समाचारं

“चीनदेशेन समये एव कृतम्”

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संपादकस्य टिप्पणी : सीपीसी केन्द्रीयसमितेः महासचिवः, चीनगणराज्यस्य अध्यक्षः, केन्द्रीयसैन्यआयोगस्य अध्यक्षः च शी जिनपिङ्गः चन्द्र अन्वेषणपरियोजनायाः शोधपरीक्षणकर्मचारिणां प्रतिनिधिभिः सह मिलित्वा महत्त्वपूर्णं भाषणं दत्तवान् २३ दिनाङ्के प्रातःकाले जनानां महान् सभागृहे चाङ्ग'ए-६ मिशनम्। मम देशस्य अन्तरिक्ष-इतिहासस्य प्रौद्योगिक्याः उन्नततमं चन्द्र-अन्वेषण-मिशनं इति नाम्ना चाङ्ग'-६ इत्यनेन मानव-इतिहासस्य प्रथमवारं चन्द्रस्य दूरतः नमूनानि प्रत्यागतानि, येन मम देशस्य भविष्यस्य चन्द्र-ग्रह-अन्वेषणस्य ठोस-आधारः स्थापितः |.
२०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के चाङ्ग'ए-६ पुनरागमनकर्ता आन्तरिकमङ्गोलियादेशस्य सिजिवाङ्ग बैनरस्य पूर्वनिर्धारितक्षेत्रे समीचीनतया अवतरत्, सामान्यतया कार्यं च कृतवान्, चन्द्रस्य दूरभागस्य विश्वस्य प्रथमं नमूनाप्रत्यागमनं प्राप्तवान्
“चीनदेशेन समये एव कृतम्”
यदा चीनस्य चाङ्ग-चन्द्र-अन्वेषण-प्रकल्पस्य विषयः आगच्छति तदा एकः विषयः यस्य विषये बहवः चीन-देशस्य नेटिजनाः वदन्ति यत् "चीन-देशः समये एव तत् कृतवान्" इति । एकविंशतिशतकस्य आरम्भे चीनदेशः, यूरोपः, जापानदेशः, भारतः इत्यादयः सर्वेऽपि स्वकीयानि चन्द्रानुसन्धानयोजनानि प्रस्तावितवन्तः, परन्तु अन्ते केवलं चीनदेशः एव "परिक्रमणं, अवरोहणं, पुनरागमनं च" इति त्रिचरणीयं चन्द्रानुसन्धानयोजनां सम्पन्नवान् यथा निर्धारित।
नवीनशताब्द्याः आरम्भे अस्माकं देशे चन्द्र अन्वेषणपरियोजनायाः कार्यान्वयनार्थं प्रमुखः रणनीतिकः निर्णयः कृतः तथा च "परिक्रमणं, अवरोहणं, पुनरागमनं च" इति त्रिचरणीयगुरुयोजना निर्धारिता, "चाङ्ग'ए" इत्यस्य यात्रा च... चन्द्रः आरब्धः । २००४ तमे वर्षे जनवरीमासे आधिकारिकतया अस्य परियोजनायाः स्थापनायाः अनन्तरं चाङ्ग'ए चन्द्र अन्वेषणपरियोजना २० वर्षाणि यावत् गता अस्ति । अद्य चीनदेशेन चन्द्र अन्वेषणक्षेत्रे "अनुसरणं" तः "समानान्तरं धावनं" यावत् आंशिकरूपेण "अग्रणी" यावत् ठोसप्रगतिः कृता, मानवचन्द्र अन्वेषणस्य इतिहासे च महत्त्वपूर्णः अध्यायः लिखितः
