फिलिपिन्स्-देशे चीन-समुदायः चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवं आयोजयति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, मनिला, सितम्बर् २४ (रिपोर्टरः झाङ्ग ज़िंग्लोङ्ग) फिलिपिन्स्-चीनी-वाणिज्यसङ्घः, फिलिपिन्स्-चीनी-सङ्घः, फिलिपिन्स्-चीनी-वाणिज्यसङ्घः च संयुक्तरूपेण २३ दिनाङ्के मनिलानगरे एकं गाला आयोजितवन्तः येन ७५ तमे वर्षे... चीनगणराज्यस्य स्थापना । अस्मिन् कार्यक्रमे विभिन्नेभ्यः फिलिपिन्स्-चीन-सङ्घस्य प्रायः द्विसहस्रं जनाः उपस्थिताः आसन् ।
फिलिपिन्सदेशे चीनदेशस्य राजदूतः हुआङ्ग ज़िलियनः उपस्थितः भूत्वा भाषणं कृतवान् । सः चीनगणराज्यस्य स्थापनायाः अनन्तरं ७५ वर्षेषु कृतानां ऐतिहासिकविकासानां उपलब्धीनां स्नेहेन समीक्षां कृतवान्, चीन-फिलिपिन्स-सम्बन्धानां विकासे विभिन्नेषु चरणेषु विदेशेषु चीनदेशीयानां अपूरणीयभूमिकायाः विषये उच्चैः उक्तवान्, सर्वान् च निश्छलतया एकीकृत्य प्रोत्साहितवान् , उत्तरदायित्वं गृह्णाति, कर्मसु, वचनेषु, मितव्ययेषु च दयालुः भवतु इति द्वयोः देशयोः सम्बन्धः उष्णस्वरं योजयति।
फिलिपिन्स्-चीनी-वाणिज्यसङ्घस्य अध्यक्षः शी डोङ्गफाङ्गः, फिलिपिन्स्-चीनी-सङ्घस्य संघस्य अध्यक्षः कै योङ्गनिङ्ग्, फिलिपिन्स्-देशे चीनीय-वाणिज्यसङ्घस्य अध्यक्षः हौ शिलियन् च क्रमशः भाषणं दत्तवन्तः, येन तेजस्वीनां प्रशंसा कृता चीनस्य साम्यवादीदलस्य नेतृत्वे सर्वेषां जातीयसमूहानां जनानां कृते प्राप्ताः विकाससाधनाः, तथा च एतत् व्यक्तं कृत्वा यत् फिलिपिन्स्-देशे विदेशीयाः चीनदेशीयाः चीन-फिलिपीन्स-सम्बन्धानां विकासे योगदानं दातुं, यथायोग्यं योगदानं च निरन्तरं दातुं इच्छन्ति। (उपरि)