2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी-समाचारपत्रानुसारं राष्ट्रिय-अन्तरिक्ष-प्रशासनेन २४ सितम्बर-दिनाङ्के घोषितं यत् चीनस्य चन्द्र-अन्वेषण-परियोजना अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रस्य आधारं स्थापयितुं द्वौ प्रक्षेपण-मिशनौ अपि करिष्यति २०२६ तमे वर्षे एव निर्वाहितं भविष्यति।एकं प्रक्षेपणमिशनम्।
एकस्मिन् साक्षात्कारे राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य उपनिदेशकः बियान् ज़िगाङ्गः अवदत् यत्, "चन्द्रे वायरलेस्-जालं ऊर्जा च अवश्यमेव भविष्यति। यथा शाकस्य उत्पादनं कर्तुं शक्यते वा इति विषये वैज्ञानिकाः अद्यापि तस्य अध्ययनं कुर्वन्ति। चाङ्ग'ए ८ संचालनं कर्तुं शक्नोति।" अस्मिन् क्षेत्रे वैज्ञानिकसंशोधनम्” इति ।
चन्द्रस्य वैज्ञानिकसंशोधनकेन्द्रस्य चित्रणम् (फोटो स्रोतः सीसीटीवी न्यूजः)
"चन्द्रवैज्ञानिकसंशोधनस्थानकम्" आगच्छति
योजनानुसारं मम देशः २०२६ तमे वर्षे चाङ्ग-७, २०२८ तमे वर्षे चाङ्ग-८ च प्रक्षेपयिष्यति ।
राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य उपनिदेशकः बियान् ज़िगाङ्गः अवदत् यत् चाङ्ग-७ चन्द्रस्य दक्षिणध्रुवस्य पर्यावरणस्य संसाधनानाञ्च सर्वेक्षणं कर्तव्यम्, चाङ्ग-८ चन्द्रसंसाधनानाम् स्थले एव उपयोगप्रौद्योगिक्याः सत्यापनम् अस्ति, तथा च तदनन्तरं चन्द्रवैज्ञानिकसंशोधनस्थानकनिर्माणस्य आधारं स्थापयितुं अपि। २०३५ तमे वर्षे मूलभूतप्रकारस्य चन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणं भविष्यति ।
समाचारानुसारं अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनकेन्द्रस्य निर्माणं द्वयोः चरणयोः विभक्तं भविष्यति- १.
प्रथमः चरणः मूलभूतनिर्माणम् अस्ति, यत् चन्द्रस्य दक्षिणध्रुवक्षेत्रे केन्द्रीकृतं भविष्यति, तस्य वैज्ञानिकसंशोधनक्षमता १०० किलोमीटर् परिधिमध्ये भविष्यति पृथिवी-चन्द्र एकीकृतसूचनाजालस्य माध्यमेन मानवरहितचन्द्रस्य अन्वेषणं, मानवयुक्तचन्द्रस्य अवरोहणं, अन्तर्राष्ट्रीयसहकार्यं च इत्यादीनां बहुविधकार्यस्य मध्ये अन्तरसंयोजनं, अन्तरक्रियाशीलता च साकारं भविष्यति, येन मूलतः पूर्णकार्यं तत्त्वानि च चन्द्राधारितं व्यापकं वैज्ञानिकसंशोधनमञ्चं निर्मास्यति
द्वितीयः चरणः विस्तारनिर्माणम् अस्ति २०५० तमे वर्षात् पूर्वं चन्द्रकक्षास्थानकं केन्द्ररूपेण, चन्द्रस्य दक्षिणध्रुवस्थानकं केन्द्ररूपेण, चन्द्रविषुववृत्तं चन्द्रस्य दूरभागं च अन्वेषणग्रन्थिरूपेण कृत्वा व्यापकं चन्द्रस्थानकजालं निर्मितं भविष्यति , forming a long-term unmanned, short-term मानवसंसाधनं, सम्पूर्णकार्यं, निरन्तरं स्थिरं च संचालनं च सहितं बृहत्परिमाणं व्यापकं वैज्ञानिकसंशोधनमञ्चम्।
चन्द्रस्य वैज्ञानिकसंशोधनकेन्द्रस्य चित्रणम् (फोटो स्रोतः सीसीटीवी न्यूजः)
अन्तर्जालं भ्रमित्वा चन्द्रे शाकं रोपयितुं शक्नुथ वा ?
