समाचारं

ऊर्जा प्रातः वार्ता丨कुलनिवेशः प्रायः ८०० अरब युआन् अस्ति!

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


समाचारकेन्द्रित

"विद्युत्बाजारपञ्जीकरणस्य मूलभूतनियमाः" प्रकाशिताः ।२४ सितम्बर् दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनस्य जालपुटे प्रकाशितेन "विद्युत्बाजारपञ्जीकरणस्य मूलभूतनियमा:" इत्यनेन सूचितं यत् विद्युत्बाजारपञ्जीकरणेन मानकीकृतबाजारप्रवेशः, मुक्तता पारदर्शिता च, राष्ट्रियैकता, सूचनासाझेदारी च इति सिद्धान्तानां अनुसरणं कर्तव्यम् विद्युत्व्यापारसंस्थाः सर्वप्रकारस्य बाजारपञ्जीकरणव्यापारं निष्पक्षतया मुक्ततया च स्वीकुर्वन्ति, तथा च मालस्य, सेवानां, कारकसंसाधनानाञ्च मुक्तप्रवाहं प्रतिबन्धयितुं, सेवासु कोऽपि भेदः न भवति इति सुनिश्चित्य, सूचनाप्रकटीकरणस्य मानकीकरणं कर्तुं, सार्वजनिकरूपेण च स्वीकुर्वितुं अयुक्तानि भेदभावपूर्णानि च शर्ताः न निर्धारयिष्यन्ति पर्यवेक्षणम् ।【अधिकविवरणम्】


घरेलुवार्ता

राष्ट्रीयविकाससुधारआयोगः : राष्ट्रीयऋणनिधिः २० लक्षं तः अधिकानां उपकरणानां (सेट्) नवीकरणं चालयिष्यति।सीसीटीवी न्यूज इत्यस्य अनुसारं २४ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन बृहत्प्रमाणेन उपकरणनवीनीकरणसञ्चालनस्य नवीनतमप्रगतेः परिचयार्थं विशेषपत्रकारसम्मेलनं कृतम्। वर्तमान समये उपकरणनवीकरणस्य समर्थनार्थं अतिदीर्घकालीनविशेषसरकारीबन्धननिधिः १५० अरब युआन् द्वयोः बैचयोः परियोजनासु आवंटितः अस्ति, ये उद्योगाः, पर्यावरणसंरचना, ऊर्जा-उपयोग-उपकरणं, ऊर्जा-विद्युत्, पुरातन-आवासीय-लिफ्टाः, पुनःप्रयोगः च... अन्यक्षेत्रेषु ४,६०० तः अधिकानां परियोजनानां। प्रारम्भिकगणना, २.अस्मिन् वर्षे राष्ट्रियऋणनिधिभिः समर्थितानां उपकरणानां अद्यतनपरियोजनानां कुलनिवेशः प्रायः ८०० अरब युआन् भवति ।, विभिन्नप्रकारस्य उपकरणानां 2 मिलियनतः अधिकानां यूनिट् (सेट्) नवीकरणं चालयितुं शक्नोति, यस्य परिणामेण प्रतिवर्षं 25 मिलियन टन मानककोयायाः ऊर्जाबचः भवति


आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य मानक-कोटा-संशोधन-संस्थायाः निदेशकः चेन् बोः : मद्य-हाइड्रोजन-इन्धन-सम्बद्धं शोधकार्यं निरन्तरं प्रवर्तयन्तु।शङ्घाई सिक्योरिटीज न्यूज इत्यस्य २४ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य मानक-कोटा-संशोधन-संस्थायाः निदेशकः चेन् बो इत्यनेन उक्तं यत् आवास-नगरीय-मन्त्रालयस्य मानक-कोटा-संशोधन-संस्थायाः -ग्रामीणविकासः देशे विदेशे च प्रासंगिकशोधप्रवृत्तिषु ध्यानं ददाति, प्रासंगिकशोधकार्यं च निरन्तरं प्रवर्तयिष्यति। द्रव-हाइड्रोजन-भण्डारण-प्रौद्योगिक्याः सुविधानां च अधिकं सुधारं, मद्य-हाइड्रोजन-इन्धन-वाहन-पूरण-अन्तर्निर्मित-संरचनायाः निर्माणं, ईंधन-पूरण-हाइड्रोजनीकरण-स्थानकेषु मेथेनल्-उत्पादनार्थं मीथेन-उपयोगः च इति विषये ध्यानं दत्तम् अस्ति


