2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव सर्वाधिकं नवीनं फोर्ड एक्स्प्लोररं आधिकारिकतया प्रक्षेपितम्, यत्र कुलम् ६ मॉडल् प्रक्षेपणं कृतम्, यस्य निर्मातुः मार्गदर्शकमूल्यं ३०९,८०० युआन् तः ३९९,८०० युआन् पर्यन्तं भवति नूतनं कारं मध्यमतः बृहत्पर्यन्तं एसयूवीरूपेण स्थापितं अस्ति ।
नवीनकारस्य द्वयरूपविकल्पाः सन्ति विशालः! आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०६३/२००४/१७७८मि.मी., चक्रस्य आधारः ३०२५मि.मी.
कुन्लुन् पीक एडिशन इत्यस्मिन् एकं अनन्यं ऑफ-रोड् पैकेज् उपयुज्यते, यत् रूपं अधिकं दबंगं करोति, अपि च एकं अनन्यं अल्किन् ऑरेन्ज रङ्गशरीरं अपि अस्ति, यत् अत्यन्तं ज्ञातुं शक्यते! तदतिरिक्तं शरीरस्य आकारस्य दृष्ट्या नियमितसंस्करणस्य तुलने अस्य ऊर्ध्वता १९ मि.मी.
आन्तरिकविन्यासस्य दृष्ट्या नूतनं फोर्ड एक्स्प्लोररं अद्यापि 12.3-इञ्च् इन्स्ट्रुमेण्ट्-पैनल + 27-इञ्च् केन्द्रीय-नियन्त्रण-बृहत् क्षैतिज-पर्दे संयोजनेन सुसज्जितम् अस्ति स्क्रीनम् sync+3.0 स्मार्ट-यात्रा-इन्फोटेन्मेण्ट्-प्रणाल्या सह उन्नयनं कृत्वा baidu-सहितं संयुक्तम् अस्ति वाक्परिचयदक्षतायां प्रभावीरूपेण सुधारं कर्तुं एआइ प्रौद्योगिकी . अस्मिन् qualcomm snapdragon 8155 चिप् इत्यस्य उपयोगः भवति, यत् मुख्यधाराम् अनुसृत्य भवति । कारप्ले, निरन्तरस्वरनिर्देशाः अपि योजिताः, कारस्य बुद्धिः अपि उन्नता कृता अस्ति ।
तदतिरिक्तं नूतनकारश्रृङ्खलायां एएनसी सक्रियशब्दनिवृत्तिः योजितः अस्ति, डेनिशराष्ट्रीयनिधिः बी एण्ड ओ उच्चस्तरीयविलासिताध्वनिप्रणाल्या सह च, सह-पायलट् अपि बॉसबटनेन सुसज्जितः अस्ति, येन आरामदायकः अनुभवः अत्यन्तं पूर्णः भवति
ज्ञातव्यं यत् नूतनं कारं bluecruise intelligent driving active driving assistance system इत्यनेन co-pilot 360 intelligent driving assistance system इत्यनेन च सुसज्जितम् अस्ति अवश्यं, 300,000-400,000 युआन् श्रेण्यां मूल्यं युक्तानां suv-वाहनानां कृते एते मूलभूतविन्यासाः सन्ति ये अवश्यमेव उपलभ्यन्ते ।
शक्तिस्य दृष्ट्या सम्पूर्णं नवीनं ford explorer श्रृङ्खलां नूतनपीढीयाः 2.3t ecoboost® इञ्जिनेण उन्नयनं कृतम् अस्ति, यस्य अधिकतमशक्तिः 213kw अस्ति तथा च 445n·m इत्यस्य शिखरटोर्क् अस्ति तस्मिन् एव काले नूतनकारस्य ईंधनटङ्कक्षमता ८१l यावत् वर्धिता, wltc-सञ्चालनस्थितौ चालनपरिधिः च प्रायः १०० किलोमीटर् वर्धिता, येन अस्य दीर्घकालं यावत् क्रूजिंग्-परिधिः प्राप्ता
अन्वेषणं कर्तुं साहसं कुर्वन्तः युगस्य अभिजातवर्गस्य कृते विशेषरूपेण निर्मितस्य कठोर-विलासिता-प्रमुख-एसयूवी-रूपेण, फोर्ड-एक्सप्लोररस्य अतीव कठोर-कोर-डिजाइनः अस्ति, तथा च विन्यासः अपि अमेरिकी-विलासिता-एसयूवी-शैल्याः अनुसरणं करोति यथा सर्वदा, पूर्णविन्यासैः सह नवीनं फोर्ड एक्स्प्लोररं परिवारस्य कठोर-कोर-विलासिता-जीनानां उत्तराधिकारं प्राप्नोति, तथा च सम्पूर्णा श्रृङ्खला कार्यक्षमतायाः, बुद्धिमत्तायाः, विलासितायाः च दृष्ट्या व्यापकरूपेण उन्नयनं कृतम् अस्ति .
