समाचारं

बृहत् संकेतः, वैश्विकनिधिः चीनीयसम्पत्तौ प्रवहति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगलवासरे (सितम्बर् २४) "एकः बैंकः, एकः परिषदः, एकः ब्यूरो" इत्यनेन बहुविधाः अनुकूलनीतिः प्रकाशयितुं प्रमुखं वक्तव्यं दत्तम्, येन विपण्यां विश्वासः, जीवनशक्तिः च वर्धिता ए-शेयर्स्, हाङ्गकाङ्ग-स्टॉक्, आरएमबी इत्यादीनि चीनदेशस्य सम्पत्तिः “इन्द्रधनुष इव उदयन्ति” ।

वैश्विकनिधिः चीनीयसम्पत्तौ प्रवहति

२४ सितम्बर् दिनाङ्के ए-शेयर तथा हाङ्गकाङ्ग-शेयर-बजारयोः सामूहिकरूपेण विस्फोटः अभवत् बृहत्-वित्तीय-शेयरैः चालितः ।शङ्घाई-समष्टिसूचकाङ्कः ४.१५% वर्धितः, चतुर्वर्षेभ्यः अधिकेभ्यः एकदिवसीयलाभः सर्वाधिकः ।, शेन्झेन् घटकसूचकाङ्कः ४% अधिकं वर्धितः, चिनेक्स्ट् सूचकाङ्कः च ५.५४% अधिकं तीव्ररूपेण बन्दः अभवत् ।

सूचकाङ्कस्य तीव्रवृद्धेः पृष्ठतः प्रमुखाः वित्तीयसमूहाः स्वशक्तिं प्रयोजयन्ति।विविधवित्तीयक्षेत्रेषु लाभः अभवत्, मद्य, प्रतिभूतिः, अङ्गारः, इस्पातः इत्यादयः क्षेत्राणि शीर्षलाभकर्तृषु अन्यतमाः आसन् ।

द्वयोः नगरयोः व्यापारस्य मात्रायां महती वृद्धिः अभवत् । तेषु अनेकेषां csi 300 etfs, csi 500 etfs, csi 1000 etfs इत्येतयोः व्यापारस्य मात्रायां महती वृद्धिः अभवत् । व्यवहारराशितः न्याय्यः २.सम्बन्धितसूचकाङ्कनिधिनां कुलव्यवहारमात्रा ४० अरब युआन् अतिक्रान्तवती, एकस्मिन् दिने सञ्चितव्यवहारमात्रा अर्धवर्षात् अधिके नूतनं उच्चतां प्राप्तवान्, यत् सूचयति यत् वृद्धिशीलनिधिः डुबकीमृगयायै विपण्यां प्रविष्टा अस्ति

हाङ्गकाङ्ग-शेयर-विपण्ये अपि उदयः अभवत् ।हैङ्ग सेङ्ग सूचकाङ्कः ४.१३% वर्धितः ।, राज्यस्वामित्वयुक्ते उद्यमसूचकाङ्के ५.०९% वृद्धिः अभवत्, तथा च हैङ्ग सेङ्गप्रौद्योगिकीसूचकाङ्कः ५.८८% वर्धितः ।

आरएमबी-विनिमयदरविपण्ये अपि तीव्रवृद्धिः अभवत् ।अपतटीय-आरएमबी अमेरिकी-डॉलरस्य विरुद्धं ७.०३-अङ्कात् उपरि वर्धितः, दिने ४०० बिन्दुभ्यः अधिकं वर्धितः

२४ सेप्टेम्बर् दिनाङ्के विकल्पविपण्ये दुर्लभः दृश्यः अभवत् । सेप्टेम्बरमासस्य ईटीएफ विकल्पानां एकः व्यापारदिवसः अवशिष्टः अस्ति, केचन अनुबन्धाः एकस्मिन् दिने १०० गुणाधिकं वर्धिताः सन्ति । इत्यस्मिन्‌,सितम्बर २४०० अनुबन्धं क्रेतुं ५०ईटीएफ विकल्पाः २३९ वारं बन्दाः अभवन्, सितम्बर् ३४०० अनुबन्धं क्रेतुं शङ्घाई स्टॉक एक्सचेंज सीएसआई ३०० ईटीएफ १६४ वारं बन्दः अभवत्

प्रमुखसमागमः विपण्यविश्वासं वर्धयति

२४ सितम्बर् दिनाङ्के आयोजिते राज्यपरिषद्सूचनाकार्यालयस्य पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य, वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च प्रभारीप्रधानाः उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिं प्रवर्तयन्ति स्म तथा च... संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्। बैठक्यां पान गोङ्गशेङ्ग, ली युन्जे, वु किङ्ग् च अनेकाः अनुकूलनीतयः प्रकाशितवन्तः, यत्र निकटभविष्यत्काले निक्षेप-आरक्षित-अनुपातस्य ०.५ प्रतिशताङ्कस्य न्यूनता, बंधकस्य कृते एकीकृत-न्यूनतम-अभियान-अनुपातः च ऋणं भवति इति अपेक्षा अस्ति यत् विद्यमानस्य बंधकव्याजदरेषु औसतं न्यूनता ०.५ प्रतिशताङ्कस्य परिधिः भविष्यति।

तदतिरिक्तं, पान गोङ्गशेङ्गः सभायां अवदत् यत् प्रतिभूति-निधि-बीमा-कम्पनी-स्वैप-सुविधानां प्रारम्भिक-सञ्चालन-परिमाणं ५०० अरब-युआन् अस्ति, तथा च प्राप्तस्य धनस्य उपयोगः केवलं शेयर-बजारे निवेशार्थं कर्तुं शक्यते, यत् मार्गदर्शितं भविष्यति सूचीकृतकम्पनीभ्यः प्रमुखेभ्यः भागधारकेभ्यः च ऋणं प्रदातुं सूचीकृतकम्पनीनां भागानां क्रयणं वर्धनं च।

वू किङ्ग्जे इत्यनेन बैठक्यां चीनप्रतिभूतिनियामकआयोगस्य अग्रिममुख्यकार्यपरिपाटानां उल्लेखः कृतः, यत्र मध्यमदीर्घकालीनपूञ्जीप्रवेशं बाजारे प्रवर्धयितुं, विलयस्य अधिग्रहणस्य च प्रवर्धनार्थं षट् उपायाः, बाजारमूल्यप्रबन्धनमार्गदर्शिकाः च सन्ति सूचीकृतकम्पनीनां कृते। तदतिरिक्तं वु किङ्ग् इत्यनेन उक्तं यत् चीनप्रतिभूतिनियामकआयोगः निवेशं वर्धयितुं शेयरबजारे दीर्घकालीनपूञ्जीनिवेशं प्रवर्धयितुं च हुइजिन् इत्यस्य समर्थनं करिष्यति।

संस्था तत् मन्यतेआरआरआर-कटौतीं व्याज-दर-कटाहेन सह मिलित्वा विद्यमानं बंधक-व्याज-दर-समायोजनं कार्यान्वितम्, तदतिरिक्तं शेयर-बजारस्य समर्थनार्थं नवीन-नीति-उपकरणं प्रारब्धम् अभवत् नीतेः तीव्रता, गतिः च अपेक्षां अतिक्रान्तवती. समागमानन्तरं ए-शेयर्स्, हाङ्गकाङ्ग-स्टॉक् च सामूहिकरूपेण प्रतिहत्याम् अकरोत्, येन अनुकूलनीतिषु मार्केट्-सकारात्मकप्रतिक्रिया पूर्णतया प्रतिबिम्बिता ।