अन्तरिक्षस्य परिमाणं दुगुणं जातम्, प्रथमः ड्रोन् तथा मानवरहितजहाजप्रदर्शनक्षेत्रं १५ तमे चीनवायुप्रदर्शनस्य मूलविषयः अस्ति →
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शनम् (अतः परं "चीन-वायु-प्रदर्शनम्" इति उच्यते) मम देशस्य एकमात्रं अन्तर्राष्ट्रीय-व्यावसायिक-वायु-अन्तरिक्ष-प्रदर्शनी अस्ति, यस्याः अनुमोदनं राज्यपरिषद्-कृतम् अस्ति, अस्मिन् मुख्यतया भौतिक-प्रदर्शनम्, व्यापार-वार्तालापः, शैक्षणिक-आदान-प्रदानं, उड्डयन-प्रदर्शनं, भू-जल-प्रदर्शनं च सन्ति प्रदर्शनानि। १९९६ तमे वर्षात् आरभ्य १४ वारं सफलतया आयोजितम् अस्ति, अधुना विश्वस्य पञ्चसु शीर्षविमानप्रदर्शनेषु अन्यतमम् अस्ति ।
अस्मिन् वर्षे नवम्बर्-मासस्य १२ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं गुआङ्गडोङ्ग-प्रान्तस्य झुहाई-नगरे १५ तमे चीन-वायु-प्रदर्शनं भविष्यति । २५ सेप्टेम्बर् दिनाङ्के प्रातःकाले १५ तमे चीनवायुप्रदर्शनस्य पत्रकारसम्मेलनं बीजिंगनगरे अभवत् ।
अन्तरिक्षस्य परिमाणं द्विगुणं भवति, प्रथमं ड्रोन्, मानवरहितं जहाजं च प्रदर्शनक्षेत्रं उद्घाटितम् अस्ति
ज्ञातं यत् अयं वायुप्रदर्शनः "अन्तर्राष्ट्रीयविनिमयः वैश्विकसहकार्यं च", "उच्चस्तरीयविनिर्माणम्", "देशस्य समग्रविकासे हाङ्गकाङ्ग-मकाओ-योः एकीकरणं" तथा " लोकप्रियविज्ञानशिक्षा देशभक्तिशिक्षा च". एतत् विश्वस्तरीयवायुप्रदर्शनानां विरुद्धं बेन्चमार्कं करिष्यति तथा च सावधानीपूर्वकं समृद्धतरसामग्री, अधिकरोमाञ्चकारीक्रियाकलापाः, अधिकशक्तिशालिनः गारण्टीः, अधिकसुविधायुक्ताः भ्रमणाः च सन्ति इति नीलगगनस्य आयोजनस्य सज्जतां करिष्यति।
अस्य वायुप्रदर्शनस्य परिमाणं द्विगुणं जातम्, प्रदर्शन्याः मुख्यविषयाणि विविधानि, वायुप्रदर्शनस्य क्रियाकलापाः समृद्धाः व्यावसायिकाः च सन्ति, सेवायाः गारण्टी च उन्नयनं कृतम् अस्ति
तेषु अयं वायुप्रदर्शनः स्थलस्य अनुकूलनार्थं सुधारार्थं च "पञ्च प्रमुखाः परियोजनाः" कार्यान्विताः भविष्यन्ति of 13 exhibition halls will be opened इति आन्तरिकप्रदर्शनानि क्षेत्रफलं १२०,००० वर्गमीटर् अस्ति । तेषु मानवरहितप्रणालीनां तीव्रविकासस्य प्रवृत्तेः अनुपालनाय चीनवायुप्रदर्शनस्य यूएवी तथा मानवरहितजहाजप्रदर्शनक्षेत्रं (doumen lianzhou) प्रथमवारं उद्घाटितम्, यस्य क्षेत्रफलं प्रायः ३३०,००० वर्गमीटर् अस्ति जिनफेङ्गताई दृश्यक्षेत्रं नवीनतया विस्तारितम्, उड्डयनं द्रष्टुं स्थानं महत्त्वपूर्णतया विस्तारितम् प्रदर्शनार्थं स्थानं ।
