समाचारं

बुद्धिमान् त्वरितं च तापवितरणं, नूतनं ब्लू माउण्टन् सिटी एनओए विकासयोजना केवलं अन्तिमपदं अवशिष्टम् अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वेइ पै इत्यनेन स्वस्य नूतनस्य ब्लू माउण्टन् इति षड्सीटरस्य एसयूवी इत्यस्य विक्रयदत्तांशस्य घोषणा कृता । १६ सितम्बर् तः २२ सितम्बर् पर्यन्तं अन्तिमसप्ताहे विक्रयस्य मात्रा १५३६ यूनिट् यावत् अभवत्, २५०,०००-४००,००० वर्गस्य षड्-सप्त-सीटर-एसयूवी-वाहनानां क्रमाङ्के प्रथमस्थानं प्राप्तवान्, चीनीय-विपण्ये नूतन-शक्ति-ब्राण्ड्-विक्रयसूचौ च पुनः आगतः एकवर्षस्य अनन्तरं ब्लू माउण्टन् अग्रे गन्तुं, बुद्धिमान् षड्-सीट्-विपण्यस्य विस्तारं, सुदृढीकरणं च निरन्तरं कुर्वन् अस्ति, तथा च विशाले षड्-आसन-एसयूवी-विपण्ये "ब्लू माउण्टन्-ज्वर" प्रस्थापयति राष्ट्रव्यापी वितरण-उत्साहेन सह अधिकाधिकाः उपयोक्तारः नूतन-नील-पर्वतेन निर्मितस्य स्मार्ट-वाहनचालनस्य नूतन-विलासितायाः अनुभवं कृतवन्तः, नगरीय-एनओए-कार्यं च उपयोक्तृ-अपेक्षाणां केन्द्रबिन्दुः अभवत्

अधुना एव २४ सितम्बर् दिनाङ्के वेइपाई इत्यनेन आधिकारिकतया "नवीननीलपर्वतनगरस्य एनओए अग्रणीयोजनायाः" आधिकारिकप्रक्षेपणस्य घोषणा कृता, यत् देशे सर्वत्र उपयोक्तृणां कृते यादृच्छिकं एनओए-तुलनासत्यापनं प्रारभ्यते performance of the new blue mountain city noa व्यापकं मान्यतां प्राप्तवान्। देशस्य नगरेषु एनओए-इत्यस्य बृहत्-परिमाणेन प्रसारणेन वेइपै-इत्यस्य नूतनः ऊर्जा-स्मार्ट-वाहनचालन-अनुभवः "सर्वस्य कृते बुद्धिमान्-वाहनचालनस्य" नूतन-पदे प्रविष्टः अस्ति

अर्बन् एनओए पूर्णतया प्रसारितः अस्ति, यत् स्मार्ट-वाहनचालनस्य गतिं कर्तुं आत्मविश्वासं ददाति

चेङ्गडु ऑटो शो इत्यस्मिन् बहुकालपूर्वं वेई ब्राण्ड् इत्यस्य नूतनः ब्लू माउण्टेन् प्रथमवारं नगरीय एनओए उद्घाटनयोजनायाः घोषणां कृतवान् यतः ग्रेट् वाल मोटर्स् इत्यस्य बुद्धिमान् कार्यान्वयनस्य प्रमुखः मॉडलः इति नाम्ना नूतनः ब्लू माउण्टन् ग्रेट् वाल मोटर् इत्यस्य नवीनतमपीढीयाः बुद्धिमान् इत्यनेन सुसज्जितः अस्ति driving system-coffee pilot ultra (cp ultra इति उच्यते), दृढधारणा, सुरक्षायाः उपरि बलं, द्रुतपुनरावृत्तिः च इति लक्षणैः सह, वाहनचालनात् पार्किङ्गपर्यन्तं, राजमार्गात् नगरीयग्रामीणक्षेत्रेषु पूर्णपरिदृश्यसंयोजनानां साक्षात्कारं कर्तुं शक्नोति, प्रदातुं च शक्नोति उच्च-सटीकतायुक्तानि मानचित्रं, पूर्ण-परिदृश्य-कवरेजं, बुद्धिमान् यात्रा-अनुभवं च युक्ताः उपयोक्तारः । तस्मिन् एव काले आँकडा बुद्धिप्रणाल्याः आधारेण कॉफी पायलट् अल्ट्रा स्वयमेव शिक्षितुं शक्नोति, तीव्रगत्या वर्धयितुं च शक्नोति, येन वाहनस्य चालनसमये वाहनं चतुरं सुरक्षितं च भवति

वास्तविकमार्गस्थितौ पुनर्स्थापितं, नगरीय-एनओए-स्य वास्तविकं प्रदर्शनं अतीव "रेशमी" अस्ति, यथा शान्तः पुरातनः चालकः चालयति, न कट्टरपंथी न च रूढिवादी वास्तविकवाहनचालनस्य समये यातायातप्रकाशाः अतीव सुचारुतया आरभन्ते, स्थगयन्ति च, यत्र दृष्टि + लिडार संलयनसमाधानस्य धन्यवादः, अस्य धारणापरिधिः समानमाडलस्य अपेक्षया दूरम् अतिक्रमति तस्मिन् एव काले यानस्य अनुवर्तनप्रदर्शनम् अतीव चपलं भवति, तस्य पार्श्वे स्थितं वाहनम् अवरुद्ध्य किमपि अवसरं न दत्त्वा, तथा च, सः जामयुक्तं नगरीययानं सहजतया गन्तुं शक्नोति अपि च, वाहनस्य मार्गयोजना अतीव स्मार्टः अस्ति यदा चौराहे वामभागे गच्छति स्म तदा अग्रे स्थितः कारः किञ्चित् मन्दं प्रतिक्रियां दत्तवान् नूतनः नीलपर्वतः दक्षिणतः बृहत्तरं वृत्तं कृत्वा प्रत्यक्षतया ओवरटेकं कर्तुं चितवान् नूतनं नीलपर्वतं स्वस्य उत्कृष्टं प्रदर्शनं दर्शयितुं।

२४ सितम्बर् दिनाङ्के "नव ब्लू माउण्टन् सिटी एनओए पायनियर प्रोग्राम" आधिकारिकतया प्रारम्भः अभवत् एप्लिकेशन चैनल् अधुना वेई ब्राण्ड् आधिकारिक एपीपी (वेई एपीपी) इत्यत्र उद्घाटितः अस्ति अधुना २८ सितम्बरपर्यन्तं सर्वतः नूतनाः ब्लू माउण्टन् कारस्वामिनः देशः पञ्जीकरणं कर्तुं स्वागतम् अस्ति अनन्यनगरेषु स्मार्टड्राइविंग् अनलॉक् कर्तुं क्रियाकलापाः। अस्मिन् समये, आयोजनं देशे सर्वत्र नूतनस्य ब्लू माउण्टन् सिटी एनओए कार्यस्य विषये केन्द्रितम् आसीत्, यत्र ग्रेट् वाल मोटर्स् इत्यस्य एनओए नगरविकासयोजनायाः त्वरणार्थं दृढविश्वासं प्रदातुं यादृच्छिक-एनओए-तुलना-सत्यापनकार्यस्य तथा च वास्तविक-उपयोक्तृ-अनुभव-आँकडानां बृहत् परिमाणस्य उपयोगः कृतः सर्वेषां उपयोक्तृणां कृते उद्घाटनस्य ठोसः आधारः स्थापितः, राष्ट्रव्यापिरूपेण सर्वेषां उपयोक्तृभ्यः उद्घाटयितुं केवलं अन्तिमः सोपानः एव अवशिष्टः अस्ति ।

