समाचारं

b&b कैमरा-घटनाम् उदघाटितवान् ब्लोगरः : तथ्यं यत् सः परितः आसीत्, अन्यपक्षः अपि अद्यापि क्षमायाचनां न कृतवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर समाचार प्रशिक्षु संवाददाता हू कियान

२४ सितम्बर् दिनाङ्के कवर न्यूज् इत्यनेन ज्ञापितं यत् "शैडोस् डोन्ट् लाइ" इति ब्लोगरः अवदत् यत् सः तस्य दलेन सह हेबेई प्रान्तस्य शिजियाझुआङ्ग् इत्यस्मिन् हुआकियाङ्ग प्लाजा इत्यस्मिन् हुआकियाङ्ग प्लाजा इत्यस्मिन् होटेल् इत्यस्य कक्षेषु, b&b इत्यस्य च कक्षेषु गुप्तकैमराणि प्राप्तवन्तः। स्थले एव कॅमेरा-यंत्राणां पुष्टिं विच्छेदनं च कुर्वन् सः तस्य दलेन सह होटेल-गलियारे b&b-स्वामिना अन्यैः च परितः आसीत्, "घण्टाभिः यावत् भयङ्करस्य, धक्का-प्रहारस्य च" सामनाम् अकरोत्

तस्मिन् रात्रौ शिजियाझुआङ्ग-नगरीयजनसुरक्षाब्यूरो-संस्थायाः सिन्हुआ-शाखायाः सूचना जारीकृता यत् सर्वेषां संदिग्धानां वाङ्ग-हुआहुआ-वाङ्ग-मौजी-ली-ली-इत्येतयोः गृहीतत्वं, येषां कृते अवैधरूपेण विशेषसाधनानाम् उपयोगः करणीयः, छायाचित्र-चोरी च इति शङ्कितः आसीत्, तेषां गृहीतत्वं कृत्वा आपराधिक-अनिवार्य-उपायाः कृताः कानूनानुसारं सार्वजनिकव्यवस्थायाः उल्लङ्घनं कृतवन्तः ली मौरु, झाङ्ग मौहुआ, ली मौपिङ्ग् च कानूनानुसारं जनसुरक्षायाः दण्डं प्राप्नुवन्ति स्म

२५ सितम्बर् दिनाङ्कस्य अपराह्णे २४ दिनाङ्के सायं शिजियाझुआङ्ग सिन्हुआ जनसुरक्षाब्यूरोद्वारा जारीकृतस्य पुलिससूचनाप्रतिवेदनस्य विषये तथा च ब्लोगर्-जनानाम् संयुक्तपुलिसस्कैनिङ्गकैमरा-कार्यक्रमस्य विषये कवर न्यूज् इत्यनेन "छाया न" इति ब्लोगरेन सह अनन्यवार्तालापः अभवत् अनृतं" इति घटनायाः अनन्तरं विकासस्य प्रतिक्रियां दातुं ।

२५ सितम्बर् दिनाङ्के प्रातःकाले ब्लोगर्-शिजियाझुआङ्ग-पुलिसः च संयुक्तरूपेण स्कैनिङ्ग-कार्यक्रमं प्रारब्धवान् ।

कवर न्यूजः - २५ सितम्बर् दिनाङ्के प्रातःकाले भवता शिजियाझुआङ्ग सिन्हुआ जनसुरक्षाब्यूरो इत्यनेन सह गुप्तकैमराणां स्कैनिङ्गस्य विडियो प्रकाशितः।

