2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर दु गुआंग्रान्
अधुना एव बहवः नेटिजनाः शण्डोङ्ग-प्रान्तस्य जिबो-नगरस्य लिन्जी-मण्डले वुहे-नद्याः एकस्मिन् खण्डे श्वेत-फेनयुक्तस्य पदार्थस्य बृहत् परिमाणं प्रादुर्भूतं इति भिडियो-प्रसारणं कृतवन्तः, येन प्रश्नः कृतः यत् सा दूषिता अस्ति वा इति
नदीयां श्वेतफेनस्य बृहत् परिमाणं प्लवते (स्रोतः: अन्तर्जालः)
एकः स्थानीयः नेटिजनः अवदत् यत् सितम्बर्-मासस्य २२ दिनाङ्के सः सप्त-छिद्र-सेतुः अधः नदीयां "श्वेत-फेनम्" प्रादुर्भूतं दृष्टवान् सः किमपि विचित्रं गन्धं न जिघ्रति स्म, न च जानाति स्म यत् एषः पदार्थः किम् अस्ति सूचना दर्शयति यत् सप्तछिद्रयुक्तः सेतुः लिन्जी-मण्डलस्य क्षियाओडुजियाझुआङ्ग्-नगरस्य समीपे स्थितः अस्ति ।
नदीयां श्वेतफेनस्य बृहत् परिमाणं प्लवते (स्रोतः: अन्तर्जालः)
२४ सितम्बर् दिनाङ्के अपराह्णे लिन्जी पारिस्थितिकपर्यावरणब्यूरो इत्यस्य कर्मचारी जिमु न्यूज इत्यस्य संवाददातृभ्यः अवदन् यत् विगतदिनेषु क्षियाओदुजियाझुआङ्ग इत्यस्य समीपे वुहे नदीयां कश्चन फेनस्य आविष्कारं कृतवान्। प्रतिक्रियां प्राप्य तत्क्षणमेव ब्यूरो स्वच्छतां आरब्धवान्, परन्तु प्रगतिः अद्यापि स्पष्टा नास्ति। परीक्षणानन्तरं ज्ञातं यत् आयनिक-पृष्ठसक्रियकस्य सान्द्रता तुल्यकालिकरूपेण अधिका आसीत् अद्यापि अग्रे अन्वेषणं क्रियते।
रिपोर्टरः लिन्जी-मण्डलस्य सम्बन्धितविभागेभ्यः आहूय स्थितिं ज्ञातुं शक्नोति, परन्तु प्रेससमयपर्यन्तं कोऽपि प्रतिक्रियाः न प्राप्ता।