अतः, चन्द्रे अन्तर्जालस्य प्रवेशः सम्भवति वा ? किं जीवितुं शक्यते ? राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य चन्द्र-अन्वेषण-अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रस्य निदेशकः गुआन् फेङ्ग् इत्यनेन दर्शितं यत् चाङ्ग-८ चन्द्रे निश्चितरूपेण वायरलेस्-जालम् ऊर्जा च भविष्यति इति , वैज्ञानिकाः अद्यापि तस्य अध्ययनं कुर्वन्ति chang'e-8 has may अस्मिन् क्षेत्रे वैज्ञानिकं शोधं कृतवान्।
वस्तुतः चीनदेशस्य शोधकर्तृभिः चन्द्रे शाकस्य उत्पादनं सम्भवति वा इति विषये नूतनाः आविष्काराः कृताः ।
अद्यैव मम देशस्य चाङ्ग'ए-५ मिशनेन पुनः आनयितेषु चन्द्रमृदा नमूनासु चीनीयविज्ञानसंस्थायाः भौतिकशास्त्रसंस्थायाः चेन् जिओलोङ्गस्य दलेन जलस्य अणुभिः अमोनियमेन च समृद्धं खनिजस्फटिकं - ulm-1 - इति आविष्कृतम् एषा आविष्कारः चन्द्रे जलस्य अस्तित्वस्य नूतनानि "कठिनप्रहारक" प्रमाणं ददाति । यदि चन्द्रे जलस्रोताः प्राप्यन्ते स्म तर्हि पृथिव्याः जलस्य परिवहनस्य व्ययः बहु न्यूनः स्यात् ।
ततः तस्य जलस्य उपयोगः वनस्पतिसंवर्धनार्थं कृषिउत्पादनार्थं च कर्तुं शक्यते । चन्द्राधारे केचन शाकानि, खाद्यसस्यानि इत्यादीनि रोपयित्वा आंशिकं खाद्यस्वावलम्बनं प्राप्तुं साहाय्यं भविष्यति तथा च पृथिव्याः अन्नस्य परिवहनस्य व्ययः, जोखिमः च न्यूनीकरिष्यते
अस्मिन् समये अपि ज्ञातं यत् एषः प्रकारः जलयुक्तः खनिजः अमोनियमेन समृद्धः अस्ति अमोनियमः नाइट्रोजन उर्वरकः अस्ति यस्य वयं पृथिव्यां उपयुञ्ज्महे सः अमोनियम बाइकार्बोनेट् अस्ति । तदतिरिक्तं पोटेशियमस्य अल्पमात्रायां भवति, यत् पोटाश-उर्वरकं भवति, एषा आविष्कारः भविष्ये चन्द्रे मनुष्याणां कृते सस्यानां उत्पादनस्य महतीं सम्भावनां प्रददाति ।
वैज्ञानिकसंशोधकानां मते चन्द्रे जलस्य अस्तित्वस्य पुष्टिः, जलस्य परिमाणस्य अनुमानं च "चन्द्रवैज्ञानिकसंशोधनस्थानकानाम्" "चन्द्रग्रामाणां" योजनायै निर्माणाय च महत्त्वपूर्णम् अस्ति जलस्य अणुनां एतत् नवीनं आविष्कृतं अस्तित्वरूपं चन्द्रसंसाधनानाम् विकासाय उपयोगाय च नूतनान् विचारान् अपि प्रदाति, भविष्ये चन्द्रसंसाधनानाम् विकासप्रतिरूपं परिवर्तयितुं शक्नोति
चन्द्रस्य परमाणु-अभियात्रिक-विद्युत्-आपूर्ति-योजनायाः कल्पना (फोटोस्रोतः: चीन-एरोस्पेस्-समाचारः)
रूसदेशः परमाणुविद्युत्संस्थानानां निर्माणार्थं आमन्त्रितवान्
