2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना भवतः मण्डले बहुशः सुखदघटनानि अभवन्——
जो चेन् इत्यस्य विवाहः अन्तर्जालस्य उपरि प्रहारं कृत्वा उष्णविषयः अभवत् ताइवानस्य कठपुतली राज्ञी गौरवपूर्णरीत्या स्वस्य विवाहं कृतवती ।
"द्वौ हुआङ्ग-भ्रातरः" हुआङ्ग् ज़ियाओमिङ्ग्, हुआङ्ग ज़ुआन् च सार्वजनिकरूपेण स्वसम्बन्धं प्रकटितवन्तौ, तौ उदारौ, मुक्त-बुद्धौ च स्तः, तथा च ते परिवारस्य सदस्यानां अपेक्षया खरबूजाभक्षकाणां जनानां समीपे एव सन्ति
परन्तु अधिकांशजना: न लक्षयिष्यन्ति यत् मनोरञ्जन-उद्योगे "आधिकारिक-प्रचार-विज्ञानम्" अपि प्रमुखं विज्ञानम् अस्ति यत् कथं घोषयितव्यम्, कदा घोषयितव्यं च, तत् सर्वदा विशेषं भवति भवति ।
अद्य वयं अपि अस्य "आधिकारिकघोषणानां शरदस्य" रोमाञ्चस्य लाभं गृहीत्वा प्रसिद्धानां लघुविचारानाम् विषये वक्तुं शक्नुमः।
बहुकालपूर्वं सप्तवर्षेभ्यः डेटिङ्ग् कुर्वतः "अर्धभूमिगत" दम्पती wu jinyan x hong yao इत्यनेन आधिकारिकतया विवाहस्य घोषणा कृता ।
यतो हि वार्ता अतीव आकस्मिका आसीत्, तत्र सम्बद्धाः पक्षाः पूर्वमेव किमपि वार्ता न प्रकाशितवन्तः, अनेके नेटिजनाः प्रथमं तस्य विषये ज्ञात्वा स्तब्धाः अभवन्
परन्तु गरजपूर्णविवाहवार्तायाः तुलने अस्याः गपशपस्य अनुवर्तनं अधिकं रोचकं भवति।
उष्ण-अन्वेषण-कार्यक्रमे द्वयोः जनायोः उपस्थितेः अनन्तरं ये नेटिजनाः सर्वदा भूमौ गभीरं खनितुं समर्थाः आसन्, ते शीघ्रमेव हाङ्ग-याओ-इत्येतत् उद्धृतवन्तः, यः अधुना वु जिन्यान्-महोदयस्य पतित्वेन पदोन्नतः अस्ति
मया तस्य पुरुषस्य प्रारम्भिकेषु वर्षेषु डेटिंग्-प्रदर्शने दृश्यमानस्य एकं भिडियो खनितम्, तस्मिन् समये सः सफलतया हस्तं गृहीतवान् बालिका, संयोगेन, तस्य सखीसु एका आसीत्, या बहु शीर्षकं कृतवान् आसीत्
@internet सेलिब्रिटी रोचक कहानियाँ
मनोरञ्जन-उद्योगः वृत्तः अस्ति, एते मुख्याः व्यक्तिः तान् एकत्र न संयोजयन्ति वा ?
