समाचारं

"मैत्री" विषये चर्चां कृत्वा "मञ्चस्य" विषये चर्चां कुर्वन् संजाल न्यूरोसर्जरी कार्यात्मक पुनर्निर्माण मञ्चः [सफलतया समाप्तम्]।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन वृद्धानां परिचर्या संघेन, राजधानी चिकित्सा विश्वविद्यालयेन सह सम्बद्धेन बीजिंग मैत्री अस्पतालेन, राजधानी चिकित्सा विश्वविद्यालयेन सह सम्बद्धेन बीजिंग तियान्टन अस्पतालेन च प्रायोजितं "यी" तथा "तान" इत्येतयोः विषये नेटवर्क् न्यूरोसर्जरी फंक्शन् पुनर्निर्माणसम्मेलनं २० सितम्बर तः २२ सितम्बर, २०१८ पर्यन्तं भविष्यति। 2024. बीजिंग मैत्रीचिकित्सालये शुन्यी परिसरे सफलतया आयोजितम्।

सम्मेलने न्यूरोमोटर विकलाङ्गतायाः चिकित्सायां नवीनतानां विषये केन्द्रितम् आसीत्, विशेषतः अर्धपक्षाघातः, अपाङ्गः, आन्तरिक-मूत्राशय-विकारः इत्यादिषु कठिनक्षेत्रेषु अस्मिन् मञ्चे भागं गृह्णन्तः विशेषज्ञाः मन्यन्ते यत् अस्य मञ्चस्य सामग्री शिक्षाविदः झाओ जिजोङ्ग इत्यनेन प्रस्तावितायाः "जालस्य न्यूरोसर्जरी" अवधारणायाः प्रतिध्वनिं करोति तथा च बुद्धिमान् तंत्रिकाजालस्य विकासे नूतनं गतिं प्रविशति।

उद्घाटन समारोह दृश्य

शिक्षाविदः झाओ जिजोङ्गः एकं वीडियो भाषणं कृतवान्

कैपिटल मेडिकल यूनिवर्सिटी इत्यनेन सह सम्बद्धस्य बीजिंग तियान्टन हॉस्पिटलस्य प्रोफेसर वाङ्ग शुओ इत्यनेन भाषणं कृतम्

कैपिटल मेडिकल यूनिवर्सिटी सम्बद्धस्य बीजिंग फ्रेण्ड्शिप हॉस्पिटलस्य सचिवः ली यान्होङ्गः भाषणं कृतवान्

पुरस्कार प्रदान समारोह

राजधानी चिकित्साविश्वविद्यालयेन सह सम्बद्धस्य बीजिंग तियान्टन-अस्पतालस्य प्रोफेसरः काओ योङ्गः व्याख्यानं करोति

चीन-जापान-मैत्री-अस्पतालस्य प्रोफेसरः यु यान्बिङ्ग् व्याख्यानं ददाति

कैपिटल मेडिकल यूनिवर्सिटी सम्बद्धस्य बीजिंग फ्रेण्ड्शिप हॉस्पिटलस्य प्रोफेसर सन जियान्जुन् व्याख्यानं ददाति

राजधानीचिकित्साविश्वविद्यालयस्य ज़ुआन्वु-अस्पतालस्य प्राध्यापकः लिआङ्ग-जियन्ताओ व्याख्यानं ददाति

कैपिटल मेडिकल यूनिवर्सिटी सम्बद्धस्य बीजिंग फ्रेण्ड्शिप हॉस्पिटलस्य प्रोफेसर लियू युहे व्याख्यानं दत्तवान्

कैपिटल मेडिकल यूनिवर्सिटी इत्यस्य ज़ुआन्वु हॉस्पिटलतः प्रोफेसरः जिओ सिन्रु व्याख्यानं ददाति

राजधानी चिकित्साविश्वविद्यालयेन सह सम्बद्धस्य बीजिंग तियान्टन-अस्पतालस्य प्राध्यापकः हान जिओडी व्याख्यानं दत्तवान्

२१ दिनाङ्के उद्घाटनसमारोहस्य मेजबानी कैपिटल मेडिकल विश्वविद्यालयेन सह सम्बद्धस्य बीजिंग फ्रेण्ड्शिप हॉस्पिटलस्य न्यूरोसर्जरी विभागस्य निदेशकः सन जियान्जुन् इत्यनेन कृतम्

२१ दिनाङ्के अपराह्णे २२ दिनाङ्के प्रातःकाले च सम्मेलने "न्यूरोलॉजिकल डिसफंक्शन विषयाः", "नर्वस फंक्शन् पुनर्निर्माण विषयाः", "नेटवर्क न्यूरोसर्जरी संभावना विषयाः", "युवा गोलमेजचर्चा विषयाः" इति विषये आदानप्रदानं कृतम्

व्याख्यानानि आदानप्रदानानि च

२०२४ सितम्बर २३ तारिख बीजिंग लिन् योङ्ग