समाचारं

wuxi biologics अचानक उछालम् अभवत्! अन्यत् महती वार्ता?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के अपराह्णे प्रायः १:३० वादने हाङ्गकाङ्ग-देशे सूचीकृतस्य कम्पनी wuxi biologics (02269) इत्यस्य शेयरमूल्यं अचानकं तीव्रगत्या वर्धितम्, एकस्मिन् समये ९% अधिकं वृद्धिः अभवत्

समाचारस्य दृष्ट्या केचन माध्यमाः अवदन् यत् अमेरिकी-काङ्ग्रेसस्य आधिकारिकजालस्थलेन ज्ञातं यत् २३ सितम्बर्-दिनाङ्के, स्थानीयसमये, अमेरिकी-जैवसुरक्षा-अधिनियमस्य विधाने अधिका प्रगतिः अभवत् नवीनतमसंशोधनं wuxi biologics इत्यस्य सूचीतः विमोचनं कृतम् अस्ति, तस्मिन् एव काले योजनायाः नामकरणं "अमेरिकी आनुवंशिकसूचनायाः विदेशीयप्रवेशनिषेधः" इति योजना अस्ति तथा च मानवदत्तांशसम्बद्धव्यापारेषु अधिकं ध्यानं दास्यति wuxi biologics इत्यनेन अद्यापि प्रतिक्रिया न दत्ता।

अस्मिन् वर्षे आरम्भे अमेरिकी-काङ्ग्रेस-पक्षेण "जैवसुरक्षा-अधिनियमस्य" मसौदा प्रस्तावितः यस्मिन् चीनीय-कम्पनीभिः सह सहकार्यस्य प्रतिबन्धाः सन्ति, यथा wuxi biologics-इत्यादीनां कम्पनीनां उल्लेखः कृतः विधेयकस्य मूलसामग्री अमेरिकीसर्वकारं तथा च तस्य वास्तविकरूपेण नियन्त्रितकम्पनीनां विशिष्टजैवप्रौद्योगिकीकम्पनीभिः सह अनुबन्धं कर्तुं प्रतिबन्धयितुं, स्पष्टतया सूचीकृत्य यत् काः कम्पनयः विशिष्टजैवप्रौद्योगिकीकम्पनीनां सन्ति, तथा च कालासूचिकायाः ​​विकासस्य आवश्यकता वर्तते प्रस्तावे, wuxi biologics तथा wuxi apptec इत्यादीनां एतेषां संस्थानां कस्यापि सहायककम्पन्योः, मूलकम्पनीसम्बद्धाः वा उत्तराधिकारिणः "प्रासंगिकजैवप्रौद्योगिकीकम्पनयः" इति चिह्निताः सन्ति। एतया वार्तायां प्रभाविताः wuxi सम्बद्धानां कम्पनीनां शेयरमूल्येषु तीव्रः उतार-चढावः अभवत् ।

मार्चमासस्य ६ दिनाङ्के अमेरिकी-सीनेट्-गृहसुरक्षासमित्या (अतः परं "समितिः" इति उच्यते) प्रस्तावस्य विषये सुनवायी अभवत्, यस्मिन् "जैवसुरक्षाकानूनम्" ११:१ मतदानेन पारितम्

१३ मार्च दिनाङ्के अमेरिकीजैवप्रौद्योगिकीनवाचारसङ्गठनेन (bio) एकं वक्तव्यं जारीकृतं यत् अमेरिकीजैवसुरक्षाकायदाने समर्थनं करिष्यति तथा च यदा विधानस्य प्रगतिः भविष्यति तदा अमेरिकीकाङ्ग्रेसेन सह सहकार्यं करिष्यति इति संस्थायाः wuxi apptec इत्यनेन सह सहकार्यं समाप्तम्

मे १० दिनाङ्के अमेरिकादेशेन संशोधितं जैवसुरक्षाकानूनम् प्रकाशितम्, यस्मिन् चीनीय-अमेरिकन-जैव-प्रौद्योगिकी-कम्पनीनां मध्ये सम्बन्धं विच्छिन्दितुं अधिकं समयं दातुं अभिप्रायः अस्ति

