2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के अपराह्णे प्रायः १:३० वादने हाङ्गकाङ्ग-देशे सूचीकृतस्य कम्पनी wuxi biologics (02269) इत्यस्य शेयरमूल्यं अचानकं तीव्रगत्या वर्धितम्, एकस्मिन् समये ९% अधिकं वृद्धिः अभवत्
समाचारस्य दृष्ट्या केचन माध्यमाः अवदन् यत् अमेरिकी-काङ्ग्रेसस्य आधिकारिकजालस्थलेन ज्ञातं यत् २३ सितम्बर्-दिनाङ्के, स्थानीयसमये, अमेरिकी-जैवसुरक्षा-अधिनियमस्य विधाने अधिका प्रगतिः अभवत् नवीनतमसंशोधनं wuxi biologics इत्यस्य सूचीतः विमोचनं कृतम् अस्ति, तस्मिन् एव काले योजनायाः नामकरणं "अमेरिकी आनुवंशिकसूचनायाः विदेशीयप्रवेशनिषेधः" इति योजना अस्ति तथा च मानवदत्तांशसम्बद्धव्यापारेषु अधिकं ध्यानं दास्यति wuxi biologics इत्यनेन अद्यापि प्रतिक्रिया न दत्ता।
अस्मिन् वर्षे आरम्भे अमेरिकी-काङ्ग्रेस-पक्षेण "जैवसुरक्षा-अधिनियमस्य" मसौदा प्रस्तावितः यस्मिन् चीनीय-कम्पनीभिः सह सहकार्यस्य प्रतिबन्धाः सन्ति, यथा wuxi biologics-इत्यादीनां कम्पनीनां उल्लेखः कृतः विधेयकस्य मूलसामग्री अमेरिकीसर्वकारं तथा च तस्य वास्तविकरूपेण नियन्त्रितकम्पनीनां विशिष्टजैवप्रौद्योगिकीकम्पनीभिः सह अनुबन्धं कर्तुं प्रतिबन्धयितुं, स्पष्टतया सूचीकृत्य यत् काः कम्पनयः विशिष्टजैवप्रौद्योगिकीकम्पनीनां सन्ति, तथा च कालासूचिकायाः विकासस्य आवश्यकता वर्तते प्रस्तावे, wuxi biologics तथा wuxi apptec इत्यादीनां एतेषां संस्थानां कस्यापि सहायककम्पन्योः, मूलकम्पनीसम्बद्धाः वा उत्तराधिकारिणः "प्रासंगिकजैवप्रौद्योगिकीकम्पनयः" इति चिह्निताः सन्ति। एतया वार्तायां प्रभाविताः wuxi सम्बद्धानां कम्पनीनां शेयरमूल्येषु तीव्रः उतार-चढावः अभवत् ।
मार्चमासस्य ६ दिनाङ्के अमेरिकी-सीनेट्-गृहसुरक्षासमित्या (अतः परं "समितिः" इति उच्यते) प्रस्तावस्य विषये सुनवायी अभवत्, यस्मिन् "जैवसुरक्षाकानूनम्" ११:१ मतदानेन पारितम्
१३ मार्च दिनाङ्के अमेरिकीजैवप्रौद्योगिकीनवाचारसङ्गठनेन (bio) एकं वक्तव्यं जारीकृतं यत् अमेरिकीजैवसुरक्षाकायदाने समर्थनं करिष्यति तथा च यदा विधानस्य प्रगतिः भविष्यति तदा अमेरिकीकाङ्ग्रेसेन सह सहकार्यं करिष्यति इति संस्थायाः wuxi apptec इत्यनेन सह सहकार्यं समाप्तम्
मे १० दिनाङ्के अमेरिकादेशेन संशोधितं जैवसुरक्षाकानूनम् प्रकाशितम्, यस्मिन् चीनीय-अमेरिकन-जैव-प्रौद्योगिकी-कम्पनीनां मध्ये सम्बन्धं विच्छिन्दितुं अधिकं समयं दातुं अभिप्रायः अस्ति
सितम्बरमासस्य आरम्भे अमेरिकीप्रतिनिधिसदनेन प्रस्तावितजैवसुरक्षाकानूनस्य विषये hr8333 इति सङ्ख्यायाः विधानस्य मसौदां पारितम् । विधेयकेन अमेरिकीसङ्घसर्वकारः "राष्ट्रीयसुरक्षा" इति आधारेण केभ्यः जैवप्रौद्योगिकीप्रदातृभिः सह व्यापारं कर्तुं प्रतिबन्धितः अस्ति ।
