ कोटिः आसीत्, कुलजनसंख्यायाः १५.४१% भागः, वर्षे वर्षे ४,००,०००, ४.०८% च वृद्धिः
समग्रतया झेजियांग-प्रान्ते पञ्जीकृतजनसङ्ख्यायाः वृद्धावस्थायाः स्तरः स्थायीजनसंख्यायाः वृद्धावस्थायाः अपेक्षया ४.६९ प्रतिशताङ्काधिकः अस्ति
गंसुप्रान्तीयस्वास्थ्यआयोगस्य १८ सितम्बर् दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे गांसुप्रान्तस्य स्थायीजनसंख्या ६० वर्षाधिकाः ४७००२ मिलियनं जनाः भविष्यन्ति, येन कुलजनसंख्यायाः १९.०६% भागः भविष्यति ६५ वर्षाणि यावत् आयुः, कुलजनसंख्यायाः १३.६५% भागः ।