अन्धतिथिषु सर्वकारः सहायतां करोति : टोक्यो, जापानदेशे कृत्रिमबुद्धिः अन्धतिथिप्रणालीं प्रारब्धम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, २४ सितम्बर् (सिन्हुआ) बहवः जनाः अन्तर्जालमाध्यमेन भागीदारं अन्वेष्टुम् इच्छन्ति, परन्तु ते व्यक्तिगतगोपनीयतायाः लीकस्य अथवा धोखाधड़ीयाः सम्मुखीभवितुं भीताः सन्ति। अस्य कृते जापानदेशस्य टोक्यो-महानगरसर्वकारेण आधिकारिकतया समर्थितं कृत्रिमबुद्धि-समयनिर्धारण-प्रणाली आरब्धा ।
एषः २०२३ तमस्य वर्षस्य जनवरी-मासस्य ९ दिनाङ्के जापानदेशस्य योकोहामा-नगरे गृहीतस्य आयुः-आगमन-समारोहे भागं गृह्णन्तौ युवकः युवकः च अस्ति । फोटो/सिन्हुआ न्यूज एजेन्सी रिपोर्टर झांग जिओयु
जापानस्य "स्काई न्यूज २४ आवर्स्" इति जालपुटे २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं एषा प्रणाली "टोक्यो विवाहः" इति नाम्ना अस्ति, आधिकारिकतया २० सितम्बर् दिनाङ्के १८ वर्षाधिकानां अविवाहितानां जनानां कृते प्रारब्धवती ये टोक्योनगरे निवसन्ति, अध्ययनं कुर्वन्ति वा कार्यं कुर्वन्ति वा। उपयोक्तृभ्यः द्विवर्षीयं अनुज्ञापत्रं क्रेतुं ११,००० येन (लगभग ५४१ युआन्) दातव्यं भवति, तेषां बहुविधप्रमाणपत्राणि आयस्य प्रमाणानि च आवश्यकानि सन्ति, तथा च प्रणालीकर्मचारिभिः सह साक्षात्कारं कुर्वन्ति ।
प्रणाल्यां सफलतया प्रवेशानन्तरं उपयोक्तृभ्यः मूल्यमूल्यांकनं करणीयम् येन कृत्रिमबुद्धिप्रणाली तेषां मेलनं उच्चतरसङ्गतियुक्तैः अभ्यर्थिभिः सह कर्तुं शक्नोति तदनन्तरं, तेषां व्यावसायिकपरामर्शसेवानां पूर्णपरिधिः भवति यत् तेषां सम्मुखीभवनं यत्किमपि विषयं भवति तत् सम्बोधयितुं डेटिंग् आरम्भात् विवाहोत्तरपर्यन्तं
२०२३ तमस्य वर्षस्य मार्चमासस्य २१ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य योयोगी-उद्याने पर्यटकाः चेरी-पुष्पैः सह छायाचित्रं गृहीतवन्तः । फोटो/सिन्हुआ न्यूज एजेन्सी रिपोर्टर झांग जिओयुन केवलं, प्रणाली उपयोक्तृणां कृते क्रीडा अथवा कलाप्रशंसनम् इत्यादीनां अफलाइनसामाजिकक्रियाकलापानाम् आयोजनं करिष्यति, डेटिंग् स्थानानां अनुशंसा करिष्यति, अपि च उपयोक्तृभ्यः विवाहः बालसंरक्षणं च सहितं भविष्यस्य जीवनस्य योजनां कर्तुं "टोक्यो जीवनयोजना अनुकरणकं" अपि डिजाइनं करिष्यति
२०२१ तमे वर्षे टोक्यो-महानगरसर्वकारेण कृतेन ऑनलाइन-सर्वक्षणेन ज्ञातं यत् सर्वेक्षणं कृतेषु ३,२६७ स्थानीयनिवासिनः ६७% विवाहं कर्तुं आशां कुर्वन्ति, परन्तु एतेषु ६९.३% जनाः भागीदारं प्राप्तुं किमपि प्रयासं न कृतवन्तः ये जनाः परिवारं आरभयितुम् इच्छन्ति तेषां प्रथमं पदं ग्रहीतुं एषा व्यवस्था साहाय्यं करिष्यति इति सर्वकारः आशास्ति।
स्रोतः - सिन्हुआ समाचार एजेन्सी (जिंग जिंग)गुआंगझौ दैनिक नवीन फूल शहर सम्पादक: झाओ जिओमान