2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य लेखकः : ली दान
स्रोतः - हार्ड ए.आइ
केचन नवप्रकटिताः राजस्वदत्तांशाः सिद्धयन्ति यत् लोकप्रियाः कृत्रिमबुद्धिः (ai) स्टार्टअपाः तीव्रव्यापारं कुर्वन्ति, एतेषां एकशृङ्गानाम् विपण्यस्य उच्चमूल्यांकनं च अयुक्तम् अस्ति
मंगलवासरे, सितम्बर् २४ दिनाङ्के, पूर्वसमये, सीएनबीसी-संस्थायाः सूचना अस्ति यत् तस्य संवाददातृभिः प्राप्तैः दस्तावेजैः ज्ञातं यत् एन्थ्रोपिक् इति अमेरिकी-स्टार्टअप-कम्पनी, या बृहत्भाषा-प्रतिरूपं (एलएलएम) क्लाउड्-इत्येतत् विकसयति, ओपनए-इ-इत्यस्य प्रतिद्वन्द्वी, निवेशकानां समक्षं प्रकटितवती यत् कम्पनी अस्मिन् वर्षे परिचालन-आयस्य अपेक्षां करोति | $१ अरबं यावत् प्राप्तुं । तस्य अर्थः स्यात् यत् एन्थ्रोपिक् इत्यस्य राजस्वं पूर्ववर्षात् १,१००% वर्धते इति ।
प्रतिवेदने उक्तं यत् एन्थ्रोपिक् इत्यनेन एतदपि प्रकटितम् यत् अस्मिन् वर्षे राजस्वस्य तृतीयपक्षीय-अनुप्रयोग-प्रोग्रामिंग-इण्टरफेस् (apis) इत्यस्मात् विक्रयः ६०% तः ७५% पर्यन्तं भवति, यस्य उपयोगः विकासकाः तृतीयपक्षैः च यथा amazon cloud aws इत्यादिभिः एन्थ्रोपिक् मॉडल् आह्वयितुं उपयुज्यते सम्बन्धितराजस्वस्य भागः त्रिचतुर्थांशपर्यन्तं भवति, यत्र प्रत्यक्ष एपिआइविक्रयः १०% तः २५% यावत्, गपशपसाधनसदस्यतायाः भागः १५%, व्यावसायिकसेवानां च २% भागः भवति
मंगलवासरे अपि प्रौद्योगिकीमाध्यमेन द इन्फॉर्मेशन इत्यनेन ज्ञापितं यत् गूगल, मेटा इत्यादीनां दिग्गजानां एलएलएम-सटीकतासु सुधारं कर्तुं साहाय्यं करणं बृहत् व्यवसायः भवति। अन्तःस्थानां मते एआइ मॉडल् प्रशिक्षणार्थं डाटा एनोटेशनसेवाः प्रदातुं कुर्वती एआइ कम्पनी स्केल् एआइ इत्यस्याः अस्मिन् वर्षे प्रथमार्धे प्रायः ४० कोटि अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः त्रिगुणं वृद्धिः अभवत्
समाचारानुसारं यद्यपि स्थापनायाः अष्टवर्षेभ्यः अनन्तरं अद्यापि लाभः न प्राप्तः तथापि स्केल एआइ इत्यनेन अस्मिन् वर्षे परिचालनलाभमार्जिनं वर्धितम्। गतवर्षस्य प्रथमार्धे स्केल एआइ इत्यनेन प्रत्येकं $१ राजस्वस्य कृते $१.५० व्ययितम् अस्मिन् वर्षे प्रथमार्धे $१ राजस्वस्य औसतव्ययः प्रायः $१.२० यावत् न्यूनीकृतः । यदि केवलं व्यवसायस्य प्रत्यक्षव्ययस्य विचारः क्रियते तर्हि स्केल एआइ इत्यस्य राजस्वस्य प्रायः आधा भागः एव व्ययेषु निवेशितः भवति अर्थात् सकललाभमार्जिनं ५०% तः किञ्चित् न्यूनं भवति, यत् २०२२ तमस्य वर्षस्य प्रथमार्धे प्रायः ५७% तः न्यूनम् अस्ति .
