समाचारं

"एकः बैंकः, एकः सभा, एकः ब्यूरो" इति घोषणया पूंजीविपण्यं कथं प्रभावितं भविष्यति? बहुसंस्थाभ्यः नवीनतमव्याख्याः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनविषये राज्यपरिषद्सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने एकत्रैव अनेकाः प्रमुखाः नीतयः प्रारब्धाः नीतिसंयोजनस्य पूंजीविपण्ये किं सकारात्मकं प्रभावः भविष्यति ? अनेकाः दलालाः नवीनतमाः व्याख्याः प्रकाशितवन्तः- १.
प्रमुखनीतयः विपण्यविश्वासं वर्धयन्ति
गुओताई जुनान सिक्योरिटीज शोधप्रतिवेदनस्य मतं यत् राज्यपरिषदः सूचनाकार्यालयस्य "उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनम्" इति प्रेससम्मेलनेन 24 सितम्बरदिनाङ्के प्रत्यक्षतया वेदनाबिन्दून् कठिनताश्च सम्बोधिताः, तथा च सामग्री व्यावहारिकी आसीत्, विशेषतः आवश्यकं न्यूनीकर्तुं संरचनात्मकमौद्रिकनीतिः दरं व्याजदरं च, विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं, पूंजीबाजारस्य समर्थनं च, जोखिमान् निवारयितुं, अपेक्षां स्थिरीकर्तुं, आत्मविश्वासं च अधिकं स्थिरीकर्तुं राजकोषनीतेः समन्वितप्रयत्नाः आवश्यकाः सन्ति
वेस्टर्न सिक्योरिटीज इत्यनेन उक्तं यत् अस्मिन् वित्तीयनीतिपैकेजे मुद्रा, अचलसम्पत्, पूंजीबाजारनीतीनां च त्रीणि मूलदिशा: सन्ति, अचलसंपत्ति-शेयर-बजारस्य समर्थनार्थं आरआरआर-कटाहः, व्याज-दर-कटाहः इत्यादीनां संयुक्त-उपायानां श्रृङ्खलायाः आरम्भः सृजति | स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तविकासाय च उत्तमाः परिस्थितयः मौद्रिकवित्तीयवातावरणं तरलतायाः अपेक्षासु सुधारं कर्तुं साहाय्यं करिष्यति तथा च विपण्यविश्वासं जोखिमभूखं च वर्धयिष्यति।
चीन गैलेक्सी सिक्योरिटीज इत्यनेन उक्तं यत् अपेक्षितापेक्षया अधिकनीतीनां अस्य दौरस्य आरम्भस्य आधारेण मार्केट्-विश्वासः प्रभावीरूपेण वर्धितः भविष्यति, ए-शेयर-बाजारः च पुनर्प्राप्ति-बाजारस्य आरम्भं कर्तुं शक्नोति इति अनुवर्तन-केन्द्रीकरणं भविष्यति स्थूलमूलभूतानाम् पुनर्प्राप्तिप्रवणता। तस्मिन् एव काले अनुकूलनीतीनां द्वयप्रभावानाम् अन्तर्गतं तरलतायाः उन्नतिः च हाङ्गकाङ्ग-शेयर-बजारः अपि ऊर्ध्वं गमिष्यति इति अपेक्षा अस्ति बाण्ड्-बाजारे आरआरआर-कटनेन मुक्ताः दीर्घकालीन-तरलता बाण्ड्-बाजारे धनस्य आपूर्तिं वर्धयिष्यति, बाण्ड्-उत्पादनं अधः धकेलितुं साहाय्यं करिष्यति, बन्धक-बाजारस्य आकर्षणं च वर्धयिष्यति तेषु अल्पकालीनव्याजदराणि मौद्रिकनीतेः प्रति अधिकं संवेदनशीलाः भवन्ति, येषु अल्पकालिकबन्धकानां आवंटनमूल्ये केन्द्रीभवन्ति । दीर्घकालीनबाण्ड् अल्पकालीनरूपेण अस्थिराः एव तिष्ठन्ति, परन्तु रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणस्य नीतिमार्गदर्शने दीर्घकालं यावत् अद्यापि तेषां आवंटनमूल्यं अधिकं भवति
