समाचारं

एकः प्रसिद्धः शीर्ष ५०० निजीकम्पनी सहसा दिवालियापनस्य पुनर्गठनस्य च आवेदनं कृतवती, तस्याः कुलसम्पत्तिः एकदा १०० अरबं अतिक्रान्तवती ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा चीनस्य शीर्ष ५०० निजीउद्यमेषु अन्यतमः, हुबेईनगरस्य सुप्रसिद्धः निजी उद्यमः च वुहान समकालीनप्रौद्योगिकी उद्योगसमूहकम्पनी लिमिटेड (अतः समकालीनसमूहः इति उच्यते) इत्यनेन दिवालियापनस्य पुनर्गठनस्य च आवेदनं कृतम् अस्ति

समकालीनसमूहस्य सहायककम्पनी रेनफू फार्मास्युटिकल् (600079.sh, स्टॉकमूल्यं 17.07 युआन्, बाजारमूल्यं 27.863 अरब युआन्) इत्यस्य घोषणा दर्शयति यत् विगतवर्षे समकालीनसमूहः कुल 161 मुकदमेषु मध्यस्थतासु च सम्बद्धः अस्ति यस्य कारणतः... ऋणमुद्देषु, कुलविषयराशिः प्रायः 32.3 अरब युआन् . किं एतत् दिवालियापनं पुनर्गठनं च समकालीनसमूहस्य विरामस्य आरम्भं कर्तुं साहाय्यं कर्तुं शक्नोति?

२४ सितम्बर् दिनाङ्के समकालीनसमूहस्य प्रभारी प्रासंगिकः व्यक्तिः "दैनिक आर्थिकवार्ता" इत्यस्य संवाददातारं अवदत् यत् पुनर्गठनं विपण्य-उन्मुखेन कानूनीरूपेण च जोखिमानां समाधानस्य प्रभावी उपायः अस्ति, तथा च अस्मिन् वर्षे सफलप्रकरणानाम् अत्यधिकसंख्या अभवत् अद्यतनवर्षेषु। यदि वुहान-मध्यम-जनन्यायालयः पुनर्गठन-अनुरोधं स्वीकुर्वितुं निर्णयं करोति तर्हि समकालीन-समूहः पुनर्गठन-सम्बद्धं कार्यं प्रवर्धयितुं सर्वेषां ऋणदातृणां वैध-अधिकारस्य हितस्य च रक्षणाय सक्रियरूपेण समर्थनं करिष्यति, सहकार्यं च करिष्यति |.

मुकदमेषु मध्यस्थतायां च सम्बद्धा राशिः ३० अरब युआन् अधिका अस्ति

रेन्फू फार्मास्युटिकल् इत्यनेन २४ सितम्बरदिनाङ्के सायं घोषितं यत् कम्पनीयाः नियन्त्रकशेयरधारकस्य समकालीनसमूहस्य "पुनर्गठनार्थं सूचनापत्रम्" प्राप्तम्, तस्मिन् एव दिने समकालीनसमूहः २४ सितम्बर् दिनाङ्के वुहान-मध्यम-जनन्यायालयात् "सूचना" प्राप्तवान् , 2024. "पुस्तक", मुख्यसामग्री अस्ति यत् वुहान ऋणजोखिमप्रबन्धनवित्तपोषणगारण्टीकम्पनी लिमिटेड् तथा तियानजिन् शेङ्गझाओ कानूनफर्मः वुहानमध्यमजनन्यायालये समकालीनसमूहस्य पुनर्गठनार्थं आवेदनं कृतवान् यत् समकालीनसमूहः स्वस्य भुक्तिं कर्तुं असमर्थः आसीत् यथायोग्यं ऋणं च स्पष्टतया सॉल्वेन्सी-अभावः आसीत् ।

समकालीनसमूहस्य स्थापना १९८८ तमे वर्षे अभवत् । ३० वर्षाणाम् अधिककालपूर्वं स्थापनात् आरभ्य चिकित्साशास्त्रं स्वास्थ्यं च, पर्यटनं, अचलसम्पत्, चलच्चित्रं दूरदर्शनं च संस्कृतिः, वित्तं च इत्यादिषु अनेकेषु व्यापारक्षेत्रेषु सम्बद्धा अस्ति, एस.टी (600136.sh, शेयरमूल्यं 1.34 युआन, बाजारमूल्यं 2.735 अरब युआन, अर्थात् "आधुनिक मिंगचेंग") तथा सन्ते केबलवे (002159.sz, शेयरमूल्यं 13.43 युआन, बाजारमूल्यं 2.381 अरब युआन), तथा च एकदा वित्तीयसंस्थासु इक्विटीहितं धारयति स्म यथा तियानफेङ्ग सिक्योरिटीज।