२००७ तमे वर्षे अक्टोबर्-मासस्य २४ दिनाङ्के चाङ्ग-इ-१ इति विमानं क्षिचाङ्ग-उपग्रहप्रक्षेपणकेन्द्रात् उड्डीयत । नवम्बर् ५ दिनाङ्के चाङ्ग'ए-१ चन्द्रस्य समीपे आगत्य पेरिलूनर-बिन्दौ "ब्रेक्" कार्यान्वितवान्, चन्द्रस्य गुरुत्वाकर्षणेन च समीचीनतया गृहीतः, नवम्बर्-मासस्य २० दिनाङ्के सफलतया चन्द्रस्य परिक्रमणं कृतवान्, तस्य प्रथमं चित्रं पुनः प्रेषितवान् lunar surface, which was china’s चन्द्रस्य अन्वेषणस्य शून्यस्य भङ्गः अपि मम देशस्य अन्तरिक्ष-इतिहासस्य तृतीयः माइलस्टोन् अस्ति, यतः कृत्रिम-पृथ्वी-उपग्रहानां, मानवयुक्तानां अन्तरिक्ष-उड्डयनस्य च सफलतायाः अनन्तरं। "चांग'ए-१ चन्द्रं प्रति उड्डीयमानस्य क्षणात् एव अहं जानामि यत् एकवारं चन्द्रस्य द्वारं उद्घाटितं जातं चेत् गहनाकाशस्य अन्वेषणस्य गतिः न स्थगयिष्यति इति चन्द्र अन्वेषणस्य प्रथमः मुख्यः डिजाइनरः अकादमिकः सन जियाडोङ्गः अवदत् प्रकल्प।
यथा चाङ्ग'ए-१ इत्यस्य बैकअप उपग्रहः चाङ्ग'ए-२, २०१० तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने प्रक्षेपितः, न केवलं चन्द्रपृष्ठस्य विस्तृतप्रतिबिम्बं अधिकं प्राप्तवान्, यत् अवरोहणक्षेत्राणां अनन्तरं चयनस्य आधारं प्रदत्तवान्, अपितु क विस्तारपरीक्षणानाम् संख्या, चीनस्य एयरोस्पेस् उद्योगस्य कृते एकं सफलतां सृजति यत् चन्द्रस्य, लैग्रेन्ज-बिन्दुस्य, क्षुद्रग्रहाणां च बहु-लक्ष्य-बहु-मिशन-अन्वेषणं एकस्मिन् प्रक्षेपणे अस्य प्रकारस्य प्रथमम् अस्ति
२०१३ तमस्य वर्षस्य डिसेम्बरमासे चाङ्ग'ए-३ इत्यनेन पृथिव्याः अतिरिक्तं आकाशीयपिण्डे चीनदेशस्य अन्तरिक्षयानस्य प्रथमं मृदु-अवरोहणं प्राप्तम् । चन्द्रे अवतरन् रिवर्स थ्रस्ट् मन्दता, स्वायत्तनियन्त्रणं, अवरोहणबफरिंग् इति त्रीणि प्रमुखाणि तान्त्रिककठिनतानि अतिक्रान्तवान्, चन्द्रस्य इन्द्रधनुषखातेः पूर्वदिशि स्थिते क्षेत्रे सुरक्षिततया अवतरत् च भ्रमरस्य, बाधापरिहारस्य च बुद्धिमान् अवरोहणप्रौद्योगिकी अन्तर्राष्ट्रीयरूपेण उन्नता आसीत् तथा च provided चाङ्ग'ए ४ तथा ५ इत्येतयोः अनन्तरं अवरोहणैः ठोसः आधारः स्थापितः । १५ दिसम्बर् दिनाङ्के चाङ्ग'ए-३-विमानयानं युतुचन्द्ररोवरं च परस्परं छायाचित्रं गृहीतवन्तौ, येन मम देशः चन्द्रपरिचयप्रौद्योगिक्यां निपुणः विश्वस्य तृतीयः देशः अभवत् अधुना यावत् चाङ्ग'ए-३-विमानं चन्द्रपृष्ठे कार्यं कुर्वन् अस्ति, सम्प्रति चन्द्रपृष्ठे कार्यं कुर्वन् विश्वस्य दीर्घतमं अन्तरिक्षयानम् अस्ति, प्रतिदिनं च विश्वस्य अभिलेखान् भङ्गयति
चाङ्ग'ए-३ इत्यस्य बैकअपरूपेण २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के सफलतया प्रक्षेपितः चाङ्ग'ए-४ इत्यनेन २०१९ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्के चन्द्रस्य दूरभागे स्थिते वॉन् कार्मान्-प्रभावगड्ढे मृदु-अवरोहणं सम्पन्नम्, तथा च... ततः निरीक्षणं निरीक्षणं च कर्तुं युतु-२ चन्द्रयानं मुक्तवान् विश्वेन पुनः अनेके प्रथमाः निर्मिताः। एतावता चाङ्ग'ए-४ लैण्डर्, युतु-२ चन्द्ररोवरः च अद्यापि "अतिक्रमितसेवायां" सन्ति । युतु-२ सम्प्रति चन्द्रयानं विश्वस्य दीर्घतमंकालं यावत् चन्द्रे कार्यं कृतवान्, विश्वस्य अभिलेखान् च निरन्तरं स्थापयति ।
