2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनप्रतिभूतिनियामकआयोगः सार्वजनिकरूपेण "सूचीकृतकम्पनीनां कृते पर्यवेक्षणमार्गदर्शिकाः क्रमाङ्कः १० - बाजारमूल्यप्रबन्धनम् (टिप्पणीनां मसौदा)" इति विषये रायं याचते
चीन प्रतिभूति नियामक आयोगस्य वेबसाइट् अनुसारं "पूञ्जीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं पर्यवेक्षणस्य सुदृढीकरणस्य जोखिमनिवारणस्य च विषये राज्यपरिषदः अनेकाः रायाः" (गुओफा [2024] सं. 10) कार्यान्वितुं क्रमेण , हम सूचीबद्ध कम्पनियों को अपनी निवेश मूल्य पर ध्यान देने के लिए आगे की गाइड करेगा और निवेशक वापसी को प्रभावी रूप से सुधार करेगा। टिप्पण्याः)" (अतः परं "मार्गदर्शिका" इति उच्यते), अधुना सार्वजनिकरूपेण जनसामान्यस्य मतं याचते ।
"मार्गदर्शिका" सूचीकृतकम्पनीनां कृते सूचीकृतकम्पनीनां गुणवत्तासुधारस्य आधारेण परिचालनदक्षतां लाभप्रदतां च सुधारयितुम्, तथा च विलयस्य अधिग्रहणस्य च, इक्विटीप्रोत्साहनस्य, नकदलाभांशस्य, निवेशकसम्बन्धप्रबन्धनस्य, सूचनाप्रकटीकरणस्य, शेयरपुनर्क्रयणस्य इत्यादीनां उपयोगं कर्तुं अपेक्षितं भवति वास्तविकस्थितौ तथा सूचीकृतकम्पनीनां निवेशमूल्ये सुधारं प्रवर्धयितुं कानूनविनियमानाम् अनुपालने।
"मार्गदर्शिकाः" सूचीकृतकम्पनीनां निदेशकमण्डलानां, निदेशकानां, वरिष्ठप्रबन्धकानां च उत्तरदायित्वं स्पष्टीकरोति, भागधारकाणां अन्येषां च प्रासंगिकपक्षानां नियन्त्रणं करोति, तथा च प्रमुखसूचकाङ्कघटककम्पनीनां कृते विपण्यमूल्यप्रबन्धनप्रणालीनां प्रकटीकरणाय विशेषा आवश्यकताः, दीर्घकालीनशुद्धविच्छेदनं च करोति कम्पनीभ्यः मूल्याङ्कनसुधारयोजनानि इत्यादीनि प्रकटयितुं।
तस्मिन् एव काले "मार्गदर्शिकाः" सूचीकृतकम्पनीनां विपण्यमूल्यप्रबन्धनस्य नामधेयेन अवैधकार्यं कर्तुं स्पष्टतया निषेधं कुर्वन्ति ।
बाजारे सर्वेषां पक्षानाम् स्वागतं बहुमूल्यं मतं प्रदातुं चीनप्रतिभूति नियामकआयोगः जनमतानाम् आग्रहेण आधारितविनियमानाम् अग्रे संशोधनं सुधारं च करिष्यति तथा च कार्यान्वयनार्थं जारीयिष्यति।
"मार्गदर्शिका" इत्यस्य अनुच्छेदः ८ स्पष्टीकरोति यत् प्रमुखसूचकाङ्कघटककम्पनीभिः निदेशकमण्डलेन समीक्षायाः अनन्तरं सूचीकृतकम्पनीनां बाजारमूल्यप्रबन्धनप्रणालीं निर्मातव्या, प्रकटितव्या च, तथा च न्यूनातिन्यूनं निम्नलिखितविषयान् स्पष्टीकर्तव्यम्:
(1) बाजारमूल्यप्रबन्धनार्थं उत्तरदायी विशिष्टविभागाः वा कार्मिकाः;
(2) निदेशकानां वरिष्ठप्रबन्धकानां च उत्तरदायित्वं;
(3) सूचीकृतकम्पनीनां आन्तरिकमूल्यांकनमूल्यांकनविधयः;
(4) सूचीकृतकम्पनीनां बाजारमूल्यं, मूल्य-उपार्जन-अनुपातः, मूल्य-पुस्तक-अनुपातः अन्ये च सूचकाः उपर्युक्तसूचकानाम् उद्योग-सरासरी-स्तरस्य च विशिष्टानि निगरानीयता-पूर्व-चेतावनी-तन्त्र-व्यवस्थाः
(5) सूचीकृतकम्पनीनां कृते प्रतिक्रियापरिमाणानि यदा तेषां शेयरमूल्यानि अल्पकालीननिरंतरं वा महत्त्वपूर्णं वा न्यूनतां अनुभवन्ति।
प्रमुखसूचकाङ्कघटककम्पनीभिः स्वस्य वार्षिकप्रदर्शनविवरणेषु बाजारमूल्यप्रबन्धनव्यवस्थायाः कार्यान्वयनविषये विशेषव्याख्यानानि दातव्यानि।
स्टॉकमूल्यानां अल्पकालीननिरंतरं वा तीव्रं वा न्यूनतां निर्दिशति: 1 सूचीकृतकम्पन्योः स्टॉकस्य समापनमूल्ये संचयीक्षयः २०% यावत् क्रमशः व्यावसायिकदिनानां अन्तः भवति 2 सूचीकृतकम्पन्योः स्टॉकस्य समापनमूल्यं ५०% तः न्यूनं भवति गतवर्षे स्टॉकस्य सर्वोच्चसमापनमूल्यस्य 3 प्रतिभूतिव्यवहारः निर्दिष्टा अन्यपरिस्थितयः।
टिप्पण्यार्थं मसौदे मूलपाठः निम्नलिखितरूपेण अस्ति ।