ततः तेषां स्क्रीनशॉट्-चित्रं प्राप्य अन्यस्य अन्तर्जाल-प्रसिद्धस्य क्रोधेन अपमानं कृत्वा यदा तेषां सम्बन्धे इति चर्चा आसीत् ।
शब्दानां प्रयोगः एतावत् दुष्टः आसीत् यत् अस्य पुरुषस्य चरित्रस्य न्यायं कतिचन प्रशंसकाः कृतवन्तः ।
प्रकाशनं सार्वजनिकं कृत्वा उदरं उदग्रं कृत्वा तस्याः छायाचित्रं गृहीतम्, अधुना गर्भवती इति अत्यन्तं शङ्का अस्ति ।
परितः उड्डीयमानानां सर्वेषां वार्तानां सह गृहीत्वा, एषा अन्यतमा कथा इति न चिन्तयितुं कठिनं यत् एषा अन्यतमा कथा अस्ति यस्याः मनः नष्टा सौन्दर्यस्य विषये अस्ति।
स्पष्टतया एषा सुखदघटना आसीत् या स्वाभाविकतया बहुवर्षेभ्यः डेटिङ्ग्-करणस्य अनन्तरं आगता आसीत्, परन्तु अधुना एषा महिलायाः उन्नत्यै ठोकर-बिन्दुः अभवत्, प्रशंसकानां दृष्टौ उपहास-बिन्दुः च अभवत्, तत्र सम्बद्धः व्यक्तिः सम्भवतः एतत् अपेक्षितवान् नासीत्
जनमतस्य एतादृशः विशालः पलटनः अभवत् इति मुख्यकारणं अस्य प्रकटीकरणस्य समये विचारस्य अभावः आसीत् ।
भवतः मण्डलं प्रचारसमयानां विषये सर्वदा विशेषं भवति स्म।
सर्वाधिकं सामान्याः सन्ति वा ५२०/चीनी वैलेण्टाइन-दिवसः, यः दिवसः स्वयमेव सार्थकः भवति, अथवा सम्बन्धितस्य व्यक्तिस्य जन्मदिने चयनितः भवति
हान गेङ्ग & लु जिंगशान्, लुओ जिन् & ताङ्ग यान् इत्येतयोः कृते एतत् सत्यम् अस्ति ।
तथा च यदि भवान् पृच्छितुम् इच्छति यत् भवान् आधिकारिकघोषणा कर्तुं किमर्थम् एतत् समयं चितवान् तर्हि प्रथमं दिवसस्य एव स्वकीयः अर्थः अस्ति, द्वितीयं च कलाकारस्य स्वस्य वाणिज्यिकमूल्यस्य विचारः एव।
स्पष्टतया वक्तुं शक्यते यत् यदा कश्चन कलाकारः वार्तालापदिने सार्वजनिकं कर्तुं चयनं करोति तदा तस्य अर्थः अपि अस्ति यत् यस्मिन् क्षणे सः सार्वजनिकः भवति तस्मिन् क्षणे सः स्वतन्त्रः सामाजिकः विषयः भवति
लुओ जिन्ताङ्ग यान्, न केवलं ताङ्ग यानस्य जन्मदिने विमोचनार्थं विशेषतया चयनितम्, अपितु चयनितः पाठः अपि अत्यन्तं सार्थकः आसीत्, बाल्यकाले द्वयोः "फोटो" अपि अन्तर्भवति स्म
लुओ जिन् इत्यस्य प्रेम्णि निष्ठावान् श्वः इति प्रतिबिम्बेन सह मिलित्वा यद्यपि सः सर्वथा न अवदत् यत् वयं परस्परं प्रतिज्ञां कुर्मः तथापि तस्य स्वीकारस्य भारं बहिःस्थानां कृते प्रशंसितुं कठिनं नासीत्
मिष्टान्नं निबल् कर्तुं समर्थाः अपि वु किलोङ्गः च...लियू शिशिएतत् युग्मम् ।
ते मूलतः २० दिसम्बर् दिनाङ्कं चयनं कृतवन्तः यत् तेषां गर्भधारणस्य वार्ता न तु अवकाशदिवसः आसीत् तथापि ज्ञायते यत् वु किलोङ्गस्य समरूपः ५७६, लियू शिशी इत्यस्य समरूपः ६४४ इति।
576+644=1220