२०२० तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के चाङ्ग'ए-५ इत्यस्य प्रक्षेपणम् अभवत् । प्रक्षेपणात् पुनरागमनपर्यन्तं कुलम् २३ प्रमुखकक्षानियन्त्रणानि ६ प्रमुखपृथक्करणनियन्त्रणानि च, तथैव विद्युत् अवरोहणं, चन्द्रस्य उड्डयनं, साक्षात्कारः, डॉकिंग् इत्यादीनां बहूनां उच्चजोखिमपरियोजनानां अनुभवः अभवत्, मम देशस्य सर्वाधिकं जटिलं परियोजना आसीत् तस्मिन् समये एरोस्पेस् परियोजना। चाङ्ग'ए-५ प्रत्यावर्तकः २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के १,७३१ ग्राम-चन्द्रस्य नमूनानि गृहीत्वा सफलतया पृथिव्यां प्रत्यागतवान् ।एवं मम देशः विश्वस्य तृतीयः देशः अभवत् यः चन्द्रात् पृथिव्यां नमूनानि प्रत्यागच्छति
चाङ्ग'ए-६ इत्यस्य परिणामैः बहिः जगतः महत् ध्यानं आकृष्टम् अस्ति
चाङ्ग'ए-६ इत्यनेन मानव-इतिहासस्य चन्द्रस्य दूरभागस्य प्रथमं नमूना-पुनरागमनं सम्पन्नम्, अनेकानि प्रमुख-प्रौद्योगिकीनि भङ्गयित्वा, प्राप्ताः परिणामाः बहिः जगतः महत् ध्यानं आकर्षितवन्तः
चन्द्रस्य मानवीय अन्वेषणस्य विशालयात्रायां चन्द्रात् कुलम् १० नमूनानि गृहीताः, ये सर्वे चन्द्रस्य अग्रभागे स्थिताः सन्ति, यत्र चाङ्ग'ए-५ इत्यस्य नमूनानि अपि सन्ति एकस्मिन् अर्थे मनुष्यैः एतावता केवलं चन्द्रस्य अर्धभागः एव ज्ञातः । चाङ्ग'ए-६ मिशनेन चन्द्रस्य दूरतः १,९३५.३ ग्रामं बहुमूल्यं नमूनानि पुनः आनयितम् ।
जर्मन-प्रेस-एजेन्सी-संस्थायाः १७ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं चीन-देशस्य राष्ट्रिय-विज्ञान-समीक्षायां १७ दिनाङ्के चीनीय-संशोधकैः प्रकाशितेन शोधपत्रेण ज्ञातं यत्, चन्द्रस्य पृष्ठभागात् चन्द्रस्य पृष्ठभागात् प्राप्तानां नमूनानां परीक्षण-विश्लेषणस्य प्रथम-चक्रस्य e-6 अन्वेषणेन दर्शितं यत्: मृदागुणाः चन्द्रस्य समीपस्थेभ्यः भिन्नाः सन्ति।
पाश्चात्यमाध्यमेन चीनस्य चन्द्रानुसन्धानमिशनं प्रथमरूपेण स्वप्रतिवेदनेषु प्रकाशितम् अस्ति। सीएनएन-संस्थायाः कथनमस्ति यत् चाङ्ग-६ "चन्द्रस्य दूरतः ऐतिहासिकनमूनानि गृहीत्वा पृथिव्यां प्रत्यागतवान्" । न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् चीनदेशः प्रथमः देशः अभवत् यः चन्द्रस्य पृष्ठभागात् शिलाः पुनः आनयत् चीनस्य चन्द्र अन्वेषणपरियोजनायाः नवीनतमः उपलब्धिः।
