2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अहं वक्तुम् इच्छामि, किं fashion week इत्यादीनि अधिकानि आयोजनानि भवितुम् अर्हन्ति?
अधुना मिलान-फैशन-सप्ताहे, पेरिस्-फैशन-सप्ताहे च प्रसिद्धानां उपस्थितिः यथार्थतया आकर्षकः अस्ति ।
तेषु प्रथमा ८५ वर्षीयः ताङ्ग यान् अस्ति यदा सा मिलन-फैशन-सप्ताहे उपस्थिता आसीत् तदा सा सौम्यः, सुरुचिपूर्णः च आसीत् ।
पेरिस्-फैशन-सप्ताहस्य टी-मञ्चे ताङ्ग-यान्-इत्येतत् स्वर्ण-वस्त्रं धारयति स्म, तस्याः पृष्ठतः विशालः प्रकाशः इव आसीत् ।
४० वर्षे अपि तस्याः मुखं दृढं स्थूलं च अस्ति, तस्याः त्वचा गोरा अर्धपारदर्शिका च अस्ति, तस्याः स्मितं उज्ज्वलं भवति, तस्याः आत्मविश्वासयुक्ताः पदानि च सुपरमॉडेल् इत्यस्य आभां ददति
अवश्यं ताङ्ग यान् विहाय अन्ये अपि उत्तमं प्रदर्शनं कृतवन्तः ।
यथा शु क्यूई।
एकस्कन्धस्य कृष्णस्य केपटॉप् प्लेड् पैण्ट्, दीर्घाः आलस्यपूर्णतरङ्गाः, समृद्धं कृष्णरक्तं पुटं च धारयन्त्याः सा कामुकः, सुरुचिपूर्णः, अप्रयत्नेन फैशनयुक्तः च अस्ति
अपि सन्ति येषां वजनं न्यूनीकृतम् अस्तिजिया लिंग。
ऊर्ध्वशरीरं सूट् जैकेटं, अधः शरीरं हल्केन हरितेन स्कर्टेन सह युग्मितम् अस्ति सा सौम्यः, बौद्धिकः, उदारः, सुरुचिपूर्णः च अस्ति, उज्ज्वलस्मितेन, उष्णबलस्य भावेन च अस्ति
तथाली ज़ियान्यदा ते एकस्मिन् फ्रेमे आसन् तदा जिया लिङ्गस्य स्थितिः अत्यन्तं उत्तमः आसीत् तस्याः त्वचा दृढा आसीत्, सा ली ज़ियान् इत्यस्मात् १० वर्षाणि वयसि आसीत् इति वक्तुं असम्भवम् आसीत् ।
तथापि अयं मिलान-फैशन-सप्ताहः केवलं ग्लैमरस-प्रसिद्धानां विषये न, अपितु सर्वेषां वर्गानां व्यापारिक-उद्यमानां विषये अपि अस्ति ।
पूर्वोक्ततारकाणां तुलने तेषां स्थितिः अधिकं नेत्रयोः आकर्षकं भवति, तेषां ताराणां च अन्तरं अपि एकदृष्ट्या स्पष्टं भवति
यदा च धनिकं कुटुम्बं धनिककुटुम्बेन सह संघातं करोति।झांग जेटियनतथागुओ जिंगजिंगतान् एकत्र पश्यन् भेदः स्पष्टः भवति।
एतावता वर्षेभ्यः अनन्तरं झाङ्ग जेटियनस्य "दुग्धचायभगिनी" इत्यस्य आकर्षणं पूर्ववत् एव अस्ति ।
अस्मिन् मिलान-फैशन-सप्ताह-प्रदर्शने झाङ्ग-जेटियनः कृष्णवर्णीयं चर्म-वस्त्रं धारयति स्म, यस्य कटिभागे समानवर्णस्य मेखला आसीत्, यत् आकस्मिकं प्रतीयते स्म किन्तु फैशनस्य भावः ददाति स्म