ब्लोगरः : १.२४ दिनाङ्के मध्याह्नात् आरभ्य अस्माकं कृते विभिन्नपक्षेभ्यः आह्वानं प्राप्तुं आरब्धम् । सायंकाले शिजियाझुआङ्ग-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य सिन्हुआ-शाखायाः निदेशकात् मम कृते एकः फ़ोनः आगतवान् यत् अस्मान् शिजियाझुआङ्ग-नगरं गत्वा कैमरे-अन्वेषणस्य निरन्तर-अन्वेषणस्य विषये चर्चां कर्तुं मम दलेन सह मया च अनुभूतं यत् मञ्च-विशेषज्ञाः इति नाम्ना अस्माभिः कल्पनीयम् | केचन सामाजिकदायित्वम्। अतः वयं पुलिसैः सह संयुक्तरूपेण एतत् स्कैनिङ्ग-कार्यक्रमं कर्तुं सहमताः अभवम ।

अस्य स्कैनिङ्ग-कार्यक्रमस्य विडियो वयं विमोचितवन्तः यतोहि वयं अन्तर्जालस्य दुर्बोधतां अपि व्याख्यातुम् इच्छामः यथा शिजियाझुआङ्ग-नगरस्य अधिकांशहोटेलानां, b&b-स्थानानां च विषये, कृपया निःशङ्कं स्थातुं शक्नुवन्तु, एतत् केवलं b&b-होटेल-स्वामिनः एकः लघुसमूहः अस्ति यः "मूषकं नाशयति तथा सम्पूर्णं दलियाघटं नाशयन्तु” इति।

अवश्यं, अस्माकं मूल अभिप्रायः अपि अस्ति यत् अधिकान् नेटिजनान् अवगतं कुर्वन्तु यत् होटेलेषु, b&b इत्यत्र च गुप्तकैमराणि भवितुम् अर्हन्ति, येन सर्वे व्यक्तिगतगोपनीयतासुरक्षायाः विषये ध्यानं दातुं शक्नुवन्ति।

आवरणकथा : गुप्तकैमराणां कृते संयुक्तपुलिसस्कैनिङ्गस्य प्रक्रिया का अस्ति ?

ब्लोगरः : १.२५ तमे दिनाङ्के प्रातःकाले वयं सम्मिलितस्य हुआकियाङ्ग प्लाजा इत्यस्य भवनेषु ई तथा एफ इत्यत्र कैमरास्कैनं कृतवन्तः, यत् एकघण्टायाः अधिकं यावत् चलितम् स्कैन् कृतानां तलानाम् कुलसंख्या तुल्यकालिकरूपेण सीमितम् आसीत् प्रक्रियायाः कालखण्डे पुलिसैः मार्गदर्शनं कृतम्, वयं च पृष्ठतः स्कैन् कृत्वा अन्वेषणं कर्तुं उपकरणानां प्रौद्योगिक्याः च उपयोगं कृतवन्तः।

स्कैनिङ्गप्रक्रियायाः कालखण्डे अनेके होटेल्-बीएण्डबी-स्वामिनः अस्माभिः सह वार्तालापं कृतवन्तः, तेषां मनोवृत्तिः च तुल्यकालिकरूपेण उत्तमः आसीत् ।

कवर न्यूज: शिजियाझुआङ्ग्-नगरस्य स्थानीयपुलिसः होटेल्-बीएण्डबी-मध्ये कैमरे-सम्बद्धानां सम्भाव्य-समस्यानां कथं अधिकं सुधारं कर्तुं शक्यते इति विषये चर्चां कृतवती वा?

ब्लोगरः : १.शिजियाझुआङ्ग-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य सिन्हुआ-शाखायाः निदेशकः मां अवदत् यत् ते मासपर्यन्तं सफाई-कार्यक्रमं प्रारभन्ते इति। यदि अनुवर्तनकार्याणि क्रियन्ते तर्हि अस्माभिः सहकार्यार्थं सम्पर्कः कर्तुं शक्यते इति अपि सः अवदत्।

आवरणसमाचारः - पुलिस-रिपोर्ट्-पत्रेण पुष्टिः कृता यत् भवान् भवतः दलं च परितः, अपमानितं, धक्कायमानं, अवरुद्धं च अभवत् किं भवता क्षमायाचनं प्राप्तम्?