द्वयोः जनानां समध्वनिसङ्ख्यानां योगः विशेषतया तेषां प्रेमस्य जन्मस्य घोषणार्थं चयनितः आसीत् । इति
न केवलं तेषां शेषं जीवनम् अपि तेषां समध्वनिभिः सह सम्बद्धम् अस्ति ।
तेषां प्रमाणपत्रं प्राप्तस्य तिथिः २० जनवरी आसीत्, यतः ७६+४४=१२० ।
२०१६ तमस्य वर्षस्य मार्चमासस्य २० दिनाङ्के द्वयोः बाली-विवाहस्य फोटोशूट् प्रकाशितम्, तस्य पृष्ठतः अर्थः १७६+१४४=३२० इति आसीत् ।
तथा च द्वौ १ आजीवनं प्रतिनिधियति।
अतः साधारणः दिवसः इव दृश्यते, परन्तु कलाकारस्य कृते(तस्य दलं च)भवता तस्य विषये पुनः पुनः विचारः करणीयः, सावधानता च भवेत्।
परन्तु अपरपक्षे जनान् जिज्ञासुः अपि करोति।एतादृशं पुनः पुनः चिन्तनं, संख्यादृष्ट्या द्वयोः मध्ये प्रेम्णः "मधुरता" योजयितुं प्रयतते, परन्तु परिणामाः प्रायः सन्तोषजनकाः न भवन्ति।
यथा ताङ्ग यान्वू जिन्यान्, ते यत् यातायातम् आनयन्ति तत् सर्वदा प्रशंसकान् स्वस्य लोकप्रियतायाः तुलनां भर्तृणां लोकप्रियतायाः सह कर्तुं प्रेरयति।
एकदा पुरुषः स्त्रियाः इव लोकप्रियः न भवति चेत्, या महिला निर्धनानाम् साहाय्यं कुर्वती इव भासते, सा रोमान्टिकप्रवृत्ता, महत्त्वाकांक्षा नास्ति इति सर्वदा ताड्यते
अन्यत् उदाहरणं लियू शिशी, वु किलोङ्ग च १७ वर्षीयस्य आयुःभेदस्य कारणात् अद्यापि सः पुरुषः वृद्धः इति ताडितः अस्ति ।
अतः अस्य सावधानपद्धतेः परन्तु असन्तोषजनकपरिणामस्य व्यावहारिकः अन्तरः अपि द्वितीयः प्रश्नः उत्थापयति यदा कलाकारः स्वस्य प्रेम सार्वजनिकः इति दावान् करोति तदा एव वस्तुतः प्रेमविषये एव अस्ति?
एतत् मां स्मारयतिलुहान。
यदि भवान् तस्य पूर्वप्रबन्धकः याङ्ग तियानझेन् यत् उक्तवान् तस्य उल्लेखं करोति तर्हि लु हानस्य स्वस्य प्रेम्णा सार्वजनिकरूपेण गन्तुं आग्रहः एकेन बालकेन कृतस्य आवेगपूर्णस्य विकल्पस्य परिणामः आसीत् यः पुनः तत् सहितुं न इच्छति स्म
परन्तु सार्वजनिकतिथिं पश्चात् पश्यन् भावात्मकं विकल्पं विना अन्यत् किमपि आसीत् ।
सः पुरुषः अवकाशस्य प्रथमदिने मध्याह्ने प्रकाशयितुं जानीतेव चितवान्, यः न्यूनतमः लोकप्रियः समयः अस्ति ।
यथा यथा सम्बन्धिताः पक्षाः वदन्ति स्म तथा तथा महती यातायातस्य प्रवाहः अभवत् तथा च वेइबो सर्वरः लकवाग्रस्तः अभवत् ।
सिना अवसरं दृष्ट्वा विपणनगतिस्य लाभं गृहीतवान्, याङ्ग तियानझेन् अपि पक्षयोः प्रतिलेखनं अग्रे प्रेषितवान्, पूर्वमेव उष्णचर्चायां अन्यं स्फुलिङ्गं योजितवान्
परन्तु सार्वजनिकप्रेमप्रकरणेषु अधिकव्यावहारिकविचाराः सन्ति इति वक्तुं अद्यापि अस्तिहुआंग ज़ियाओमिंगअब् अस्य युग्मम् ।