उच्चचर्मजूताः सुडौलं गोरां च पादौ दृढतया वेष्टयन्ति एकहस्तं जेबं कृत्वा कुलीनता मुखं प्रति त्वरितम् आगच्छति तथा च फैशनस्य भावः पूर्णः भवति।
मिलानस्य वीथिषु झाङ्ग जेटियनस्य त्वचा सुकुमारः दृढः च अस्ति, यथा तस्याः मृदुकान्तिः अस्ति ।
मिंगमिंग् इत्यस्याः मेकअपः, केशाः, शैली च अत्यन्तं निम्नस्तरीयाः सन्ति, सा च महत् आभूषणं न धारयति, परन्तु तस्याः दृढं आभामण्डलं, दृढं शान्तं च नेत्रं च समानवयसः महिलातारकान् पूर्णतया पराजयितुं शक्नोति
तदतिरिक्तं झाङ्ग जेटियनस्य मेकअपः उष्णजलवत् लघुः अस्ति तस्य हल्केन मुखस्य रूपस्य कृते तस्य सौम्यस्य दृढस्य च कोरस्य प्रदर्शनार्थं बहु परिवर्तनस्य आवश्यकता नास्ति ।
अद्यापि बुद्धिपूर्णानि नेत्राणि स्मितपूर्णानि, भ्रूणि न आकृष्यन्ते किन्तु स्थूलानि, उज्ज्वल-ओष्ठ-कान्ति-सहितं च समग्रं व्यक्तिं सुकुमारकन्या इव भवति, सर्वं शरीरं यौवन-वातावरणेन व्याप्तं भवति
शो इत्यस्मिन् झाङ्ग जेटियनः उच्चैः मनोदशायां आसीत्, यदा सः उज्ज्वलस्मितेन कैमरे सम्मुखीकृतवान् तदा तस्य चपलता, कुलीनता च अवरुद्धुं न शक्तवान् ।
तथापि अद्यतनः झाङ्ग जेटियनः "उत्तमः बालिका" नास्ति यः विश्वस्य विषये अज्ञानी अस्ति तस्याः पृष्ठतः लियू किआङ्गस्य पत्नी केवलं उपाधिः अस्ति, तस्याः ६० अरबं शुद्धसम्पत्तिः च तस्याः गौरवम् अस्ति।
अन्यैः सह वार्तालापं कुर्वन् झाङ्ग जेटियनस्य व्यवहारः सौम्यः सुरुचिपूर्णः च भवति तस्य शिथिलदशा, शान्तव्यवहारः च स्पष्टतया दर्शयति यत् सः जीवनयापनार्थं स्वस्य रूपस्य उपरि अवलम्बं कुर्वन् कलशः नास्ति।
हस्तेषु जूताः लापरवाहीपूर्वकं दर्शयन् झाङ्ग जेटियनस्य उद्यमशीलतायाः व्यवहारः अस्ति, तस्य सुन्दररूपं च अभंगं भयङ्करं उत्सर्जयति
केवलं वक्तुं शक्नोमि यत् सा खलु धनिकः महिला अस्ति।
अवश्यं, झाङ्ग जेटियनस्य वर्तमानस्थितिः न केवलं उत्तमविवाहस्य कारणेन अस्ति, अपितु तस्याः आध्यात्मिकजगत् समृद्धीकर्तुं "फैशनस्थितिः" च इति निरन्तरप्रयत्नाः अपि अस्ति
मम गर्भावस्थायां व्यापारविद्यालयात् ऑनलाइन पाठ्यक्रमप्रमाणपत्रं प्राप्तम्, मम मूल्यं च ६० अरब युआन् अस्ति यत्र अहं प्रत्यक्षतया गतःसिंघुआ विश्वविद्यालयपूर्वविद्यार्थीसूचौ शीर्षत्रयेषु स्थानं प्राप्तवान्।
तत्र बहु प्रकाशनं प्रचारं च नास्ति, परन्तु तस्याः स्वामित्वे ९ वास्तविककम्पनयः सन्ति इति वक्तुं शक्यते यत् झाङ्ग जेटियनः सम्यक् व्यापारिकः महिला अस्ति ।