प्रतिदिनं प्रायः ४ घण्टानां विमानप्रदर्शनं भविष्यति
समाचारानुसारम् अस्मिन् विमानप्रदर्शने ४७ देशेभ्यः क्षेत्रेभ्यः च ८९० तः अधिकाः कम्पनयः आकर्षिताः । तेषु रूस, फ्रान्स, अमेरिका, सऊदी अरब, इटली च अमेरिकी बोइङ्ग्, यूरोपीय एयरबस्, अमेरिकन हनीवेल्, ब्राजीलस्य एम्ब्रायर, फ्रेंच सफ्रान्, इत्यादयः विश्वप्रसिद्धाः विमाननकम्पनयः मण्डपरूपेण प्रदर्शने भागं गृह्णन्ति फ्रेंच थैल्स सर्वे प्रदर्शन्यां भागं गृह्णन्ति , तत्र १४९ विदेशेषु प्रदर्शकाः आसन्, पूर्वस्य वायुप्रदर्शनस्य तुलने ९१% वृद्धिः।
स्थिरप्रदर्शनस्य दृष्ट्या अस्मिन् वायुप्रदर्शने सप्त विषयगतप्रदर्शनक्षेत्राणि (मण्डपः) स्थापिताः सन्ति यत्र न्यून-उच्चता-आर्थिक-मण्डपः, वाणिज्यिक-विमान-उद्योग-मण्डपः, नागरिक-विमान-उद्योग-प्रदर्शन-क्षेत्रः, वाणिज्यिक-वायु-अन्तरिक्ष-प्रदर्शन-क्षेत्रं, नवीन-सामग्री-अनुप्रयोग-प्रदर्शन-क्षेत्रं, उपलब्धि परिवर्तनप्रदर्शनक्षेत्रं, तथा प्रान्तीयं नगरपालिकां च प्रदर्शनीक्षेत्रं ), प्रदर्शनीषु "भूमि, समुद्र, वायु, अन्तरिक्ष, विद्युत् तथा जाल" इत्यस्य सर्वान् पक्षान् आच्छादयति, तथा च "उच्च, परिष्कृतं अत्याधुनिकं च" प्रदर्शनीनां सङ्ख्या विश्वस्य उन्नतस्तरस्य प्रतिनिधित्वं कुर्वन्तः अनावरणं कृतवन्तः।
तस्मिन् एव काले आयोजकसमितेः सदस्य-एककाः अधिकानि नवीन-प्रदर्शनीः, नवीन-प्रौद्योगिकीः, नवीन-उपार्जनानि च बृहत्-परिमाणेन आनयिष्यन्ति, केचन प्रदर्शनीः "प्रथम-प्रदर्शनीः" भविष्यन्ति येन मम देशस्य अभिनव-उपार्जनानि व्यापकरूपेण प्रदर्शितानि भविष्यन्ति | वायु-अन्तरिक्षं रक्षाक्षेत्रं च ।
गतिशीलप्रदर्शनानां दृष्ट्या अयं वायुप्रदर्शनः "वायुः, आकाशः, समुद्रः, भूमिः च" एकीकृत्य गतिशीलप्रदर्शनानां नूतनं प्रतिरूपं प्रस्तुतं करिष्यति, यत्र "मानवयुक्तः + मानवरहितः", "स्थले + दूरस्थः" तथा "भूमि +" इति नूतनानि प्रदर्शनरूपाणि सामग्री च सन्ति sea". उन्नयनं कुर्वन्तु तथा प्रेक्षकाणां कृते आश्चर्यजनकं इन्द्रियप्रभावं आनेतुं प्रयतन्ते।