वर्षस्य प्रथमाष्टमासेषु दक्षिणप्रान्तेषु स्वायत्तप्रदेशेषु च विद्युत्-उपभोगः वर्षे वर्षे ८.३% वर्धितः ।ग्वाङ्गझौ दैनिकपत्रिकायाः ​​अनुसारं चीन दक्षिणी विद्युत् जालकम्पनी २४ सितम्बर् दिनाङ्के घोषितवती यत् अस्मिन् वर्षे प्रथमाष्टमासेषु गुआङ्गडोङ्ग, गुआंगक्सी, युन्नान, गुइझोउ, हैनान् इति पञ्चसु प्रान्तेषु कुलविद्युत्-उपभोगः १.१२३८ अरब किलोवाट्-घण्टा, वर्षे वर्षे ८.३% वृद्धिः अभवत् । नवीनगति ऊर्जायाः विकासेन नूतनलाभानां च कारणेन पञ्चसु प्रान्तेषु क्षेत्रेषु च विद्युत्-उपभोगः तीव्रवृद्धि-गतिम् अस्थापयितुं प्रेरितवान्, यत् क्षेत्रीय-अर्थव्यवस्थायाः निरन्तर-सकारात्मक-प्रवृत्तिं प्रतिबिम्बयति


स्थापिता क्षमता ५ कोटि किलोवाट् अधिका अस्ति, अस्मिन् ग्रीष्मकाले झेजिआङ्गस्य नूतन ऊर्जाविद्युत् उत्पादनं ३०% अधिकं वर्धितम् ।सिन्हुआ न्यूज एजेन्सी इत्यस्य २४ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु झेजियांग-नगरस्य नवस्थापिता नूतना ऊर्जाक्षमता ८१८ लक्षं किलोवाट् आसीत् अगस्तमासस्य अन्ते अस्य प्रान्तस्य नूतना ऊर्जा स्थापिता क्षमता ५०.५४ मिलियन किलोवाट् यावत् अभवत् । प्रथमाष्टमासेषु झेजियाङ्ग-नगरस्य नूतन-ऊर्जा-विद्युत्-उत्पादनं ४७.५ अर्ब-किलोवाट्-घण्टाः यावत् अभवत्, यत् वर्षे वर्षे ३०.९९% वृद्धिः अभवत् । तेषु जूनमासात् अगस्तमासपर्यन्तं नूतन ऊर्जाविद्युत् उत्पादनं २१.१ अरब किलोवाट्-घण्टापर्यन्तं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने ३४.९९% वृद्धिः अभवत्, तथैव प्रान्ते ऊर्जायाः विद्युत्-आपूर्तिः च प्रभावीरूपेण सुनिश्चिता


