समाचारं

नागरिककार्याणां मन्त्रालयेन वित्तमन्त्रालयेन च आवश्यकतावशात् जनानां कृते एकवारं जीवनसहायतां दातुं व्यवस्था कृता अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आवश्यकतावशात् जनानां विशेषं ध्यानं, परिचर्या, परिचर्या च इति विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां भावनां सम्यक् कार्यान्वितुं, अद्यैव राज्यपरिषदः, नागरिककार्यालयस्य मन्त्रालयस्य, वित्तमन्त्रालयस्य च सहमतिः सह संयुक्तरूपेण तैनातः अभवत् चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे आवश्यकतावशात् जनानां कृते विशेषसहायतां प्रदातुं अनाथानाम् अनाथानाम् इत्यादीनां आवश्यकतावशात् जनानां कृते एकवारं जीवनानुदानं प्रदातव्यम्।

नागरिककार्याणां मन्त्रालयेन वित्तमन्त्रालयेन च स्थानीयनागरिककार्याणां वित्तीयविभागानाञ्च आवश्यकता अस्ति यत् ते अस्य एककालिकजीवनसहायतायाः निर्गमनाय महत् महत्त्वं दद्युः, समन्वयं सुदृढं कुर्वन्तु, निर्गमनस्य व्याप्तेः सख्तीपूर्वकं आयोजनं कार्यान्वयनञ्च कुर्वन्तु, निर्गमनप्रक्रियाणां मानकीकरणं, तथा च सुनिश्चितं करोति यत् धनं निर्धारितं भवति यत् अक्टोबर् १ अद्यैव आवश्यकतावशात् जनानां कृते एकवारं जीवनसहायता वितरिता, यत् समये एव दलस्य, सर्वकारस्य च चिन्ता, परिचर्या च जनानां कृते प्रसारिता आवश्यकता।