उड्डयनप्रदर्शनस्य दृष्ट्या चीनदेशीयाः विदेशीयाः च विमानाः हस्तं मिलित्वा नीलगगने युक्तिः नृत्यं च करिष्यन्ति प्रतिदिनं प्रायः ४ घण्टानां विमानप्रदर्शनं भविष्यति। भू-उपकरण-गतिशील-प्रदर्शन-क्षेत्रस्य दृश्य-विन्यासः निरन्तरं अनुकूलितः भवति, यत्र पूर्ववर्षानाम् आधारेण विमान-ड्रोन्-इत्यस्य, अग्नि-प्रहारस्य, बख्रिष्ट-आक्रमणस्य च अन्येषां पक्षानाम् प्रदर्शन-प्रभावं प्रकाशयति, येन वास्तविक-युद्धस्य समीपे एव, उत्तमः च प्रदर्शन-दृश्यः निर्मीयते उपकरणानां बुद्धिमान् अनुप्रयोगस्य स्तरं दर्शयति।
doumen lianzhou uav and unmanned ship demonstration area इत्येतत् एकां अभिनवपद्धतिं प्रयुङ्क्ते यत् "इण्डोर + आउटडोर", "स्थिर + गतिशील" तथा "वायु + जल" इत्येतयोः संयोजनेन यूएवी, मानवरहितजहाजानां तथा मानवरहितप्रणालीनां विहङ्गमप्रदर्शनं करोति
झुहाई वायुप्रदर्शनात् पूर्वं पश्चात् च हाङ्गकाङ्ग-झुहाई-मकाओ-सेतु-मैराथन्-क्रीडायाः आयोजनं कर्तुं योजनां करोति
"यद्यपि वायुप्रदर्शनं केवलं षड्दिनानि यावत् भवति तथापि वायुप्रदर्शनस्य उत्साहः प्रतिदिनं झुहाईनगरे प्रतिबिम्बितः भवितुमर्हति, येन अधिकाः प्रदर्शकाः, कम्पनीः, प्रेक्षकमित्राणि च स्वस्वप्नानि साकारं कर्तुं शक्नुवन्ति इति कदापि न समाप्तः वायुप्रदर्शनम्" इति । षड्दिवसीयस्य वायुप्रदर्शनस्य अनन्तरं केचन उत्तमाः उत्पादाः नूतने झुहाई-अन्तरिक्षकेन्द्रे एव तिष्ठन्ति ।
नूतनस्य झुहाई-अन्तरिक्षकेन्द्रस्य कुलक्षेत्रं ७६,००० वर्गमीटर् अस्ति, यत्र प्रदर्शनक्षेत्रं ३५,००० वर्गमीटर् अस्ति, तस्य आधिकारिकरूपेण २५ सितम्बर् दिनाङ्के उद्घाटनं भविष्यति । झुहाई-अन्तरिक्षकेन्द्रस्य "निधिः" चीन-अन्तरिक्ष-स्थानकस्य १:१ "टी"-आकारस्य प्रदर्शन-मॉड्यूल् अस्ति ।
तस्मिन् एव काले अस्य चीनवायुप्रदर्शनस्य पूर्वं पश्चात् च झुहाई वायुप्रदर्शनकार्निवलक्रियाकलापानाम् अपि आयोजनं करिष्यति, यत्र हाङ्गकाङ्ग-झुहाई-मकाओ-सेतु-मैराथन्, झुहाई-कला-महोत्सवः, झुहाई-मकाओ-विश्वविद्यालयस्य फुटबॉल-चैम्पियनशिपः, १३ तमे चीन-प्रतियोगिता च सन्ति कम-उच्चता आर्थिक क्षेत्रे नवीनता तथा उद्यमिता प्रतियोगिता , गुआंगडोंग प्रांतीय यूएवी अनुप्रयोग प्रौद्योगिकी व्यावसायिक प्रतियोगिता, झुहाई यूएवी उड़ान नियंत्रण आमंत्रण प्रतियोगिता, झूहाई अन्तर्राष्ट्रीय निपुण संचालन चुनौती, आदि, गतिविधियों के "एयर शो +" श्रृङ्खला के माध्यम से, झुहाई है आनन्दस्य समुद्रे निर्मितः।
पाठः चित्राणि च!सम्वादकः लियू केहोङ्गः