अन्तर्राष्ट्रीय-अन्तरिक्ष-परिवहन-समितेः उपाध्यक्षः याङ्ग-युग्वाङ्गः ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् चन्द्रस्य पृष्ठभागे एतत् प्रथमं मानव-नमूना-पुनरागमन-मिशनम् अस्ति, अपि च एतत् एकमात्रं मानवरहितं स्वायत्त-समागमम् अस्ति तथा चन्द्रस्य परितः कक्षायां डॉकिंग् मिशनं तकनीकीसामग्री एव अतीव उच्चा अस्ति, एतत् मिशनं च अस्मिन् क्षेत्रे मम देशस्य अन्तर्राष्ट्रीयलाभान् अधिकं सुदृढं करोति।
अधिकैः अन्तर्राष्ट्रीयसहकारिभिः सह हस्तं मिलितुं वयं प्रतीक्षामहे
बाह्यान्तरिक्षं मानवजातेः सामान्यक्षेत्रं, अन्तरिक्षं अन्वेषणं च मानवजातेः सामान्यकारणम् । चीनस्य चन्द्र अन्वेषणपरियोजना अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीसहकार्यस्य विस्तृतं मञ्चं प्रदाति तथा च वैश्विकगहरे अन्तरिक्ष अन्वेषणाय चीनीयबुद्धिं शक्तिं च योगदानं ददाति।
चाङ्ग'ए-५ इत्यनेन चन्द्रात् १७३१ ग्रामं चन्द्रमृत्तिका पुनः आनयत्, यत् चन्द्रपृष्ठे युवानां ज्वालामुखीशिलानां प्रथमं नमूना अस्ति यत् मनुष्यैः प्राप्तम् एतावता राष्ट्रिय-अन्तरिक्ष-प्रशासनेन १३१ घरेलु-संशोधन-दलेभ्यः ८५.४८ ग्राम-वैज्ञानिक-संशोधन-नमूनानां ७-समूहाः निर्गताः, तथा च चन्द्रस्य मूलभूत-भौतिक-गुणाः, सामग्री-संरचना, विलम्बेन ज्वालामुखी-क्रियाकलापः, चन्द्रपृष्ठ-अन्तरिक्ष-मौसमस्य च विषये १०० तः अधिकाः वैज्ञानिक-पत्राणि निर्मिताः नमूनानि।, हाइड्रोक्सिलजलम् इत्यादीनि च, येन मानवजातेः चन्द्रविज्ञानस्य अवगमनं ताजगी जातम्। यथा, चन्द्रस्य मृदा नमूनानां निर्माणवयोः मापनेन चन्द्रस्य ज्वालामुखीक्रियाकलापस्य समाप्तिः प्रायः ८० कोटिवर्षेभ्यः विलम्बिता, षष्ठः नूतनः चन्द्रस्य खनिजः "चाङ्ग'ए-शिला" अपि आविष्कृतः तस्मिन् एव काले चीनदेशेन अपि घोषितं यत् चाङ्ग'ए-५ चन्द्रवैज्ञानिकसंशोधननमूनानि अन्तर्राष्ट्रीयप्रयोगाय उद्घाटितानि सन्ति, सर्वेषां देशानाम् वैज्ञानिकानां संयुक्तरूपेण शोधं कृत्वा परिणामान् साझां कर्तुं स्वागतम् अस्ति।
अन्तर्राष्ट्रीयसहकार्यस्य दृष्ट्या चाङ्ग-६ मिशनेन ईएसए-चन्द्रपृष्ठस्य नकारात्मक-आयन-विश्लेषकः, फ्रांस-देशस्य रेडॉन्-डिटेक्टर्, इटालियन-लेजर-कोण-प्रतिबिम्बकः, पाकिस्तानी-द व्यावहारिकः कुशलः च अन्तर्राष्ट्रीयः च सन्ति सहकार्यं अन्तर्राष्ट्रीयसमुदायेन अनुकूलं जातम् अस्ति। तेषु चाङ्ग-६-जाँच-यंत्रेण अन्तिमेषु मासेषु ब्रेकिंग्-कार्यं कृत्वा पाकिस्तानस्य क्यूबसैट्-इत्यनेन सफलतया पृथक्कृतम्, गृहीतं, चन्द्रस्य पृष्ठतः चित्राणि सफलतया प्रसारितानि च चीन-राष्ट्रीय-अन्तरिक्ष-प्रशासनेन अपि क्यूब-सैट्-आँकडानि पाकिस्तान-देशाय समर्पितानि फ्रांसीसी रेडॉन् डिटेक्टर् इत्यनेन स्वस्य अन्वेषणकार्यं सफलतया सम्पन्नं कृत्वा चन्द्रस्य दूरभागस्य "स्थायी" निवासी अभवत् । चाङ्ग-६ मिशनस्य समये चीन-फ्रांस्-देशयोः वैज्ञानिकाः, अभियंताः, वैज्ञानिककर्मचारिणः च राष्ट्रियखगोलवेधशालायां रेडॉन्-गैसमापनयन्त्रस्य संचालने भागं ग्रहीतुं सहकारीदलस्य निर्माणं कृतवन्तः गहने अन्तरिक्ष अन्वेषणस्य क्षेत्रम् ।