समकालीनसमूहः प्रमुखसूचिकासु अपि नित्यं आगन्तुकः अस्ति: चीनदेशस्य शीर्ष ५०० निजीउद्यमेषु तथा च चीनदेशस्य शीर्ष ५०० निजीनिर्माणउद्योगेषु बहुवारं चयनितः अस्ति समकालीनसमूहस्य आधिकारिकजालस्थले सूचनानुसारं ३० सितम्बर् २०२० दिनाङ्कपर्यन्तं समकालीनसमूहस्य कुलसम्पत्तिः १०० अरब युआन् अतिक्रान्तवती ।

चित्रस्य स्रोतः : समकालीनसमूहस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्

परन्तु समकालीनसमूहस्य ऋणसंकटः २०२२ तमे वर्षे प्रवृत्तः ।

रेन्फू फार्मास्युटिकल् इत्यनेन २३ सितम्बरदिनाङ्के सायंकाले घोषितं यत् विगतवर्षे समकालीनसमूहस्य १२ बन्धनानि अतिक्रान्ताः अथवा डिफॉल्ट् अभवन्, लिआन्हे क्रेडिट्, डागोन् क्रेडिट् इत्यादीनां बहवः रेटिंग् एजेन्सीभिः समकालीनसमूहस्य मुख्यं क्रेडिट् रेटिंग् न्यूनीकृतम् .c स्तरस्य, अपि च समकालीनसमूहसंस्थानां ऋणमूल्याङ्कनं समाप्तुं अपि निश्चयं कृतवान् । तदतिरिक्तं विगतवर्षे समकालीनसमूहः ऋणविषयेषु सम्बद्धेषु १६१ मुकदमेषु मध्यस्थतासु च सम्मिलितः अस्ति, यस्य कुलविषयराशिः प्रायः ३२.३३ अरब युआन् अस्ति

चित्रस्य स्रोतः : renfu pharmaceutical घोषणायाः स्क्रीनशॉट्

समकालीनसमूहः अपि सम्पत्तिविक्रयद्वारा स्वस्य रक्षणस्य प्रयासं कृतवान् अस्ति । स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां परिचयं कृत्वा डाङ्गदाईसमूहेन एसटी मिंगचेङ्ग तथा सन्ते केबलवे इत्येतयोः नियन्त्रणभागित्वं क्रमशः विक्रीतम् अस्ति । रेन्फू फार्मास्युटिकल् इत्यस्य नवीनतमघोषणायां ज्ञायते यत् मॉडर्न ग्रुप् इत्यस्य कृते कम्पनीयाः सर्वेषु २३.७०% भागेषु कानूनानुसारं ध्वजः कृतः अस्ति तथा च जमेन प्रतीक्षते।

पुनर्गठनं समकालीनसमूहस्य विरामस्य आरम्भं कर्तुं साहाय्यं कर्तुं शक्नोति वा?

रेन्फू फार्मास्युटिकल् इत्यस्य २४ सितम्बरदिनाङ्के सायं कालस्य घोषणायाः अनुसारं, अस्याः घोषणायाः प्रकटीकरणस्य तिथौ यावत्, कम्पनीयाः वुहान-मध्यम-जनन्यायालयात् एतादृशाः दस्तावेजाः न प्राप्ताः ये समकालीनसमूहस्य पुनर्गठनार्थं आवेदकस्य आवेदनं स्वीकुर्वन्ति वा न्यायालयेन स्वीकृतम् अस्ति तथा च समकालीनसमूहस्य अनुवर्तनं पुनर्गठनप्रक्रियायां प्रविशति वा इति अद्यापि महत्त्वपूर्णा अनिश्चितता वर्तते।