झाङ्ग जेटियनः महत्त्वाकांक्षी, दूरदर्शी, ज्ञानी, भावनात्मकरूपेण बुद्धिमान् च अस्ति इति कारणात् एव सः स्वस्य मधुरेण, मनोहरेन च रूपेण दृढं तथापि सौम्यं आभां प्रसारयितुं समर्थः अस्ति
यतो हि झाङ्ग जेटियन इत्यस्य पूर्णविश्वासः अस्ति यत् सा अनेकेषु धनिकपत्नीषु विशिष्टतां प्राप्तुं शक्नोति।
उत्तमस्य सक्षमस्य च झाङ्ग जेटियनस्य तुलने अस्मिन् समये मिलान-फैशन-सप्ताहे उपस्थिता धनी महिला गुओ जिंगजिङ्ग् किञ्चित् आरामं प्राप्नोति।
ऊर्ध्वशरीरं श्वेतवर्णीयं कच्छपगले स्वेटरं धारयति, अधोशरीरं च कृष्णहरिद्रेण मध्यदीर्घतायाः स्कर्टेन सह युग्मितम् अस्ति तस्याः हस्ते चर्मपुटं उच्चस्तरीयं विलासिताब्राण्डं न दृश्यते यस्य मूल्यं सहजतया लक्षशः भवति
गुओ जिंग्जिङ्गः तस्याः मेकअपस्य विषये बहु चिन्तनं न कृतवती तस्याः सौम्याः मध्यदीर्घतायाः केशाः सुरुचिपूर्णतरङ्गैः परिमिताः आसन्, स्वाभाविकतया च तस्याः मेकअपः एतावत् लघुः आसीत् यत् मेकअपस्य प्रायः कोऽपि लेशः नासीत्
शरीरे अत्यधिकं विलासपूर्णं आभूषणं विना गुओ जिंग्जिंग् केवलं शॉपिङ्गार्थं बहिः गच्छति इव आसीत् सा आरामं प्राकृतिकं च आसीत्, तथा च अत्यन्तं गृहे एव अनुभूयते स्म ।
तथापि शिथिलतायाः अर्थः आकस्मिकः इति न भवति ।
यथा, वस्त्रेषु मृदुः, सङ्गतः च स्वरः भवति, तथैव श्वेतशिखरस्य सङ्गतिः समानवर्णस्य कुण्डलानि, कङ्कणानि च सन्ति, ते गरिमापूर्णाः तथापि स्टाइलिशाः सन्ति, प्रत्येकं द्रव्यं च अद्वितीयम् अस्ति
अपि च, एकः धनिकः महिला इति नाम्ना गुओ जिंग्जिंग् तथा च सुन्दरीशु किएकत्र स्थित्वा कोऽपि भेदः न भवति।
तस्याः त्वचा दृढा अर्धपारदर्शिका च अस्ति, तस्याः मुखस्य गुच्छाः शु क्यू इत्यस्य इव उच्चाः सन्ति, तस्याः भ्रूः च वक्राः सन्ति यदा सा एकस्मिन् फ्रेमे सर्वथा भिन्नाः शैल्याः सन्ति।
परन्तु यद्यपि गुओ जिंग्जिंग् अन्यैः प्रसिद्धैः सह फोटोग्राफं गृह्णन् उदारतया व्यवहारं करोति स्म तथापि तया जनान् किञ्चित् अस्वाभाविकरूपेण आरक्षितं भवति स्म इति द्रष्टुं शक्यते यत् गुओ जिंग्जिंग् मनोरञ्जन-उद्योगस्य प्रसिद्धि-सौभाग्य-मेलायां उपयुक्तः नास्ति
