2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता | चेन जिंग
अन्तरफलक समाचार संवाददाता | चेन जिंग
विलयः, अधिग्रहणं, पुनर्गठनं च आर्थिकपरिवर्तनस्य उन्नयनस्य च समर्थनार्थं उच्चगुणवत्तायुक्तविकासं प्राप्तुं च महत्त्वपूर्णं विपण्यसाधनम् अस्ति । नवीनाः "नवराष्ट्रीयविनियमाः" विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यस्य सक्रियीकरणाय महत्त्वपूर्णव्यवस्थाः कुर्वन्ति ।
एम एण्ड ए तथा पुनर्गठनबाजारस्य जीवन्ततां अधिकं उत्तेजितुं २४ सितम्बर् दिनाङ्के सूचना अभवत् यत् चीनप्रतिभूतिनियामकआयोगेन सार्वजनिकरूपेण "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनस्य प्रशासनस्य उपायानां संशोधनस्य निर्णयः (मसौदाः टिप्पणी)"।
एकस्य बृहत् प्रतिभूतिसंस्थायाः निवेशबैङ्कस्य च एकः व्यक्तिः अवदत् यत्, “विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अनुमोदनप्रक्रियायाः सरलीकरणेन, यथा सहायककम्पनीनां धारणायां अल्पसंख्यकभागित्वं प्राप्तुं समीक्षाप्रक्रियायाः सरलीकरणं, एट् तस्मिन् एव काले, नूतना नीतिः स्पष्टतया सीमापारव्यवहारस्य समर्थनं करोति, एषा नियामकसहिष्णुतायां लेनदेनदक्षतायां च सुधारं करिष्यति, तथा च वास्तविकसञ्चालनेषु प्रमुखसमस्यानां समाधानं करिष्यति, एकवारं कार्यान्वितं जातं चेत्, सूचीकृतकम्पनीनां मध्ये विलयस्य अधिग्रहणस्य च विशालं उत्साहं उत्तेजयिष्यति इति अपेक्षा अस्ति निवेशसंस्थाः” इति ।
क्षैतिजप्रतिस्पर्धायाः सम्बन्धितपक्षव्यवहारस्य च सहिष्णुतां सुधारयितुम्
अस्य "टिप्पण्याः मसौदे" मुख्यसंशोधनं भवति: प्रथमं, पुनर्गठितशेयरस्य विचारस्य किस्तभुगतानस्य कार्यान्वयनस्य प्रचारः। लक्ष्यस्य अनन्तरं परिचालनस्थितीनां आधारेण शेयर-आधारित-भुगतान-व्यवस्थानां लचील-समायोजनाय सूचीकृत-कम्पनीनां आवश्यकतानां पूर्तये पुनर्गठित-शेयर-विचारार्थं किस्त-भुगतान-तन्त्रं स्थापितं, तथा च आवेदनार्थं अनुमोदन-दस्तावेजस्य वैधता-कालः सम्पत्तिव्यवहारक्रयणार्थं एकवारं पञ्जीकरणं, किस्तनिर्गमनं च ४८ मासान् यावत् विस्तारितम् अस्ति।