चाङ्ग-६ नमूनानां आँकडानां च विषये अन्तर्राष्ट्रीयसहकार्यस्य विषये चीनराष्ट्रीय-अन्तरिक्ष-प्रशासनस्य अन्तर्राष्ट्रीय-सहकार-विभागस्य प्रमुखः लियू युनफेङ्गः अवदत् यत् चीन-राष्ट्रीय-अन्तरिक्ष-प्रशासनेन चन्द्रस्य विषये अन्तर्राष्ट्रीय-सहकार्यस्य कृते चन्द्रस्य नमूना-प्रबन्धन-उपायाः, कार्यान्वयन-नियमाः च निर्मिताः सन्ति नमूनानि वैज्ञानिकदत्तांशं च, तथा च चन्द्रनमूनानां विषये विस्तृता चन्द्रनमूनासंशोधनानुप्रयोगप्रक्रिया तथा चन्द्रनमूनानां विषये अन्तर्राष्ट्रीयसहकार्यस्य विशिष्टसूचनाः प्रकाशिताः।
चाङ्ग-६-मिशनस्य अनन्तरं चीनदेशः चाङ्ग-७, चाङ्ग-८-मिशनम् अपि कार्यान्वयिष्यति । चाङ्ग-७ इत्यस्य मिशनं मुख्यतया चन्द्रस्य दक्षिणध्रुवभागे संसाधनानाम् सर्वेक्षणं भवति, यदा तु चाङ्ग-८ चन्द्रसंसाधनानाम् स्थानिकरूपेण उपयोगस्य तकनीकीसत्यापनं करिष्यति राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य उपनिदेशकः बियान् ज़िगाङ्गः पूर्वं अवदत् यत्, "अन्तर्राष्ट्रीय-आदान-प्रदानस्य गहन-विविध-रूपस्य, एयरोस्पेस्-क्षेत्रे सहकार्यस्य च गहनतया कार्यं कर्तुं अधिक-अन्तर्राष्ट्रीय-समकक्षैः सह हस्तं मिलित्वा वयं प्रतीक्षामहे
राष्ट्रिय-अन्तरिक्ष-प्रशासनेन २४ सितम्बर्-दिनाङ्के घोषितं यत् चाङ्ग-६-मिशनं सम्पन्नं कृत्वा चीनस्य चन्द्र-अन्वेषण-परियोजना अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रस्य आधारं स्थापयितुं प्रक्षेपण-मिशनद्वयं अपि पारयिष्यति योजनानुसारं मम देशः २०२६ तमे वर्षे चाङ्ग-७, २०२८ तमे वर्षे चाङ्ग-८ च प्रक्षेपयिष्यति । बियान् ज़िगाङ्ग इत्यनेन २०३५ तमे वर्षे अस्माकं देशः मूलभूतप्रकारस्य चन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणं करिष्यति इति परिचयं दत्तवान् । राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य चन्द्र-अन्वेषण-अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रस्य निदेशकः गुआन् फेङ्गः अवदत् यत् चाङ्ग-८ चन्द्रे निश्चितरूपेण वायरलेस्-जालम् ऊर्जा च भविष्यति इति। वैज्ञानिकाः अद्यापि तस्य अध्ययनं कुर्वन्ति chang'e-8 has we may conduct scientific research in this area.
प्रतिवेदन/प्रतिक्रिया