उपर्युक्तानि आँकडानि दर्शयन्ति यत् scale ai इत्यस्य सकललाभमार्जिनं राजस्वं च अस्मिन् वर्षे पूर्वं सम्भाव्यनिवेशकानां कृते कम्पनीद्वारा विमोचितस्य पूर्वानुमानस्तरस्य अपेक्षया किञ्चित् न्यूनम् अस्ति। तस्मिन् समये कम्पनी प्रथमार्धस्य विक्रयः प्रायः ४१५ मिलियन डॉलरं, सकलमार्जिनं च प्रायः ५१% इति पूर्वानुमानं कृतवती, यत् वास्तविकनिवेदितसङ्ख्याभ्यः कतिपयेभ्यः प्रतिशताङ्केभ्यः अधिकम् आसीत्
संयोगवशं, उपरि उल्लिखितद्वयं एआइ स्टार्टअपं येषु राजस्वस्य उच्छ्रितत्वं ज्ञापितम्, तेषां मूल्याङ्कनं दशकशः अरब-डॉलर्-रूप्यकाणां उच्चम् अस्ति ।
अस्मिन् सोमवासरेउल्लेखितम् यत् मीडिया-रिपोर्ट्-पत्रेषु विद्यमान-निवेशकानां उद्धृत्य उक्तं यत् एन्थ्रोपिक्-संस्थायाः निवेशकैः सह धनसङ्ग्रहस्य विषये चर्चा आरब्धा अस्ति, अस्य लेनदेनस्य मूल्यं ३० अरब-४० अमेरिकी-डॉलर्-पर्यन्तं भवितुम् अर्हति, यत् अस्य वर्षस्य आरम्भे एकस्य दौरस्य समाप्तेः तुलने अस्तिवित्तपोषणम्मूल्याङ्कनं प्रायः द्विगुणं भवति । प्रतिवेदने के निवेशकाः भागं गृह्णन्ति इति न प्रकाशितम्, येन पूर्ववत् निगमनिवेशकाः भवितुम् अर्हन्ति इति सूचितम् ।
एन्थ्रोपिक् अन्ते वित्तपोषणस्य नूतनचक्रस्य सुविधायां सहायतार्थं निवेशबैङ्कं नियोक्तुं शक्नोति इति प्रतिवेदने उक्तम्। स्टार्ट-अप-कम्पनयः प्रायः निवेशं याचयितुम् निवेशबैङ्कान् न नियोजयन्ति, यावत् वित्तपोषणप्रक्रिया जटिला न भवति, यथा सम्मिलितम्सार्वभौम धन कोषअथवा निगमनिवेशकाः। एन्थ्रोपिक् इत्यनेन सर्वदा निगमनिवेशकानां धनसङ्ग्रहः कृतः, पुनः अपि तत् कर्तुं शक्यते इति पूर्वोक्तनिवेशकाः अवदन्। वस्तुतः अस्मिन् वर्षे मार्चमासे अमेजन इत्यनेन घोषितं यत् गतवर्षस्य सितम्बरमासे घोषितस्य १.२५ अरब अमेरिकीडॉलर् इत्यस्य उपरि एन्थ्रोपिक् इत्यस्मिन् अतिरिक्तं २.७५ अब्ज अमेरिकी डॉलरं निवेशयिष्यति इति।
स्केल एआइ इत्यनेन अस्मिन् वर्षे प्रथमार्धे एव वित्तपोषणस्य एकं चक्रं सम्पन्नम्। मेमासे स्केल् एआइ इत्यनेन कम्पनीयाः सीरीज ए वित्तपोषणस्य नेतृत्वं कृत्वा एक्सेल इत्यस्य नेतृत्वे सीरीज् एफ वित्तपोषणार्थं १ अर्ब अमेरिकी डॉलरं संग्रहितम् । अनेन मूल्याङ्कनं १३.८ अब्ज अमेरिकीडॉलर् यावत् भवति । अमेजन, मेटा, एनवीडिया, टाइगर ग्लोबल मैनेजमेण्ट्, कोअतुए, वाई कम्बिन्नेटर्, इंडेक्स वेञ्चर्स्, फाउंडर्स् फण्ड् इत्यादीनां विद्यमाननिवेशकानां अतिरिक्तं वित्तपोषणस्य अस्मिन् दौरे सिस्को, इन्टेल्, एएमडी इत्यस्य स्वस्व उद्यमपुञ्जसंस्थाः इत्यादयः नूतनाः निवेशकाः अपि आकर्षिताः