ब्लोगरः : १.एतावता अस्माभिः कस्यापि पक्षस्य क्षमायाचनं न प्राप्तम्।

यदा वयं संयुक्तस्कैनिङ्ग-कार्यक्रमस्य घोषणां कृतवन्तः तदा वयं स्वमागधाः अतीव स्पष्टीकृतवन्तः, ये मां मम दलं च १५ सेप्टेम्बर्-दिनाङ्के धक्कायन्ति, दुरुपयोगं कृतवन्तः, ताडयन्ति, भयभीताः च कृतवन्तः तेभ्यः क्षमायाचनां आग्रहं कृतवन्तः |. परन्तु इदानीं पुलिस-रिपोर्ट्-निर्गमनानन्तरम् अपि केचन होटेल्-बीएण्डबी-स्वामिनः अन्तर्जाल-माध्यमेन अवदन् यत् वयं "स्वयमेव निर्देशनं कृतवन्तः, अभिनयं च कृतवन्तः" इति । एते शब्दाः अस्माकं प्रतिष्ठां गम्भीररूपेण क्षतिं कुर्वन्ति। वयं सम्पूर्णजालतः क्षमायाचनां दृढतया आग्रहं करिष्यामः।

आवरणसमाचारः - अन्तर्जालस्य भवतः उद्देश्यस्य विषये चिन्ता अस्ति यत् भवन्तः एतत् कथं व्याख्यायन्ते? अस्य विषयस्य अनुवर्तनविषये भवता अन्यत् किं वक्तव्यम् ?

ब्लोगरः : १.विगतमासेषु अहं च मम दलेन सह देशे दर्जनशः होटेल-कैमराणां उपरि दमनं कृतवन्तौ प्रत्येकं वयं तत्क्षणमेव पुलिसं आहूतवन्तः स्वयमेव निर्देशनस्य वा अभिनयस्य वा सम्भावना नासीत् वयं कदापि कस्मात् अपि दलात् धनं न गृहीतवन्तः शिजियाझुआङ्ग-जनसुरक्षा-ब्यूरो-मध्ये पुलिसैः कदापि एतादृशाः प्रश्नाः आरम्भात् अन्ते यावत् न उत्थापिताः।

अस्माकं वर्तमानं आह्वानं अतीव सरलम् अस्ति यत् पुलिस-रिपोर्ट्-निर्गमनानन्तरं ये व्यापारिणः अन्ये वा सम्बद्धाः पक्षाः अस्मान् दुर्बोधाः इति ज्ञातवन्तः, ते अस्मान् क्षमायाचनां कुर्वन्तु।

अहम् अपि सर्वेभ्यः स्मारयितुम् इच्छामि यत् गुप्त-कॅमेरा न केवलं सस्तेषु b&b-मध्ये एव प्राप्यन्ते। ६० युआन् इत्येव लघुः अथवा २००० युआन् मूल्येन ताराहोटेल् इव विशाले b&b इत्यस्मिन् गुप्तकैमराः भवितुम् अर्हन्ति । अस्माकं कॅमेरा-दमनस्य अनुभवानुसारं ये जनाः निष्कपट-कॅमेरा-स्थापनं कुर्वन्ति तेषां अल्पभागः होटेल-बीएण्डबी-स्वामिनः सन्ति, अधिकांशः च व्यावसायिक-निष्कपट-कैमरा-समूहाः सन्ति, ते केवलं महत्-मूल्यं उच्च-इत्येतत् इति कारणेन तान् स्थापयितुं न त्यक्ष्यन्ति |. समाप्त होटल। यदा सर्वे प्रवेशं कुर्वन्ति तदा कृपया सावधानाः भवन्तु, स्वस्य गोपनीयतां च रक्षन्तु।

(अस्य लेखस्य चित्राणि साक्षात्कारिणां आधारेण सन्ति)