सर्वे जानन्ति यत् एबी-जन्मदिने १० वर्षपूर्वं नेता तृतीयहस्तस्य लेम्बोर्गिनी-वाहनं चालितवान् यस्य नम्बरप्लेट् विशेषतया महिलायाः आङ्ग्ल-आद्याक्षरेण स्थापिता आसीत्, हस्ते गुलाबं धारयन्, आधिकारिकतया च अत्यन्तं दबंगरीत्या द्वयोः सम्बन्धस्य घोषणां कृतवान्
तदतिरिक्तं तेषु वर्षद्वयेषु नग्ननेत्रेण दृश्यते स्म यत् पुरुषः स्त्रियाः कृते संसाधनं प्रदाति स्म, अतः दीर्घकालं यावत् एब् उच्चसाधकः इति मन्यते स्म
परन्तु तस्मिन् वर्षे हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन सार्वजनिकरूपेण गन्तुं किमर्थं चितं इति कारणं पश्चात् पश्यन् तस्य स्वकीयाः स्वार्थिनः अपि प्रेरणानि आसन् ।
रोमान्सस्य घोषणायाः एकवर्षपूर्वं सः "पार्टनर्स् इन चाइना" इत्यस्मिन् आङ्ग्लशिक्षकरूपेण अभिनयम् अकरोत्, कतिपयवर्षेभ्यः पूर्वं तस्य अशुद्धस्य आङ्ग्लभाषायाः उच्चारणस्य वार्ता पुनः पालिता
संयोगवशं ते वर्षद्वयं वेइबो-इत्यस्य वन्यविकासस्य अपि कालः आसीत्, तस्मिन् समये बहवः विनोदकाः, अन्तर्जाल-मीम्-इत्येतत् च बृहत्-प्रमाणेन लोकप्रियाः भवितुम् आरब्धाः
"उपद्रवः" तस्मिन् वर्षे तस्य नूतनः उपहासः अभवत् ।
"पार्टनर्स् इन चाइना" इत्येतत् विहाय तस्मिन् वर्षद्वये तस्य चलच्चित्रस्य दूरदर्शनस्य च परिणामाः वास्तवतः विनाशकारीः आसन् ।
अम्बर् कुओ इत्यनेन सह चलच्चित्रेषु अभिलेखात्मकं न्यूनतमं स्तरं प्राप्तम् ।
सः अपि अवदत् यत् तानि वर्षद्वयं तस्य इतिहासस्य निम्नतमं बिन्दुम् आसीत् ।
एबी-इत्येतत् पश्चात् पश्यन् सत्यं यत् सा "कलशः" इति उपहासः अभवत्, परन्तु तस्याः रूपस्य कारणात् सा पूर्वं कदापि न दृष्टानां घरेलुमनोरञ्जनदर्शकानां दृष्टौ "देवी" अभवत्
xi'an evening news: "एन्जेलाबी: अहं कदापि न अनुभूयते यत् अहं देवी अस्मि, उपाधिः किमपि अर्थं नास्ति"।
अतः अपि महत्त्वपूर्णं यत् २०१४ तमे वर्षे "रनिंग् मेन्" इत्यस्मिन् एकमात्रस्य महिलाअतिथिस्य आसनं प्राप्तवती ।
तस्मिन् समये यदा प्रेक्षकाः "व्यक्तित्वात्" अप्रतिरक्षिताः न आसन्, तदा सोङ्ग जी ह्यो इत्यस्य उदाहरणम् अनुसृत्य बालकैः सह स्पर्धां कर्तुं शक्नुवन्तः टॉम्बोमार्गं स्वीकृत्य निःसंदेहं लोकप्रियं रणनीतिः आसीत्
तत्कालीनयोः जनाभ्यां यशः वस्तुतः विपर्यस्तम् इति वक्तुं शक्यते ।
पूर्वं सा स्वप्रेमिणः अशिष्टतां सहितुं शक्नुवती, प्रेमिकायाः गपशपस्य उपहासं कर्तुं समर्था च युवती आसीत् ।
परन्तु "रनिंग मेन्" इत्यस्य प्रक्षेपणेन तस्याः स्वतन्त्रतया चलितुं राजधानी अस्ति ।
तस्मिन् एव काले सा स्वस्य निजीसम्पत्तिनिधिं अपि स्थापितवती ।
तौ द्वौ अपि अस्य विवाहस्य लाभं गृहीत्वा एकं पदं अग्रे गन्तुं शक्नुवन्ति।