आन्तरिकमङ्गोलियादेशस्य प्रथमः निजी उद्यमः एकस्य वृद्धिशीलवितरणजालपरियोजनायाः निर्माणे निवेशं कृत्वा तत् कार्यं कर्तुं प्रवृत्तः ।सिन्हुआ न्यूज एजेन्सी इत्यस्य २४ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं, आन्तरिकमङ्गोलियानगरस्य टोङ्गलियाओनगरस्य नैमनबैनर् इत्यस्मिन् गुआङ्गक्सिङ्ग-विद्युत्-जालस्य चेन्फेङ्ग-२२० केवी-उपकेन्द्रं हालमेव ग्रिड्-सङ्गणकेन सह सफलतया सम्बद्धं जातम्, येन आन्तरिकमङ्गोलिया-देशस्य प्रथमं वृद्धिशीलवितरणजालं चिह्नितं यत्र पूर्णवोल्टेजस्तरः निवेशितः अस्ति एकेन निजी उद्यमेन परियोजना आधिकारिकतया कार्यान्वितम्। सम्प्रति नैमन बैनर गुआङ्गक्सिङ्ग पावर ग्रिड् नैमन औद्योगिक उद्याने ३३ कम्पनीभ्यः विद्युत् आपूर्तिसेवाः प्रदाति उपयोक्तारः मुख्यतया स्टेनलेस स्टीलस्य उत्पादनं प्रसंस्करणं च, ग्लास फाइबर उत्पादाः, नवीनाः समग्रसामग्रीः, औषधं च अन्यक्षेत्राणि च कवरं कुर्वन्ति


किशाओ डीसी संचरणपरियोजनया वितरिता सञ्चितबाह्यशक्तिः १८० अरबकिलोवाट्-घण्टाः अतिक्रान्तवती ।24 सितम्बर् दिनाङ्के cctv news इति प्रतिवेदनस्य अनुसारं 23 सितम्बर् दिनाङ्के 24:00 वादनपर्यन्तं मम देशस्य प्रथमः बृहत्-परिमाणेन स्वच्छ-ऊर्जा-संचरण-चैनलः-±800 kv qishao uhv dc transmission project has accumulated a total of the amount of electricity delivered exceded १८० अरब किलोवाट्-घण्टायाः चिह्नम् । तेषु २०२४ तमे वर्षे बाह्यविद्युत्सञ्चारः २५.९ अरब किलोवाट्-घण्टापर्यन्तं भविष्यति, यत् वर्षे वर्षे ११.४% वृद्धिः भविष्यति ।


अन्तर्राष्ट्रीयवार्ता

◐ जापानस्य टेप्को काशिवाजाकी-कारिवा परमाणुविद्युत्संस्थानतः किञ्चित् व्ययितपरमाणुइन्धनं अस्थायीभण्डारणसुविधां प्रति परिवहनं करिष्यति।सीसीटीवी न्यूज इत्यस्य अनुसारं २४ सितम्बर् दिनाङ्के जापानस्य टोक्यो विद्युत् विद्युत् कम्पनी काशिवाजाकी करिवा परमाणुविद्युत्संस्थानात् ६९ व्ययितपरमाणुईंधनस्य परिवहनं अओमोरी प्रान्ते अस्थायी भण्डारणस्थानपर्यन्तं कर्तुं आरब्धा यतो हि काशिवाजाकी करिवा परमाणुविद्युत्संस्थानस्य ६, ७ च इकाईनां भण्डारणपूलक्षमता तस्य उच्चसीमायाः समीपे अस्ति, अतः अस्य स्थानान्तरणसञ्चालनस्य उद्देश्यं तस्य भण्डारणदाबस्य निवारणं भवति


निगम समाचार

◐शङ्घाई-स्टॉक-एक्सचेंज-रोडशो-मध्ये सामूहिकरूपेण सप्त-विद्युत्-उद्योग-कम्पनयः उपस्थिताः आसन् ।शाङ्घाई-प्रतिभूति-समाचार-पत्रिकायाः ​​अनुसारं २४ सितम्बर्-दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-मध्ये विद्युत्-उद्योगस्य कृते सामूहिकः रोड्शो-प्रदर्शनः अभवत् । शङ्घाई-शेन्झेन्-नगरयोः सप्तकम्पनयः एकस्मिन् एव मञ्चे दृश्यन्ते स्म .

अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
सम्पादयतु | यान ज़िकियांग
प्रतिवेदन/प्रतिक्रिया