पूर्वसूचनानुसारं रोस्कोस्मोस्-राष्ट्रपतिः यूरी बोरिसोवः अद्यैव उक्तवान् यत् रूसः २०३३ तः २०३५ पर्यन्तं चन्द्रे परमाणुविद्युत्संस्थानस्य निर्माणं आरभ्य चीनदेशेन सह सहकार्यं कर्तुं विचारयति। एतस्य आधारेण जनाः एकस्मिन् दिने चन्द्रे बस्तयः निर्मातुं शक्नुवन्ति इति सः अवदत् ।
प्रतिवेदनानुसारं बोरिसोवः अवदत् यत् रूसः चीनदेशश्च संयुक्तरूपेण चन्द्रवैज्ञानिकसंशोधनकार्यक्रमं कुर्वन्तौ आस्ताम्, रूसदेशः च "परमाणुअन्तरिक्ष ऊर्जा" विषये स्वस्य विशेषज्ञतायाः उपयोगं योगदानं कर्तुं शक्नोति।
"अद्य वयं गम्भीरतापूर्वकं एकां परियोजनां विचारयामः - २०३३ तः २०३५ पर्यन्तं कुत्रचित् - अस्माकं चीनीयसमकक्षैः सह, चन्द्रपृष्ठे विद्युत्-एककं परिवहनं स्थापनं च कर्तुं सः अवदत् यत् सौर-पटलैः भविष्ये चन्द्र-बस्तीषु पर्याप्तशक्तिः प्रदातुं न शक्यते | , परन्तु परमाणुशक्तिः शक्नोति।
बोरिसोवः सम्भाव्ययोजनायाः विषये अवदत् यत् एतत् अतीव गम्भीरं आव्हानं वर्तते।
बोरिसोवः परमाणुशक्तियुक्तस्य मालवाहकयानस्य निर्माणस्य रूसस्य योजनायाः विषये अपि चर्चां कृतवान् इति प्रतिवेदने उक्तम्। सः अवदत् यत् परियोजनायाः सर्वे तान्त्रिकविषयाः समाधानं प्राप्तवन्तः, केवलं परमाणु-अभियात्रिकस्य शीतलीकरणस्य समस्यां विहाय।
२०२० तमस्य वर्षस्य जुलैमासे चीन-रूसयोः अन्तरिक्षसंस्थाभिः अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनकेन्द्रे सहकार्यस्य पुष्टिः कृता इति अपि सूचना अस्ति । २०२१ तमस्य वर्षस्य मार्चमासे चीन-रूसी-सर्वकारयोः अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानके सहकार्यस्य आरम्भार्थं "अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणे सहकार्यस्य विषये सहमतिपत्रे" हस्ताक्षरं कृतम्
२०२१ तमस्य वर्षस्य एप्रिलमासे "अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकस्य निर्माणे सहकार्यस्य विषये चीनराष्ट्रीय-अन्तरिक्ष-प्रशासनस्य रोस्कोस्मोस्-योः संयुक्तवक्तव्यं" प्रकाशितम्, एतत् वक्तव्यं चन्द्रस्य गहनस्य च अन्तरिक्षस्य सहकार्यस्य विषये चीन-रूसयोः विश्वासं दृढनिश्चयं च दर्शयति क्षेत्राणि ।
जिमु न्यूज सीसीटीवी न्यूज, पीपुल्स डेली ऑनलाइन, सिन्हुआ न्यूज एजेन्सी, ग्लोबल नेटवर्क, चाइना एयरोस्पेस् न्यूज, भौतिकी संस्थान, चीनी विज्ञान अकादमी एकीकृतं करोति
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।