२४ सितम्बर् दिनाङ्के सायं चन्सन् कैपिटलस्य निदेशकः शेन् मेङ्गः वीचैट् इत्यत्र "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् कम्पनीयाः दिवालियापनस्य पुनर्गठनस्य च आवेदनस्य अनन्तरं न्यायालयः अस्मिन् विषये निर्णयं करिष्यति . यदि दिवालियापनपुनर्गठनस्य सहमतिः भवति तर्हि न्यायालयः पुनर्गठनस्य पर्यवेक्षणाय नेतृत्वाय च प्रशासकं नियुक्तं करिष्यति, यत्र दावानां पञ्जीकरणस्य पुष्ट्यर्थं ऋणदातृसभां आहूतुं, ऋणपुनर्गठनयोजनायाः निर्माणं इत्यादीनि सन्ति पुनर्गठनयोजनायाः अनुमोदनं अपि करणीयम् ऋणदातृसमागमः।

शेन् मेङ्गः अवदत् यत् निगमस्य दिवालियापनस्य पुनर्गठनस्य च प्रक्रियायाः कृते आवश्यकः समयः सर्वेषां पक्षानां मध्ये क्रीडायाः परिणामः अस्ति, तत्र च निश्चितसमयसीमा नास्ति। ऋणस्य इक्विटी च रूपान्तरणयोजना तथा च नूतननिवेशकानां प्रवर्तनं कर्तुं शक्यते वा इति पुनर्गठनयोजनायाः महत्त्वपूर्णः भागः भविष्यति तथा च सर्वेषां पक्षानाम् हितं अपि सम्मिलितं भविष्यति।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सूचना-सञ्चार-अर्थशास्त्र-विशेषज्ञ-समितेः सदस्यः सुप्रसिद्धः अर्थशास्त्री च पान हेलिन् इत्यस्य मतं यत् दिवालियापन-पुनर्गठन-प्रक्रियायाः अनुसारं सामान्यतया निगम-सम्पत्त्याः कर-कर्मचारि-वेतन-प्रदानं प्राधान्यं दास्यति, ततः ऋणदातारः परिसमापनसमूहं निर्मास्यन्ति, ततः ऋणदातृणां अधिकारस्य स्वामित्वं निर्धारयितुं घोषयिष्यन्ति "अत्यन्तं कठिनं कुञ्जी ऋणदातुः अधिकारस्य पुष्टिः एव।

किं एतत् पुनर्गठनं समकालीनसमूहस्य दुर्दशायाः बहिः गन्तुं साहाय्यं कर्तुं शक्नोति? समकालीनसमूहस्य अद्यापि सूचीबद्धकम्पनीषु केचन इक्विटीहिताः सन्ति, यत्र रेन्फू फार्मास्युटिकल्स इत्यस्मिन् नियन्त्रणभागित्वं, तथैव एसटी मिंगचेङ्ग् तथा सन्ते केबलवे इत्यत्र आंशिकइक्विटीहिताः सन्ति तेषु रेन्फु फार्मास्युटिकल् इत्यनेन अस्मिन् वर्षे प्रथमार्धे १.१११ अर्ब युआन् शुद्धलाभः प्राप्तः ।

पान हेलिन् इत्यनेन उक्तं यत् ये कम्पनीः दिवालियापनार्थं पुनर्गठनार्थं च आवेदनं कृतवन्तः तेषां पुनर्जन्मः कठिनः भविष्यति यावत् कोऽपि कार्यभारं न गृह्णाति "अन्ततः एतादृशस्य विशालस्य कम्पनीयाः अतीव जटिलाः दावाः ऋणानि च सन्ति, अल्पाः एव जनाः कार्यभारं ग्रहीतुं साहसं कुर्वन्ति" इति।

यथा तस्य सूचीकृतकम्पनीनां विषये पान हेलिन् इत्यनेन विश्लेषणं कृतम् यत् प्रासंगिकाः भागाः नीलाम्य सम्पत्तिरूपेण साकाराः भवितुम् अर्हन्ति।

ह्यूमनवेल् फार्मास्युटिकल्स इत्यनेन घोषितं यत् यदि तदनन्तरं कण्टेम्पररी ग्रुप् इत्यस्य धारितानां भागानां निपटनं भवति तर्हि कम्पनीयाः इक्विटी संरचनायां परिवर्तनं भवितुम् अर्हति।