एकं शास्त्रीयं उदाहरणं "रनिंग मेन्" इत्यस्य प्रथमः प्रकरणः अस्ति, यः प्रथमः प्रकरणः अपि आसीत् यस्मिन् तौ दम्पतीरूपेण सार्वजनिकरूपेण दृश्यताम् ।
शो इत्यस्मिन् हुआङ्ग् क्षियाओमिङ्ग् इत्यनेन स्वस्य पूर्वशैलीं परिवर्त्य विभिन्नरीत्या स्वस्य प्रेम दर्शितम् ।
एषः व्यवहारः स्पष्टतया कार्यं करोति।
यथा यथा शो प्रसारितः तथा तथा सः पुनः "पुरुषदेवस्य" प्रवक्ता अभवत् ।
"हुआङ्ग् ज़ियाओमिङ्ग्: एन्जेलेबेबी सः व्यक्तिः अस्ति यस्य सह अहं सम्पूर्णं जीवनं यापयिष्यामि"।
एतत् वदन् अहं हुआङ्ग जिटाओ इत्यस्य विषये चिन्तयामि तथा च...जू यियाङ्गएतत् युग्मम् ।
यद्यपि इदानीं सर्वे तस्य पुरुषस्य विषये हसन्ति तथापि सर्वेषां ज्ञातं रहस्यं प्रकाशयितुं इव अधिकं भवति ।
परन्तु तस्य पुरुषस्य करियर-नक्शायाः सन्दर्भेण अस्य वर्षस्य चयनस्य कारणं "come with me" इति कार्यक्रमः यस्य प्रसारणस्य मासद्वयानन्तरं केवलं शतशः जनाः चर्चां कृतवन्तः, तत् अपि तस्य विचाराधारितम् आसीत्
कार्यक्रमस्य मुख्यनिर्माता इति नाम्ना सः सम्पूर्णस्य कार्यक्रमस्य उत्तरदायी भवति ।
परन्तु प्रसारणेन शतशः जनानां ध्यानं आकृष्टं कृत्वा एतत् उद्यमशीलतायाः उद्यमः भयङ्करः इति स्मरणं कृत्वा केवलं मासद्वयं यावत् समयः अभवत्
कदाचित् केचन जनाः मन्यन्ते यत् भावनाः सर्वदा निजीविषया एव आसन्।
परन्तु अस्माभिः ज्ञातव्यं यत् कलाकाराः सर्वदा पूंजी-कलायोः संयोजनस्य उत्पादाः एव आसन् तेषां प्रत्येकं चालनं न केवलं व्यक्तिनां प्रतिनिधित्वं करोति, अपितु तेषां पृष्ठतः बहुविधपूञ्जीहितसमूहानां मनोवृत्तिम् अपि प्रतिबिम्बयति।
स्वाभाविकतया कियत् अपि निजीं प्रकरणं भवतु, अस्य व्यावसायिकगुणस्य कारणात् किञ्चित् व्यक्तिगतं गोपनीयतां त्यक्तुं अपरिहार्यम् ।
यदा एतादृशस्य प्रमुखस्य जीवनस्य घटनायाः विषयः आगच्छति तदा आधिकारिकघोषणासमयः न केवलं तेषां व्यक्तिगतभावनानां अभिव्यक्तिविषये एव भवति । समीचीनसमये आधिकारिकघोषणा तेषां भविष्यस्य करियरदिशायाः व्यापारप्रतिबिम्बस्य च अधिकं सम्बन्धी भवति।
किं केवलं किञ्चित् निराशाजनकं यत् कलाकारदलम् एतावत् सावधानं जातम् अपि पुनः पुनः मापनस्य अनन्तरं परिणामाः अधिकतया अद्यापि असन्तोषजनकाः एव सन्ति।
पुनः वू जिन्यान्हे प्रतिहाङ्ग याओघटनायाः दृष्ट्या प्रशंसकानां भावनायाः अतिरिक्तं यत् महिला पूर्णतया अतुलनीयः पुरुषः प्राप्ता अस्ति, वु जिन्यान् तथा लियू ज़ुएयी इत्येतयोः नूतनं नाटकं प्रारम्भं कर्तुं प्रवृत्तम् अस्ति अस्मिन् क्षणे आधिकारिकघोषणा सम्बद्धैः पक्षैः सीपी-विच्छेदनस्य बराबरम् अस्ति .
