समाचारं

तैरणचैम्पियनशिपस्य प्रथमदिने : झेजियांग-दलेन त्रीणि स्वर्णपदकानि प्राप्तानि, सन जियाजुन् एशिया-देशस्य नूतनं अभिलेखं स्थापितवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वुहान, २४ सितम्बर (रिपोर्टर ले वेनवान्) २०२४ तमस्य वर्षस्य राष्ट्रियतैरणप्रतियोगितायाः आरम्भः २४ तमे दिनाङ्के वुहाननगरे अभवत् । हुबेई-नगरस्य सन जियाजुन् पुरुषाणां ५० मीटर् बटरफ्लाई सेमीफाइनल्-क्रीडायां २१.९७ सेकेण्ड् यावत् तैरित्वा एशिया-देशस्य नूतनं अभिलेखं स्थापितवान् ।

झेजियाङ्ग-दलस्य यु यिटिङ्ग् महिलानां २०० मीटर् मेड्ले-अन्तिम-क्रीडायां २:०६.३२ इति समयेन विजयं प्राप्तवती । तदनन्तरं सा स्वसहयोगिभिः सह महिलानां ४x१०० मीटर् फ्रीस्टाइल् रिले अन्तिमस्पर्धायां चॅम्पियनशिपं प्राप्तवती । पुरुषाणां ४x१०० मीटर् फ्रीस्टाइल् रिले अन्तिमस्पर्धायां झेजिआङ्ग-दलेन ३ मिनिट्, ०९ सेकेण्ड्, १० सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तम् ।

तस्मिन् दिने ये ताराक्रीडकाः बहु ध्यानं आकर्षितवन्तः ते निःसंदेहं "तन्तुराज्ञी" झाङ्ग युफेई, सन जियाजुन् च आसन्, ये गृहे एव क्रीडन्ति स्म । महिलानां ५० मीटर् भृङ्गस्य प्रारम्भिक-सेमीफाइनल्-क्रीडायोः प्रथमस्थानं प्राप्तवती झाङ्ग-युफेई ।

शिथिलभावे आसीत् झाङ्ग युफेई क्रीडायाः अनन्तरं अवदत् यत् - "भवन्तः सर्वे अत्र सन्ति अतः सर्वान् मा निराशं कुर्वन्तु। इदानीं भवन्तः क्षेत्रे सन्ति चेत् भवद्भिः उत्तमं तरणं करणीयम्" इति।

पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां ४x१०० मीटर्-मेडली-रिले-क्रीडायाः विजेता सदस्यः सन जियाजुन् प्रथमं पुरुषाणां ५० मीटर्-तितली-प्रारम्भिक-क्रीडायां स्वस्य राष्ट्रिय-अभिलेखं भङ्गं कृतवान्, ततः सेमीफाइनल्-क्रीडायां एकं पदं पुरतः गत्वा एशिया-देशस्य अभिलेखं भङ्गं कृतवान् .

"अभिलेखस्य भङ्गः किञ्चित् अप्रत्याशितम् अस्ति। (अहं) प्रत्येकं शॉट् अन्तिमपक्षस्य इव व्यवहारं करोमि। भवतु नाम गृहक्रीडायाः कारणात्। अहम् आशासे यत् अन्तिमपक्षे अपि उत्तमं प्रदर्शनं कर्तुं शक्नोमि।

हेबेई-दलेन पुरुषाणां २०० मीटर्-मेड्ले-विजेतृत्वं १ मिनिट् ५४.२९ सेकेण्ड्-मध्ये, मा योङ्गहुइ-इत्यनेन महिलानां ४०० मीटर्-फ्रीस्टाइल्-क्रीडायां ३ निमेष-५८.७९ सेकेण्ड्-मध्ये स्वर्णपदकं प्राप्तम् । पुरुषाणां १५०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां शाण्डोङ्ग्-क्रीडकः लियू पेक्सिन् १४ मिनिट्, ३६ सेकेण्ड्, ८७ सेकेण्ड् च यावत् चॅम्पियनशिपं प्राप्तवान् ।

इदं तैरणविजेतृत्वं वर्षस्य अन्ते बुडापेस्ट्-लघुपाठ्यक्रमतैरणविश्वचैम्पियनशिपस्य घरेलुपरीक्षासु अन्यतमम् अस्ति ।

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया