समाचारं

सः आवासस्य भविष्यनिधिं "निष्कासयितुं" एकमेव सम्पत्तिं बहुधा क्रयविक्रयं कृत्वा उत्तरदायी आसीत् ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangcheng evening news सर्व-मीडिया रिपोर्टरः wen cong रिपोर्ट् कृतवान्: भविष्यनिधिनिवृत्तिव्यापारलेखापरीक्षां कर्तुं डोंगगुआन आवास भविष्यनिधिप्रबन्धनकेन्द्रस्य सामान्यीकृतं कार्यम् अस्ति। अद्यैव केन्द्रेण व्यावसायिकलेखापरीक्षायाः समये ज्ञातं यत् केचन मध्यस्थाः निक्षेपदातृकर्मचारिणश्च एकस्यामेव सम्पत्तिस्य नित्यं क्रयविक्रयस्य माध्यमेन आवासस्य उपभोगस्य निर्माणं कृत्वा आवासस्य भविष्यनिधिं अवैधरूपेण निष्कासयन्ति। सम्प्रति केन्द्रेण प्रासंगिककार्याणां अन्वेषणं कृत्वा व्यवहारः कृतः, तत्र संलग्नाः कर्मचारिणः "स्वपत्नयः सैनिकाः च नष्टवन्तः" ।

नवम्बर २०२३ तः फरवरी २०२४ पर्यन्तं चत्वारः जनाः एकैकं गृहं क्रीतवन्तः, सम्पत्तिं क्रीतवन्तः चत्वारः जनाः अपि आवेदनार्थं रियल एस्टेट् प्रमाणपत्रं, गुआङ्गडोङ्ग वैट् साधारणचालानम् इत्यादीनि सामग्रीनि प्रदत्तवन्तः स्वकीयगृहस्य क्रयणार्थं भविष्यनिधिं निष्कास्य, सफलतया निष्कासनानन्तरं मध्यस्थं उच्चं "नियन्त्रणशुल्कं" दत्त्वा मध्यस्थस्य माध्यमेन अल्पकाले एव सम्पत्तिं विक्रीतव्यम्।

गृहक्रयणात् गृहविक्रयपर्यन्तं गणयित्वा चत्वारः व्यक्तिः क, ख, ग, घ च क्रमशः एकमासद्वयं यावत् एव सम्पत्तिं धारयन्ति स्म । ए इत्यादयः अल्पकाले एव गृहक्रयणविक्रयणद्वारा आवासप्रभृतिनिधिप्राप्तेः अवैधप्रयोजनं गोपयन्ति स्म एतेन व्यवहारेण आवासप्रभृतिनिधिना सामान्यप्रबन्धनक्रमः बाधितः, आवासप्रभृतिनिधिनिष्कासनस्य उपयोगस्य च नियमानाम् उल्लङ्घनं कृतम्

अन्वेषणपरिणामानां प्रासंगिकविनियमानाञ्च आधारेण भविष्यनिधिकेन्द्रेण निर्धारितं यत् चत्वारः व्यक्तिः क, ख, ग, घ च आवासस्य भविष्यनिधिं धोखाधड़ीपूर्वकं निष्कासयितुं काल्पनिक आवास उपभोगव्यवहारस्य उपयोगं कुर्वन्ति, तथा च पक्षेभ्यः अवैधरूपेण निष्कासितं धनं प्रत्यागन्तुं, प्रत्यागन्तुं च आदेशं दत्तवान् the illegally withdrawn funds in full starting from the date 5 वर्षेषु प्रासंगिकव्यक्तिः भविष्यनिधिनिष्कासनस्य ऋणस्य च आवेदनं कर्तुं प्रतिबन्धितः भविष्यति। यदि समये एव वस्तु न प्रत्यागच्छति तर्हि न्यायालयः प्रवर्तनार्थं आवेदनं करिष्यति। आवास भविष्यनिधिनिवृत्तेः उपर्युक्तस्य अवैधनिवृत्तेः विषये भविष्यनिधिकेन्द्रेण सार्वजनिकसुरक्षाविभागाय प्रासंगिकसूचनानि समर्पितानि सन्ति।

भविष्य निधि निष्कासन व्यवसाय

शुल्कं नास्ति

अवगम्यते यत् अवैधनिवृत्तौ सम्बद्धाः पक्षाः सामान्यतया निष्कासनस्य सफलतायाः अनन्तरं निष्कासनराशिस्य २०% तः ५०% पर्यन्तं उच्चमध्यस्थशुल्कं ददति एकवारं अन्वेषणं कृत्वा दण्डं प्राप्य पक्षाः न केवलं कानूनीदायित्वं वहन्ति, अपितु हानिम् अपि वहन्ति उच्चमध्यस्थशुल्कं सः "पत्न्याः हानिः, सैनिकानाम् हानिः" इति अन्ते अभवत् ।

डोंगगुआन आवास भविष्यनिधिप्रबन्धनकेन्द्रं सर्वेषां निक्षेपकर्मचारिणां स्मरणं करोति यत् भविष्यनिधिकेन्द्रेण सहकारीबैङ्कानां अतिरिक्तं कदापि कस्यापि मध्यस्थसंस्था वा व्यक्तिगत एजेण्टस्य अनुमोदनं वा न कृतं यत् सः भविष्यनिधिनिधिनिष्कासनव्यापारं नियन्त्रयितुं शक्नोति, तथा च शुल्कं न गृह्यते। जमा-देयता-कर्मचारिणां बहुमतेन कस्यापि मध्यस्थ-सङ्गठनस्य वा व्यक्तिस्य वा विश्वासः न कर्तव्यः, अवैध-लघु-विज्ञापनस्य, "हाउसिंग-प्रोविडेण्ट्-फण्ड्-नगद-निष्कासनस्य" इत्यादीनां धोखाधड़ी-कॉलस्य च सचेततया प्रतिरोधः करणीयः, तथा च वञ्चितः भवितुं सावधानाः भवेयुः व्यवसायं नियन्त्रयितुं पूर्वं, भवान् dongguan housing provident fund management center इत्यस्य wechat आधिकारिकलेखस्य, dongguan housing provident fund management center इत्यस्य आधिकारिकजालस्थलस्य, 12345 सरकारीसुविधासेवाहॉटलाइनस्य च माध्यमेन सेवामार्गदर्शिकायाः ​​जाँचं कर्तुं शक्नोति।