समाचारं

टेस्ला "श्वेततैलं" विना कर्तुं न शक्नोति, मस्कः: अर्जेन्टिनादेशे निवेशं कर्तुं पश्यति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 25 सितम्बर (सम्पादक बियान चुन)अर्जेन्टिनादेशस्य राष्ट्रपतिना जेवियर मिले इत्यनेन सह मिलित्वा टेस्ला-स्पेस्एक्स्-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः अवदत् यत्,तस्य कम्पनयः अर्जेन्टिनादेशे निवेशं कर्तुं पश्यन्ति

सामाजिकमाध्यममञ्चे x इत्यत्र एकस्य पोस्ट् इत्यस्य प्रतिक्रियारूपेण मस्कः एतत् टिप्पणं कृतवान्। मिल्ली सम्प्रति न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णाति । सोमवासरे न्यूयॉर्कनगरे सः मस्क इत्यनेन सह मिलितवान्। डिसेम्बरमासे मिले इत्यनेन कार्यभारं स्वीकृत्य द्वयोः पुरुषयोः तृतीयः समागमः अस्ति ।

सोमवासरे समागमस्य अनन्तरं मिलैस्-नगरस्य प्रवक्ता मैनुअल् अडोनी इत्यनेन उक्तं यत्, द्वयोः मध्ये कर-प्रोत्साहनं, अर्जेन्टिनादेशे निवेशस्य प्रवर्धनार्थं प्रयत्नाः, देशस्य सामान्यतायाः मार्गः च इत्यादीनि विविधविषयेषु चर्चा कृता।

सभायाः अनन्तरं प्रकाशितैः छायाचित्रैः सुलभतया द्रष्टुं शक्यते यत् समागमः अतीव सुखदः आसीत्, यत्र मिले, मस्क इत्यादयः कतिपये अधिकारिणः अङ्गुष्ठं त्यक्तवन्तः

मिलैस्-मस्कयोः मिलनस्य विडियो व्यापकरूपेण साझाः कृतः, चर्चा च अन्तर्जालद्वारा कृता, केचन सामाजिकमाध्यमप्रयोक्तारः तर्कयन्ति स्म यत् अर्जेन्टिनादेशः अन्येभ्यः दक्षिण-अमेरिकादेशेभ्यः उत्तमः देशः अस्ति इति मस्कः एकस्य पोस्ट् इत्यस्य प्रतिक्रियाम् अददात् यत् तस्य कम्पनी वस्तुतः अर्जेन्टिना-देशस्य समर्थनस्य उपायान् अन्विष्यति इति ।

“मम कम्पनी अर्जेन्टिनादेशे निवेशस्य समर्थनस्य च उपायान् सक्रियरूपेण अन्विष्यति” इति मस्कः स्वप्रतिक्रियायां लिखितवान् ।

एकतः, २.अर्जेन्टिनादेशस्य समृद्धेषु लिथियमसम्पदां विषये मस्कः रुचिं लभते स्म. विद्युत्वाहनस्य बैटरीषु प्रमुखं घटकं लिथियमस्य विश्वस्य चतुर्थः बृहत्तमः उत्पादकः अर्जेन्टिनादेशः अस्ति ।

अपरं तु .मस्कः मिली इत्यस्य उदारशैल्याः प्रशंसा करोति. सः मिलैस् इत्यस्य उदारराजनीतेः विषये तस्य विचाराणां विषये च लिखितवान् आसीत्निजी उद्यमतेषां पूर्णसमर्थनस्य प्रशंसाम् अकरोत्।

मिली-मस्क-योः स्वाभाविकः सापेक्षता अस्ति, यत् अद्यतन-समागमस्य समये स्पष्टम् आसीत् । यदा तौ मिलितवन्तौ तदा वातावरणं शिथिलं इव आसीत्, यदा मस्कः मिली इत्यस्य "मेक अमेरिका ग्रेट् अगेन्" इति टोपीं दर्शयति स्म तदा मिल्ली हसति स्म ।

एप्रिलमासे मिलास् टेक्सास्-देशस्य ऑस्टिन्-नगरे टेस्ला-महोदयस्य मुख्यालयं गतवान् । समागमस्य अनन्तरं मिली-प्रवक्ता अवदत् यत् मस्क-मिल्ली-योः "स्वतन्त्र-विपण्यस्य आवश्यकता, स्वतन्त्रतायाः रक्षणस्य विचारः", व्यापारे नौकरशाही-बाधानां दूरीकरणस्य महत्त्वं च सहमतौ स्तः

अस्मिन् वर्षे मेमासे मस्कः मिली च २७ तमे मिल्केन् इन्स्टिट्यूट् वैश्विकवार्षिकसम्मेलनस्य समये संवादं कृतवन्तौ । तस्मिन् समये मस्कः मिले इत्यस्य अतीव समर्थकः इव आसीत्, एक्स इत्यस्य विषये टिप्पणीं कृतवान् यत् "अहं अर्जेन्टिनादेशे निवेशं कर्तुं अनुशंसयामि" इति ।

मस्कस्य कम्पनीषु ब्रेन चिप् स्टार्टअप न्यूरालिङ्क्, आर्टिफिशियल इन्टेलिजेन्स कम्पनी xai च सन्ति । ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं मस्कस्य वर्तमानसम्पत्तिः प्रायः २६८ अरब अमेरिकीडॉलर् अस्ति, विश्वस्य समृद्धतमसूचौ प्रथमस्थाने अस्ति ।