तथापि गुओ जिंग्जिंग् इत्यस्याः लज्जायाः भावः तस्याः दृढं कोरं न आच्छादितवान् अन्ततः सा "कलशः" नास्ति यः केवलं स्वस्य रूपेण जीवति, अपितु एकः नायकः अस्ति यः धनिकपरिवारस्य "विवाहं" करोति, तथा च सा शाश्वतः "राज्ञी" अस्ति गोताखोरी" जनसामान्यस्य दृष्टौ ।
प्रथमे ओलम्पिक-क्रीडायां व्यक्तिगत-दश-मीटर्-मञ्चे केवलं पञ्चमस्थानं प्राप्तुं, द्वितीय-ओलम्पिक-क्रीडायां रजत-पदकद्वयं प्राप्तुं, ततः "शाश्वत" स्वर्णपदकविजेता भवितुं च, गुओ जिंग्जिंग् एकः सुयोग्यः महिला-आदर्शः अस्ति
अधुना सा ओलम्पिक-तरणकुण्डं त्यक्त्वा पुनः रेफरी-वृत्तिम् आरब्धवती अस्ति ।
अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां गुओ जिंग्जिङ्ग्-इत्यनेन गोताखोरी-रेफरी-रूपेण स्वस्य न्यायपूर्णं गम्भीरं च रूपं कृतम् ।
एषा "गोताखोरी-राज्ञी" यस्याः रूपं सौम्यम् अस्ति किन्तु दृढहृदयम् अस्ति, सा पुनः स्वस्य लेखनीम् आदाय स्वस्य चीनीयगोताखोरीयाः च वैभवं लिखितवती
धनिककुटुम्बं त्यक्त्वा सा अद्यापि गुओ जिंग्जिंग् इति वक्तुं शक्यते सहस्राणि धनिनः परिवाराः स्युः, परन्तु एकः एव गुओ जिंग्जिंग् अस्ति ।
तथा च गुओ जिंग्जिंग् इत्यस्य वर्तमानपरिचयेन, स्थितिना च सह सा किमपि उच्चस्तरीयं विलासिताब्राण्ड् धारयितुं शक्नोति।
परन्तु प्रत्येकं समये सा कस्मिंश्चित् कार्यक्रमे उपस्थिता भवति, सा अद्यापि सरलं, आरामदायकं, निम्नस्तरीयं च भवति सा नेत्रयोः आकर्षकं न भवति, परन्तु अद्यापि चकाचौंधं जनयति सा सर्वेषां समूहचित्रे निर्विवादः सी-स्थानः अस्ति।
तौ "धनीपत्न्यौ" यदा झाङ्ग जेटियनः गुओ जिंग्जिंग् च "मिलतः" तदा तयोः मध्ये अन्तरम् अतीव स्पष्टम् आसीत् ।
पूर्वः स्मार्टः, बुद्धिमान्, महत्त्वाकांक्षी च अस्ति ।
उत्तरार्द्धः सर्वं मार्गं "उड्डयनं" कर्तुं स्वस्य दृढतायाः, रागस्य च उपरि अवलम्बितवान् सः स्वस्य रूपस्य उपरि सर्वथा अवलम्बितवान्, परन्तु तस्य बलेन एव तस्य नाम आकाशे प्रतिध्वनितम्
वस्तुतः दिवसस्य अन्ते गुओ जिंग्जिंग्-झाङ्ग-जेटियनयोः एकं समानं वस्तु अस्ति, सः च एकः सशक्तः कोरः अस्ति यतोहि कोरः स्थिरः अस्ति, ते बहिः जगति न बाध्यन्ते, स्वस्य करियर-विषये ध्यानं ददति, । सर्वमार्गं च उत्तिष्ठतु।
एतयोः महिलायोः कृते मिलान-फैशन-सप्ताहः पृथिवी-विदारकः मञ्चः नास्ति, परन्तु ते अद्यापि स्वस्य निम्न-कुंजी-उपस्थितौ उज्ज्वलतया प्रकाशन्ते ।
एतेन अपि ज्ञायते यत् बलं अन्तिमशब्दः, आत्मविश्वासः च सर्वोत्तमः फैशन-वस्तु ।