2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंगसमये २५ सितम्बर् दिनाङ्के ३१ वर्षीयः फ्रांसदेशस्य केन्द्रीयरक्षकः वराने चोटकारणात् सामाजिकमाध्यमेषु निवृत्तेः घोषणां कृतवान् ।
वराने ३१ वर्षीयः अस्ति सः लेन्स्, रियल मेड्रिड्, म्यान्चेस्टर युनाइटेड्, कोमो इत्येतयोः कृते ४ चॅम्पियन्स् लीग्, ३ ला लिगा चॅम्पियनशिप् च जित्वा अस्ति । राष्ट्रियदलस्तरस्य २०१८ तमस्य वर्षस्य विश्वकपं फ्रान्स्-देशेन सह विजयं प्राप्तवान् ।
२४/२५ सत्रे वराने नवप्रवर्धितस्य सेरी ए क्लब कोमो इत्यत्र मुक्त एजेन्सीरूपेण सम्मिलितः अभवत्, २+१ वर्षस्य अनुबन्धं च कृतवान् । परन्तु सः केवलं ऋतुस्य आरम्भे एव कोप्पा इटली-क्रीडायां भागं गृहीतवान्, आरम्भस्य केवलं २३ निमेषेभ्यः अनन्तरं सः जानु-आघातेन एकमपि सेरी-ए-क्रीडायां न क्रीडितः ।
वराणः सामाजिकमाध्यमेषु लिखितवान् यत् - ते वदन्ति यत् सर्वाणि सद्विषयाणि अवश्यमेव समाप्ताः भवेयुः।
मम कार्यक्षेत्रस्य क्रमेण अहं अनेकानि आव्हानानि स्वीकृत्य प्रायः असम्भवाः इति मन्यमानानां आव्हानानां सम्मुखे पुनः पुनः अवसरे उत्थितः अविश्वसनीयाः भावाः, विशेषाः क्षणाः स्मृतयः च ये आजीवनं स्थास्यन्ति। एतान् क्षणानपि पश्यन् महता गौरवेण, सिद्धिभावेन च वयं सर्वे प्रियक्रीडायाः निवृत्तेः घोषणां करोमि |
मम आत्मनः उपरि अतीव उच्चाः आग्रहाः सन्ति, अहं च क्षेत्रे अनिच्छया स्थातुं न अपितु बलवान् व्यक्तिः इति रूपेण विदां कर्तुं आशासे । भवतः हृदयं, अन्तःकरणं च श्रोतुं बहु साहसस्य आवश्यकता भवति। इच्छाः आवश्यकताः च द्वौ भिन्नौ विषयौ स्तः। अहं असंख्यवारं पतितः असंख्यवारं पुनः उत्थितः अस्मि तथा च अस्मिन् समये, वेम्बली-नगरे मम अन्तिम-क्रीडायां विजयं प्राप्तं ट्राफीं च स्थगयित्वा लम्बयितुं समयः अस्ति।
अहं स्वस्य कृते, मम क्लबस्य कृते, मम देशस्य कृते, मम सङ्गणकस्य कृते, सर्वेषां कृते च क्रीडितुं बहु रोचयामि ये मया क्रीडन्ति दलानाम् समर्थनं कुर्वन्ति। लेन्सतः मैड्रिड् तः म्यान्चेस्टरपर्यन्तं राष्ट्रियदलस्य कृते क्रीडनं च । अहं सर्वशक्त्या प्रत्येकं बिल्लां रक्षितवान्, यात्रायाः प्रत्येकं निमेषं च आनन्दितवान् ।
शीर्षस्पर्धा रोमाञ्चकारी अनुभवः अस्ति। भवतः शरीरस्य मनसः च प्रत्येकं पक्षं परीक्षते। वयं ये भावाः अनुभवामः ते अन्यत्र न प्राप्यन्ते । क्रीडकाः वयं कदापि सन्तुष्टाः न भवेम, कदापि पुरस्कारेषु न विश्रामं कुर्मः । एषः एव वयं के स्मः, किं च अस्मान् चालयति।
[स्रोतः - लाइव प्रसारणम्]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल-सङ्केतः : १.[email protected]