सीआईसीसी इत्यनेन सूचितं यत् राज्यपरिषदः सूचनाकार्यालयस्य २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलने अर्थव्यवस्थां स्थिरीकर्तुं, विपण्यं स्थिरीकर्तुं, अपेक्षां स्थिरीकर्तुं च सकारात्मकसंकेताः स्पष्टतया प्रकाशिताः, येन निवेशकानां जोखिम-क्षुधायां महत्त्वपूर्णः सुधारः अभवत् ए-शेयर-बाजारस्य वर्तमान-मूल्यांकनं पूर्वमेव अपेक्षाकृतं चरम-स्थितौ अस्ति व्यवहारेषु व्यवहारेषु च घटनाः, प्रारम्भिककालस्य मुक्तसञ्चारविपण्यमूल्याधारितगणना कृता ए-शेयरकारोबारदरः प्रायः १.५% इत्यस्य ऐतिहासिकतलस्तरस्य आसीत् (ऐतिहासिकतलकालस्य कारोबारस्य दरः १ इत्यस्य परिधितः आसीत् %-२%) । अस्याः पृष्ठभूमितः सकारात्मकनीतिसंकेतानां उद्भवेन निवेशकानां भावः वर्धते इति अपेक्षा अस्ति, परन्तु 24 सितम्बरदिनाङ्के शेयरबजारस्य उफानानन्तरं अल्पकालिकं मोडं च भवितुम् अर्हति, परन्तु विपण्यप्रवृत्तिः स्थिरीकर्तुं वयं सूचीकृतकम्पनीनां मौलिकविषयेषु अनन्तरं अपेक्षितपरिवर्तनेषु ध्यानं दातुं आवश्यकता वर्तते।
संस्थाः बृहत् वित्तीयक्षेत्रस्य विषये आशावादीः सन्ति
संस्थापक प्रतिभूतिभिः दर्शितं यत् राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने घोषितानां नीतीनां श्रृङ्खला सूचीबद्धकम्पनीनां निवेशस्य आकर्षणं सुधारयितुम् निवेशकानां विश्वासं वर्धयितुं च अनुकूलाः सन्ति प्रतिभूतिसंस्थानां वर्तमानस्थानानि मूल्याङ्कनानि च ऐतिहासिकतलेषु सन्ति, तथा च प्रतिभूतिक्षेत्रस्य मूल्याङ्कनं नित्यं अनुकूलनीतिभिः चालितं भविष्यति इति अपेक्षा अस्ति।
वेस्टर्न सिक्योरिटीज इत्यनेन उक्तं यत् एतत् पत्रकारसम्मेलनं विपण्यां अधिकं तरलतासमर्थनं आनेतुं शक्नोति, येन निवेशकानां जोखिमस्य भूखः सुधरति, विपण्यस्य सुचारुसञ्चालनं च प्रवर्धयिष्यति। पूंजीबाजारसुधारस्य गहनीकरणं, उद्योगस्य उच्चगुणवत्तायुक्तविकासः च गैर-बैङ्कक्षेत्रस्य मौलिकतानां पुनर्स्थापनं मूल्याङ्कनं च प्रवर्धयिष्यति इति अपेक्षा अस्ति सम्प्रति गैर-बैङ्कक्षेत्रस्य मूल्याङ्कनं पदं च उद्योगस्य तलभागे सन्ति यतः विपण्यभावना सुधरति तथा क्षेत्रमरम्मतावकाशेषु ध्यानं दातुं अनुशंसितम्।
सीआईटीआईसी सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् बङ्कानां कृते विद्यमानस्य बंधकऋणव्याजदराणां समायोजनेन बैंकसम्पत्त्याः पक्षमूल्यनिर्धारणे नकारात्मकः प्रभावः भविष्यति तस्मिन् एव काले स्पष्टं भवति यत् एलपीआर-निक्षेपव्याजदरेषु तदनन्तरं न्यूनतायाः क बैंकव्याजमार्जिनेषु तटस्थः प्रभावः। अदला-बदली-सुविधाः गैर-बैङ्क-संस्थानां वित्तपोषण-सुविधां वर्धयन्ति तथा च शेयर-बजारे प्रत्यक्ष-निवेशं सूचीकृत-कम्पनीनां पुनः क्रयणे सहायकं भवति तथा च उत्तम-विषय-योग्यता-युक्तानां सूचकाङ्क-भारित-स्टॉक-समूहानां व्यावहारिक-सञ्चालनस्य अधिका स्थानं भवति सूचीबद्धबैङ्कानां प्रत्यक्षं लाभः अपेक्षितः अस्ति .
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया