2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शकार्यक्रमानुसारं ईरानीराष्ट्रपतिः पेझिचियान् २४ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं करिष्यति। पूर्वदिने २४ दिनाङ्के ब्रिटिश-"गार्जियन"-रिपोर्ट्-अनुसारं सः अनेकेषां अमेरिकन-माध्यम-सम्वादकानां साक्षात्कारेषु अवदत् यत् "युद्धे विजेतारः नास्ति" इति, इरान्-देशः "परमाणुवार्तायां पुनः आरम्भं कर्तुं सज्जः" इति च अवदत्
"वाशिंग्टन पोस्ट्" इत्यस्य अनुसारं मध्यपूर्वस्य वर्तमानस्थितेः विषये पेजियान् अवदत् यत् "वयं (ईरान) मध्यपूर्वे अस्थिरतायाः स्रोतः भवितुम् न इच्छामः, यतः परिणामाः अपरिवर्तनीयाः भविष्यन्ति तथापि सः also said : "इजरायल एव एतत् सर्वव्यापी संघर्षं निर्मातुं प्रयतते।" to lay down its weapons, , and we are willing to do so, परन्तु वयं बाह्यबलानाम् हस्तक्षेपं कृत्वा एकस्य पक्षस्य दन्तपर्यन्तं शस्त्रं कर्तुं न शक्नुमः, अपरपक्षस्य आत्मरक्षणसाधनं न भवति इति निवारयितुं शक्नुमः” इति
रायटर्-पत्रिकायाः अनुसारं ईरानी-विदेशमन्त्री अरघ्ची-इत्यनेन २३ दिनाङ्के उक्तं यत् - "अहं न्यूयोर्क-नगरे कतिपयान् दिनानि यावत् तिष्ठामि, राष्ट्रपतिना अपेक्षया अधिककालं यावत्, अनेकेषां देशानाम् विदेशमन्त्रिभिः सह समागमं करिष्यामि। वयं नूतन-परिक्रमस्य आरम्भे एव ध्यानं दास्यामः nuclear agreements "वार्तालापः" तथापि बाइडेन् प्रशासनेन पूर्वं उक्तं यत् अमेरिका इरान्-देशेन सह परमाणुसम्झौतेः वार्तायां पुनः आरम्भं कर्तुं सज्जः नास्ति ।
कतारस्य अलजजीरा-संस्थायाः २४ दिनाङ्के उक्तं यत् अस्मिन् वर्षे जुलैमासे राष्ट्रपतिनिर्वाचने विजयं प्राप्य तुल्यकालिकरूपेण मध्यमपक्षीयः पेजेचियान् प्रतिबन्धान् उत्थापयितुं इराणस्य समक्षं आर्थिकदबावस्य निवारणाय च पाश्चात्यदेशैः सह वार्ता पुनः आरभ्यत इति प्रतिज्ञां कृतवान्। इराणस्य विदेशमन्त्री अरघची, सामरिककार्याणां प्रभारी उपराष्ट्रपतिः जरीफः च इराणस्य परमाणुसौदान्तस्य समर्थकौ स्तः । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन पूर्वं सार्वजनिकरूपेण उक्तं यत् "शत्रुणा" सम्पर्कं कृत्वा "कोऽपि हानिः नास्ति" इति।
ईरानी-छात्रसमाचार-संस्थायाः कथनमस्ति यत् न्यूयॉर्क-नगरे पेजेश्चियान्-इत्यस्य मुख्यतया त्रीणि लक्ष्याणि सन्ति- इराण-परमाणु-सौदान्-विषये पुनः वार्ता-प्रारम्भः, प्रतिबन्ध-उत्थापनम्, पश्चिम-देशाय आश्वासनं च यत् इराणः रूस-देशाय क्षेपणास्त्रं न प्रदास्यति, युक्रेन-संकटे च न सम्मिलितः भविष्यति इति प्रतिवेदनानुसारं यद्यपि इरान् हमास-लेबनान-हिजबुल-सङ्घस्य समर्थनं करोति तथापि जुलै-मासस्य अन्ते पेजिजियान्-महोदयेन राष्ट्रपतिपदं स्वीकृत्य इराण-देशः मूलतः संघर्षे संयमं कृतवान् अस्ति
परन्तु कतारस्य अलजजीरा इत्यनेन चेतावनी दत्ता यत् मध्यपूर्वे तनावस्य वर्धनेन इरान्-पश्चिमयोः मेलनं बाधितं भवितुम् अर्हति इति। प्रतिवेदनानुसारं इरान् इजरायल्-अमेरिका-देशयोः शत्रुभिः क्षेत्रीयसैनिकैः सह मित्रतां धारयति, यत्र हमासः, लेबनान-हिजबुल-सङ्घः, यमन-देशे हुथी-सशस्त्रसेनाः च सन्ति तेहरानदेशः अपि रूसदेशेन सह सम्बन्धं सुदृढं कुर्वन् अस्ति । परन्तु अस्मिन् मासे प्रारम्भे अरघ्ची इत्यनेन एतानि दावानि अङ्गीकृतानि यत् ते "असत्यबुद्धेः" आधारेण सन्ति इति ।