सम्प्रति, विपण्यां केवलं कतिपयानि एसयूवी-माडलाः सन्ति ये मूलनिर्मातृणां टोइंग्-समर्थनं कुर्वन्ति नूतनं फोर्ड-एक्सप्लोरर-कुन्लुन्-पीक-संस्करणं २.१-टन-टोइंग-क्षमता-योग्य-व्यावसायिक-टोइंग-प्रणाल्या सह आगच्छति, ट्रेलर-ड्राइविंग्-मोड्-इत्यनेन सह च सुसज्जितम् अस्ति blis ट्रेलर ब्लाइंड स्पॉट मॉनिटरिंग तथा ट्रेलर स्वे। यदा प्रणाली ट्रेलरस्य डुलने प्रवृत्तिः अस्ति इति ज्ञायते तदा इञ्जिनस्य शक्तिनिर्गमस्य चतुश्चक्रस्य ब्रेकिंगबलस्य च शीघ्रं समायोजनं कृत्वा वाहनस्य चालनं अधिकं सुचारुतया करोति
ट्रेलर-अन्ध-स्थानस्य समस्यायाः सम्मुखे वाहन-स्वे-नियन्त्रण-प्रणाली वर्धित-अन्ध-बिन्दु-निरीक्षणस्य समर्थनं करोति 13 मीटर् यावत् दीर्घं लम्बवत् निरीक्षणं कर्तुं शक्यते यदा वाहनं प्रज्वलितं भवति तदा बाह्यपृष्ठदृश्यदर्पणस्य चेतावनीप्रकाशाः प्रेरयिष्यन्ति, येन टोइंग् सुलभं सुरक्षितं च भविष्यति।
तदतिरिक्तं, कुन्लुन् शिखरसंस्करणं दुर्लभं टोर्सेन् बी-प्रकारस्य सीमित-स्लिप्-विभेदकं, सर्व-इस्पात-कवच-रक्षकं, सर्व-भूभाग-टायरं च सह आगच्छति, ये तस्य वर्गे दुर्लभाः सन्ति, तथा च घुमावदार-उष्ण-पर्वत-मार्गैः, पङ्केन सह सहजतया सामना कर्तुं शक्नुवन्ति , ग्रेवलः, गड्ढाः च । कुन्लुन् पीक एडिशनस्य पारगम्यता अत्यन्तं प्रबलं इति द्रष्टुं शक्यते ।
नूतनं फोर्ड एक्स्प्लोररं फोर्डस्य शुद्धतमं मार्गं कारनिर्माणस्य उत्तराधिकारं प्राप्नोति तथा च कठोर-कोर-विलासिता-उत्पादानाम् सामर्थ्यं संयोजयति । ३४ वर्षाणां ६ पीढीनां च मॉडलानां अनन्तरं विश्वे अस्य प्रायः एककोटिः उपयोक्तारः सन्ति, यत् उपभोक्तृभिः अस्य कारस्य मान्यतायाः प्रमाणं दर्शयितुं पर्याप्तम् अस्ति