तस्मिन् समये wuxi biologics इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् अमेरिकी-प्रतिनिधिसदनेन पारितः विधेयकस्य मसौदा मे २०२४ तमे वर्षे सदनस्य निरीक्षण-जवाबदेही-समित्या पारितस्य संस्करणस्य आधारेण अस्ति, यत्र कम्पनीं जैव-प्रौद्योगिकी-कम्पनी इति परिभाषितम् अस्ति चिन्ता; यतो हि विधेयकस्य मसौदां कानूनरूपेण भवितुं अमेरिकी-सीनेट्-द्वारा अनुमोदितं भवितुमर्हति, अतः अद्यापि तस्य सामग्री-विषये अवशिष्ट-विधायक-प्रक्रियायाः कालखण्डे अधिक-समीक्षायाः परिवर्तनस्य च आवश्यकता वर्तते अमेरिकी-सीनेट्-मध्ये लम्बित-विधानस्य मार्गः अपि अस्मिन् स्तरे अस्पष्टः अस्ति ।
कम्पनी इदमपि अवदत् यत् वैश्विकजैवऔषधसीआरडीएमओ मञ्चरूपेण न तस्य मानवजीनोमिक्सव्यापारः अस्ति न च तस्य कस्मिन् अपि वैश्विकव्यापारे मानवजीनोमदत्तांशं संग्रहयति। कम्पनी दृढतया विश्वसिति यत् सा संयुक्तराज्यसंस्थायाः अन्यस्य वा देशस्य कृते राष्ट्रियसुरक्षाजोखिमं न जनयति, न करोति, न च करिष्यति, तथा च यथाविधिं विना कस्यापि अप्रमाणितस्य अनुमानितपदनामस्य दृढतया विरोधं करोति कम्पनी विधायिकाप्रक्रियायां निकटतया ध्यानं ददाति, सम्बन्धितपक्षैः सह संवादं च निरन्तरं करिष्यति। कम्पनी विश्वस्य ग्राहकसेवायै गहनतया प्रतिबद्धा अस्ति तथा च येषु न्यायक्षेत्रेषु व्यापारं करोति तेषु सर्वेषु न्यायक्षेत्रेषु प्रयोज्यकायदानानां नियमानाञ्च अनुपालनेन कार्यं करोति।
तस्मिन् एव काले wuxi apptec इत्यनेन शङ्घाई-स्टॉक-एक्सचेंज-मध्ये एकां घोषणां जारीकृतं यत् कम्पनी पूर्वं अमेरिका-देशस्य वा अन्यस्य वा देशस्य कृते राष्ट्रियसुरक्षा-जोखिमं न जनयति, न करोति, न च करिष्यति genomics business, and the company's existing various अस्मिन् प्रकारे व्यापारे संयुक्तराज्यसंस्थायां, चीनदेशे वा अन्यस्मिन् क्षेत्रे मानवजीनोमिकदत्तांशसङ्ग्रहः अपि न भवति।
wuxi apptec इत्यनेन तस्मिन् समये प्रकटितं यत् आगामिषु मासेषु प्रस्तावितस्य "जैवसुरक्षाकानूनस्य" मसौदा विधायीप्रक्रियायाः माध्यमेन निरन्तरं गमिष्यति। प्रस्तावितं विधानं कानूनरूपेण भवितुं ११८ तमे काङ्ग्रेसस्य कार्यकालस्य समाप्तेः पूर्वं अमेरिकी-सीनेट्-द्वारा अपि तस्य अनुमोदनं करणीयम्, अमेरिकी-प्रतिनिधिसदनेन पारितेन संस्करणेन सह यत्किमपि मतभेदं भवति तस्य सामञ्जस्यं करणीयम् सम्प्रति अमेरिकी-सीनेट्-समित्या प्रस्तावितस्य "जैवसुरक्षा-अधिनियमस्य" मसौदे समीक्षायाः व्यवस्था अद्यापि न कृता, तस्य विधायिका-प्रक्रियायाः दिशा अद्यापि अस्पष्टा अस्ति