सितम्बरमासस्य आरम्भे अमेरिकीप्रतिनिधिसदनेन प्रस्तावितजैवसुरक्षाकानूनस्य विषये hr8333 इति सङ्ख्यायाः विधानस्य मसौदां पारितम् । विधेयकेन अमेरिकीसङ्घसर्वकारः "राष्ट्रीयसुरक्षा" इति आधारेण केभ्यः जैवप्रौद्योगिकीप्रदातृभिः सह व्यापारं कर्तुं प्रतिबन्धितः अस्ति ।

तस्मिन् समये wuxi biologics इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् अमेरिकी-प्रतिनिधिसदनेन पारितः विधेयकस्य मसौदा मे २०२४ तमे वर्षे सदनस्य निरीक्षण-जवाबदेही-समित्या पारितस्य संस्करणस्य आधारेण अस्ति, यत्र कम्पनीं जैव-प्रौद्योगिकी-कम्पनी इति परिभाषितम् अस्ति चिन्ता; यतो हि विधेयकस्य मसौदां कानूनरूपेण भवितुं अमेरिकी-सीनेट्-द्वारा अनुमोदितं भवितुमर्हति, अतः अद्यापि तस्य सामग्री-विषये अवशिष्ट-विधायक-प्रक्रियायाः कालखण्डे अधिक-समीक्षायाः परिवर्तनस्य च आवश्यकता वर्तते अमेरिकी-सीनेट्-मध्ये लम्बित-विधानस्य मार्गः अपि अस्मिन् स्तरे अस्पष्टः अस्ति ।

कम्पनी इदमपि अवदत् यत् वैश्विकजैवऔषधसीआरडीएमओ मञ्चरूपेण न तस्य मानवजीनोमिक्सव्यापारः अस्ति न च तस्य कस्मिन् अपि वैश्विकव्यापारे मानवजीनोमदत्तांशं संग्रहयति। कम्पनी दृढतया विश्वसिति यत् सा संयुक्तराज्यसंस्थायाः अन्यस्य वा देशस्य कृते राष्ट्रियसुरक्षाजोखिमं न जनयति, न करोति, न च करिष्यति, तथा च यथाविधिं विना कस्यापि अप्रमाणितस्य अनुमानितपदनामस्य दृढतया विरोधं करोति कम्पनी विधायिकाप्रक्रियायां निकटतया ध्यानं ददाति, सम्बन्धितपक्षैः सह संवादं च निरन्तरं करिष्यति। कम्पनी विश्वस्य ग्राहकसेवायै गहनतया प्रतिबद्धा अस्ति तथा च येषु न्यायक्षेत्रेषु व्यापारं करोति तेषु सर्वेषु न्यायक्षेत्रेषु प्रयोज्यकायदानानां नियमानाञ्च अनुपालनेन कार्यं करोति।

तस्मिन् एव काले wuxi apptec इत्यनेन शङ्घाई-स्टॉक-एक्सचेंज-मध्ये एकां घोषणां जारीकृतं यत् कम्पनी पूर्वं अमेरिका-देशस्य वा अन्यस्य वा देशस्य कृते राष्ट्रियसुरक्षा-जोखिमं न जनयति, न करोति, न च करिष्यति genomics business, and the company's existing various अस्मिन् प्रकारे व्यापारे संयुक्तराज्यसंस्थायां, चीनदेशे वा अन्यस्मिन् क्षेत्रे मानवजीनोमिकदत्तांशसङ्ग्रहः अपि न भवति।

wuxi apptec इत्यनेन तस्मिन् समये प्रकटितं यत् आगामिषु मासेषु प्रस्तावितस्य "जैवसुरक्षाकानूनस्य" मसौदा विधायीप्रक्रियायाः माध्यमेन निरन्तरं गमिष्यति। प्रस्तावितं विधानं कानूनरूपेण भवितुं ११८ तमे काङ्ग्रेसस्य कार्यकालस्य समाप्तेः पूर्वं अमेरिकी-सीनेट्-द्वारा अपि तस्य अनुमोदनं करणीयम्, अमेरिकी-प्रतिनिधिसदनेन पारितेन संस्करणेन सह यत्किमपि मतभेदं भवति तस्य सामञ्जस्यं करणीयम् सम्प्रति अमेरिकी-सीनेट्-समित्या प्रस्तावितस्य "जैवसुरक्षा-अधिनियमस्य" मसौदे समीक्षायाः व्यवस्था अद्यापि न कृता, तस्य विधायिका-प्रक्रियायाः दिशा अद्यापि अस्पष्टा अस्ति

प्रतिवेदन/प्रतिक्रिया