2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वसमये २४ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः जॉर्जियादेशस्य सवानानगरे आर्थिकभाषणं कृतवान्, यत्र अन्यदेशेभ्यः विनिर्माणकार्यं हर्तुं दावान् कृत्वा अमेरिकादेशं प्रति विदेशीयकम्पनीनां आकर्षणस्य योजनायाः घोषणा कृता
"वयं अन्यदेशेभ्यः कार्याणि हरिष्यामः" इति ट्रम्पः स्वभाषणे अवदत् "वयं तेषां कारखानानि हरिष्यामः। सवानानगरे विशालं बन्दरगाहः अस्ति, अपि च प्रमुखं कारनिर्माणकेन्द्रम् अस्ति।
सः अवदत् यत् यदि सः नवम्बर् ५ दिनाङ्के निर्वाचने विजयं प्राप्नोति तर्हि विदेशीयकम्पनीनां अमेरिकादेशं गन्तुं प्रोत्साहयिष्यति तथा च संघीयभूमिषु विशेषनिर्माणक्षेत्राणि स्थापयितुं प्रतिज्ञां कृतवान्। एते प्रोत्साहनाः, न्यूनकरः, न्यूनविनियमाः च सन्ति, केवलं तान् कम्पनीभ्यः एव प्रदत्ताः भविष्यन्ति ये विनिर्माणं अमेरिकादेशं स्थानान्तरयन्ति, अमेरिकनकर्मचारिणः नियोजयन्ति च।
"अहं इच्छामि यत् जर्मनकारकम्पनयः अमेरिकनकारकम्पनयः भवेयुः तथा च अहं इच्छामि यत् ते अत्र कारखानानि निर्मायन्तु इति ट्रम्पः अवदत् यत् मम आर्थिकयोजनायाः मूलं निर्माणस्य पुनरुत्थानम् अस्ति।
सः अवदत् यत् ये कम्पनयः अमेरिकादेशे उत्पादनं न कुर्वन्ति तेषां उत्पादानाम् अमेरिकादेशं प्रेषयन्ते सति "अतिस्थूलशुल्कस्य" सामना करिष्यन्ति इति।
अमेरिकी-निर्माण-रोजगारस्य रक्षणाय, सृष्ट्यै च मैत्रीपूर्ण-प्रतिस्पर्धा-देशेषु उच्चशुल्कं आरोपयितुं ट्रम्पस्य मूल-आर्थिक-विषयः अभवत् । यदा ट्रम्पः तस्य मित्रराष्ट्रैः सह अमेरिकी-उद्योगस्य रक्षणार्थं व्यापार-बाधाः आवश्यकाः इति वदन्ति तदा बहवः अर्थशास्त्रज्ञाः वदन्ति यत् ट्रम्पस्य प्रस्तावाः महङ्गानि वर्धयिष्यन्ति इति।
ट्रम्पः अवदत् यत् सः अमेरिकादेशे स्थितानां निर्मातृणां कृते अनुसन्धानविकासव्ययस्य करविच्छेदं दास्यति तथा च प्रथमवर्षे एव भारीयन्त्राणां व्ययस्य लेखनं कर्तुं अनुमतिं दास्यति। सः पुनः अमेरिकादेशे उत्पादनिर्माणकम्पनीनां निगमकरदरं २१% तः १५% यावत् महत्त्वपूर्णतया न्यूनीकर्तुं प्रतिज्ञां कृतवान् ।
ट्रम्पः विदेशीयकम्पनीनां अमेरिकादेशं गन्तुं प्रेरयितुं वैश्विकनिर्माणराजदूतं नियुक्तं कर्तुं प्रतिज्ञां कृतवान् । सः अपि अवदत् यत् सः अमेरिकादेशे स्थितानां निर्मातृणां कृते संघीयभूमौ न्यूनकरयुक्तानि, न्यूनविनियमनयुक्तानि विशेषक्षेत्राणि स्थापयिष्यति इति।
ट्रम्पस्य योजनायाः अन्तर्गतं विदेशीयकम्पनीभ्यः काः संघीयभूमिः उपलब्धा भविष्यति अथवा व्यवस्था कथं कार्यं करिष्यति इति अस्पष्टम्। यदि भूमिः संघीयहस्ते एव तिष्ठति, विदेशीयाः कम्पनयः च भूमिं कार्यं कुर्वन्ति तर्हि ताः कम्पनयः सैद्धान्तिकरूपेण अचलसम्पत्करं दातुं मुक्ताः भवन्ति ।