2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
ब्लूमबर्ग् न्यूजस्य एकः संवाददाता पृष्टवान् यत् चीनेन घोषितं यत् सः अमेरिकी वस्त्रनिर्मातृसंस्थायाः पीवीएच् इत्यस्य अन्वेषणं करिष्यति यत् चीनस्य वाणिज्यमन्त्रालयः पीवीएच् इत्यनेन ३० दिवसेषु लिखितसामग्रीः प्रस्तूयताम् यत् एतत् व्याख्यातुं शक्नोति यत् कम्पनी सिन्जियांग-सम्बद्धानां उत्पादानाम् विरुद्धं भेदभावपूर्णं उपायं कृतवती अस्ति वा इति गतत्रिषु वर्षेषु । २०२० तमे वर्षे प्रवर्तितस्य चीनीयविनियमस्य अन्तर्गतं यदि दोषः ज्ञायते तर्हि पीवीएच् "अविश्वसनीयसत्तासूचौ" योजयितुं शक्यते । किं चीनदेशात् वाहनसॉफ्टवेयर-हार्डवेयर-विक्रयणं आयातं च अवरुद्ध्य अमेरिकी-सर्वकारस्य अद्यतन-योजनायाः सम्बन्धः अस्ति ? तदतिरिक्तं वयं ज्ञातुम् इच्छामः यत् चीनदेशः अधिकाधिक-अमेरिकन-कम्पनीषु एतादृशं अन्वेषणं आरभेत वा?
लिन जियान सूचना मानचित्र। स्रोतः - विदेशमन्त्रालयस्य जालपुटम्
"भवता उल्लिखितस्य विषयस्य विषये मया अवलोकितं यत् वाणिज्यमन्त्रालयेन पूर्वमेव प्रतिक्रिया दत्ता अस्ति।" system. , तथा च विभिन्नानां विपण्यसञ्चालकानां वैधाधिकारस्य हितस्य च दृढतया रक्षणं कुर्वन्ति।”
लिन् जियान् इत्यनेन उक्तं यत् चीनदेशः सर्वदा अविश्वसनीयसत्तासूचीविषये विवेकपूर्वकं निबद्धः अस्ति तथा च केवलं अत्यल्पसंख्याकानां विदेशीयसंस्थानां लक्ष्यं कृतवान् ये विपण्यनियमान् भङ्गयन्ति चीनीयकायदानानां उल्लङ्घनं च कृतवन्तः ये विदेशीयाः संस्थाः इमान्दाराः कानूनपालकाः च सन्ति, तेषां चिन्ता नास्ति।
चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर्