समाचारं

zhengzhou sam इत्यस्य प्रथमः भण्डारः अत्र अस्ति! zhengdong new district इत्यनेन सह अनुबन्धं कृतवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के बहुराष्ट्रीयकम्पनीभिः सह २०२४ तमे वर्षे हेनान्-सहकार्य-विनिमय-सम्मेलनं झेङ्गझौ-नगरे आयोजितम् आसीत्

स्थले हस्ताक्षरसत्रे दाहे न्यूज·यू विडियो संवाददाता अवलोकितवान् यत् "झेङ्गडोङ्ग सैमस्य क्लब परियोजना" स्थले हस्ताक्षरपरियोजनाप्रतिनिधिषु अन्यतमः आसीत्, यस्य अर्थः अस्ति यत् सैम आधिकारिकतया झेङ्गझौ पूर्वजिल्हे निवसति।

इदं कथ्यते यत् sam’s club इति उच्चस्तरीयः सदस्यताभण्डारः walmart इत्यस्य स्वामित्वे अस्ति । १९९६ तमे वर्षे चीनीयविपण्ये प्रवेशात् आरभ्य २०२३ तमस्य वर्षस्य अन्ते चीनदेशस्य २४ नगरेषु ४७ भण्डाराः उद्घाटिताः, २०२३ तमे वर्षे परिचालन-आयः ८० अरब-युआन्-अधिकः अभवत्

विगतवर्षद्वये यथा यथा झेङ्गझौ-नगरस्य अर्थव्यवस्थायाः विकासः निरन्तरं भवति तथा उपभोगस्य स्तरः वर्धते तथा तथा सैमस्य झेङ्गझौ-नगरे निवसितुं प्रवृत्तः इति वार्ता अपि निरन्तरं प्रसारिता अस्ति तथापि, झेङ्गझौ-नगरे सैम-भण्डारः कुत्र भविष्यति इति विषये भिन्नाः मताः सन्ति पूर्वं जिन्शुई-मण्डलं, एर्की-मण्डलं, झोंगयुआन्-मण्डलं, झेङ्गझौ-नगरस्य झेङ्गडोङ्ग-नव-मण्डलं च सर्वैः सैम-महोदयाय जैतुन-शाखायाः प्रस्तावः कृतः अस्ति

अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के झेङ्गडोङ्ग-नवजिल्लाप्रशासनिकसमितेः जालपुटे प्रकाशितेन सूचनायाः कारणात् घोषणायाः सह संलग्नानाम् दस्तावेजानां मध्ये "सैम प्रचारचित्रम्" इति पुटम् आसीत् प्रासंगिकाः अन्तःस्थजनानाम् अनुसारम् अस्य भूनियोजनस्य नायकः सम्भवति यत् सः सैम’स् क्लब् भण्डारः भवितुम् अर्हति यः झेङ्गझौ-नगरे स्थितः भविष्यति ।

सैमस्य क्लबस्य परियोजनायाः आधिकारिकहस्ताक्षरस्य अर्थः अस्ति यत् झेङ्गझौ-नगरे सैमस्य क्लबस्य स्थानस्य विषये विवादः अन्ततः निराकृतः अस्ति, यत्र झेङ्गडोङ्ग-नवमण्डलं अन्तिमः "विजेता" अभवत्

————————————

स्रोतः : दाहे दैनिक·यू विडियो रिपोर्टर हुआंग हैमिंग, झांग टेंगफेई, जियांग युलु

प्रतिवेदन/प्रतिक्रिया