प्रौद्योगिकी स्मार्ट-वाहनचालनं उन्नतिं कर्तुं सशक्तं करोति, स्मार्ट-वाहनचालनस्य स्तरः च नूतनस्तरं प्राप्नोति

नवीन ब्लू माउण्टन् सिटी एनओए इत्यस्मिन् प्रत्येकं कदमः वेइपाई इत्यस्य प्रौद्योगिकी-नवीनतायाः निरन्तरं अनुसरणं, उपयोक्तृ-आवश्यकतानां गहन-अवगमनं च मूर्तरूपं ददाति । ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् इत्यनेन बहुवारं बोधितं यत् ग्रेट् वाल मोटर्स् इत्यस्य भयंकरबाजारप्रतिस्पर्धायां तलरेखाचिन्तनस्य दीर्घकालीनवादस्य च पालनम् अवश्यं कर्तव्यम्। ग्रेट् वाल मोटर्स् इत्यनेन बुद्धिक्षेत्रे प्रौद्योगिक्याः अनुसन्धानं विकासं च संचयं च कर्तुं बहु जनशक्तिः, सामग्री, वित्तीयसम्पदः च निवेशिताः सन्ति १० वर्षपूर्वमेव ग्रेट् वाल मोटर्स् इत्यनेन बुद्धिमान् अनुसन्धानस्य विकासस्य च विन्यासः अन्वेषणं च आरब्धम् आसीत् । वर्षाणां परिश्रमस्य सञ्चयस्य च अनन्तरं ग्रेट् वाल मोटर्स् इत्यनेन बुद्धिमान् वाहनचालनस्य क्षेत्रे उल्लेखनीयाः परिणामाः प्राप्ताः, उद्योगे बुद्धिमान् वाहनचालनस्य प्रथमस्तरं च गृहीतम्

ग्रेट् वाल मोटर्स् इत्यस्य उद्योगस्य अग्रणीं जिउझौ सुपरकम्प्यूटिङ्ग् सेण्टर अस्ति, यस्य कुलगणनाशक्तिः १.६४eflops अस्ति, यत् विशालदत्तांशस्य संसाधनेन विश्लेषणेन च बुद्धिमान् चालनप्रणालीनां कृते शक्तिशाली कम्प्यूटिंगशक्तिसमर्थनं प्रदाति तस्मिन् एव काले, नूतनः ब्लू पर्वतः एकीकृत-अनुभूति-निर्णय-निर्माणार्थं लिङ्क-एकीकरणं प्राप्तुं see-अन्ततः अन्तः बृहत्-माडल-एल्गोरिदम्-आर्किटेक्चरं स्वीकरोति गहन-शिक्षण-प्रौद्योगिक्याः आधारेण, मॉडल् प्रत्यक्षतया "कथं चालयितुं" इव शिक्षितुं शक्नोति एकः मानवीयः चालकः, तथा च असीमितवृद्धिः अस्ति तांत्रिकमार्गः उद्योगस्य अग्रणी अस्ति। जिउझौ सुपरकम्प्यूटिङ्ग् सेण्टरस्य तथा see बृहत् मॉडलस्य द्वयसशक्तिकरणस्य अन्तर्गतं नूतनस्य ब्लू माउण्टन् इत्यस्य बुद्धिमान् चालनस्तरस्य नूतनस्तरं प्राप्तुं साहाय्यं करिष्यति

निगमन:

"नव ब्लू माउण्टन् सिटी एनओए पायनियर योजना" इत्यस्य प्रारम्भेण नूतनः ब्लू माउण्टन् क्रमेण बुद्धिमान् वाहनचालनस्य क्षेत्रे अग्रणीः भवति भविष्ये वयं स्मार्ट-ड्राइविंग्-प्रौद्योगिक्यां निरन्तरं सफलतां प्राप्तुं प्रतीक्षामहे यत् अधिकं बुद्धिमान् सुलभं च यात्रा-अनुभवं आनेतुं शक्नुमः |.