एतत् मम अपि च नाटकस्य प्रशंसकानां कृते अदायित्वस्य लक्षणम् अस्ति।
अहं स्मरामि यत् डौ क्षियाओ अपि तथैव विषये ठोकरं खादितवान्।
नाटके चेन् डुलिंग् इत्यनेन सह विवाहं करोति इति तथ्यं न कृत्वा नाटकात् बहिः सः समये एव स्वसखीं आशीर्वादं प्रेषयति।
परन्तु किं एषः dou xiao इत्यस्य अभिप्रायः नाटकप्रशंसकान् वितृष्णां कर्तुं? न तु वस्तुतः। इति
यदा द्वयोः सम्बन्धः स्पष्टः अभवत् तदा पश्यतु ।
२०१९ तमे वर्षे तृतीयपत्न्याः पुत्रः हे यू आधिकारिकतया घोषितवान् यत् सः पिता भविष्यति चतुर्थी पत्नी अपि शी मेन्ग्याओ इत्यनेन सह गर्भधारणस्य घोषणां कृतवती, तस्याः पुत्री हे चाओयिंग् इत्यनेन विवाहः कृतः, एकस्मिन् पदे गर्भवती अभवत् ।
तत् वर्षं द्यूतराजस्य कुटुम्बस्य प्रफुल्लितस्य वर्षम् इति अपि प्रसिद्धम् आसीत् ।
तस्मिन् एव काले द्यूतराजस्य गम्भीररोगी इति बहुवारं चर्चा अभवत् ।
तस्मिन् समये द्वयोः लिफ्ट्-मध्ये चुम्बनं कुर्वन्तौ पपराजी-इत्यनेन छायाचित्रं कृत्वा स्वसम्बन्धः सार्वजनिकः इति भासते तथापि कतिपयानां नेटिजनानाम् दृष्टौ तत् पारिवारिकसम्पत्त्याः स्पर्धायाः अपि चिह्नम् आसीत्
एतत् तदा भवति यदा समृद्धस्य छानकस्य कारणेन महिला उपहासात् रक्षिता भवति, परन्तु डौ जिओ तावत् भाग्यशाली नास्ति।
जामातानामपि तत्कालं परितः प्रसृतम् ।
अवश्यं, अहं कदापि न मन्ये यत् पुरुषः केवलं तस्मात् कारणात् यस्याः आर्थिकक्षमता श्रेष्ठा अस्ति, तस्याः स्त्रियं चिनोति इति कारणेन एव उपहासः, दुर्बलत्वेन व्यवहारः च भविष्यति िु ् ् ् ्
परन्तु एकं निर्विवादं तथ्यं अस्ति यत् झाङ्ग यिमो इत्यस्य चलच्चित्रेषु पदार्पणं कृतवान् मौ महोदयः न्यूनाधिकं महत्त्वाकांक्षी भवति।
कुन् लिङ्ग इत्यस्य मेलनं कर्तुं आरब्धवान्
परन्तु अन्यकोणात् पश्यन् यदा कश्चन अभिनेता स्वस्य करियरस्य भागं त्यक्तुं इच्छति तदा न्यूनातिन्यूनम् तस्मिन् काले सः स्वसखीं प्राथमिकतारूपेण अपि स्थापयति ।
वास्तविककर्मणां माध्यमेन व्यक्तिस्य निष्कपटता सहजतया द्रष्टुं शक्यते ।
स्पष्टः विपरीतता होङ्ग याओ इति ।
कतिपयवर्षेभ्यः पूर्वं द्वयोः एकत्र इति चर्चा आसीत्, परन्तु सा महिला स्वस्य करियरविकासस्य चिन्ताम् अनुभवति स्म अथवा अद्यापि सज्जा नासीत्, अतः सा अनेकवारं अफवाः खण्डितवती
परन्तु हाङ्ग याओ इत्यस्य विषये किम् ?
स्त्रियाः अस्वीकारवृत्तेः सम्मुखीकरणं न आदरः ।
अपि तु सः स्लिक् इति अभिनयं कृत्वा परस्य समानशैल्याः आत्मीयं फोटो प्रेषितवान्, येन मधुर आलू उड्डीयेत इति भयात् सः स्त्रियं बद्धः इति आभासं दत्तवान् िु ् ् ् ्
डौ जिओ इत्यस्य तीक्ष्णविपरीतरूपेण।
सम्भवतः "अहं निश्चयेन भवतः कार्यं कृतम्" इति एषा एव मनोवृत्तिः आधिकारिकतया सुसमाचारस्य घोषणां कृत्वा अपि तयोः प्रवृत्ति-अन्वेषणेषु ताडनस्य मार्गं प्रशस्तवती
परन्तु अन्यतरे पुरुषस्य ताडनं युक्तं मन्ये, परन्तु किं तत्त्वतः स्त्रियाः एवं ताडनं कर्तव्यम्?
अहं स्मरामि यदा गुओ केयुः "गुडबाय लवर" इत्यस्मिन् उक्तवान् यत् सः झाङ्ग हे इत्यनेन सह विवाहं कर्तुं निश्चयं कृतवान् सः एकदा प्रातःकाले जागरितः, जगत् भ्रमति स्म, सः च अलमारीयां शिरः प्रहारं कृतवान्।
किशोरावस्थायाः आरभ्य विभिन्नेषु चलच्चित्रसमूहेषु समयं यापितवती इति अपि सा स्मरति स्म, तदा सा त्रिंशत् वर्षीयः आसीत्, परिवारं स्थिरजीवनं च आकांक्षति स्म ।
एतादृशी चिन्ता मनोरञ्जनक्षेत्रे केषाञ्चन महिलाकलाकानां वर्तमानस्थितिं प्रतिबिम्बयति ।
कार्यवातावरणं घोरप्रतिस्पर्धात्मकं भवति, वयसा आनयितचिन्ता सह मिलित्वा, उच्चदबावेन व्यक्तिः आवेगपूर्णरूपेण कार्यं करोति इति सामान्यम्।
किं केवलं जनान् गभीरं चिन्तयति यत् यदा स्त्रियाः असहजता भवति तदा पुनः कथं प्रस्थातव्या ।
गुओ केयुः १० वर्षाणि व्यतीतवान् ।
किं अधिकं सन्दर्भयोग्यं झाओ लियिंग् अस्ति, यः अधुना एव "फ्लाईङ्ग् पुरस्कारं" प्राप्तवान् ।
यदा प्रारम्भे सा गर्भवती इति चर्चा अभवत् तदा सा विविधकारणात् मुक्तुं न अस्वीकृतवती तस्य स्थाने "अहं भवन्तं विभाजनं दास्यामि" इति सन्देशं प्रेषितवती ।
परन्तु तूफानस्य अनन्तरं तस्याः विकासे प्रभावः भविष्यति वा ?
अपि तु सः अधिकशक्तिशालिनः बलेन सर्वेषां पुरतः स्वस्य कृतीनां छायाचित्रणं कृत्वा अटङ्ककाले स्वस्य करियरस्य नूतनमार्गं उद्घाटितवान्
एतत् एव अभिनेत्र्याः अधिकं आकर्षकं वस्तु अस्ति।
एतत् व्यक्तिस्य धैर्यस्य, दृढनिश्चयस्य, सहिष्णुतायाः च परीक्षणं करोति ।
तूफानात् कथं जीवितुं शक्यते इति अपि अन्यतारकाणां परीक्षणं कुर्वन् प्रश्नः अस्ति ।