समाचारं

कृत्रिमबुद्धिः, बृहत् आँकडा च विपण्यां प्रविशति, चीनीयविश्वविद्यालयाः च स्वव्यावसायिकसेटिंग्स् समायोजयन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तः सिङ्गापुर-स्ट्रेट्स टाइम्स्-जालस्थले १९ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२३ तमे वर्षात् चीन-विश्वविद्यालयाः देशस्य प्रौद्योगिकी-रणनीतिक-आवश्यकतानां अनुरूपं विषय-प्रमुख-विषयान् अनुकूलितुं बीजिंग-नगरस्य आह्वानस्य प्रतिक्रियारूपेण विद्यमान-प्रमुख-विषयान् निवृत्तुं नूतनान् प्रमुखान् च योजयितुं आरब्धवन्तः
मार्चमासे शिक्षामन्त्रालयेन प्रकाशितानां आधिकारिकदत्तांशैः ज्ञातं यत् नवीनतमानुमोदनप्रक्रियायां १६७० व्यावसायिकबिन्दवः निरस्ताः, १६७३ नूतनाः व्यावसायिकबिन्दवः च योजिताः।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २०२४ तमे वर्षे चीनदेशस्य न्यूनातिन्यूनं १९ विश्वविद्यालयाः ९९ प्रमुखविषयेषु नामाङ्कनं रद्दीकर्तुं वा निलम्बयितुं वा आवेदनं कृतवन्तः ।
चीनसर्वकारेण २०२३ तमे वर्षे उच्चशिक्षासुधारयोजनायाः घोषणा कृता, यत्र विश्वविद्यालयाः राष्ट्रियरणनीतयः उत्तमरीत्या सेवां कर्तुं क्षेत्रीय-आर्थिक-सामाजिक-औद्योगिक-विकासाय च प्रवर्धयितुं प्रवृत्ताः
योजनायाः अन्तर्गतं विश्वविद्यालयाः नवीनप्रौद्योगिकीनां, उदयमानानाम् उद्योगानां च अनुरूपाः नूतनाः प्रमुखाः प्रदास्यन्ति, येषां स्थाने पुरातनप्रमुखानाम् आदानप्रदानं भविष्यति, येषां आर्थिकसामाजिकविकासे कोऽपि योगदानं नास्ति इति मन्यते। लक्ष्यं २०२५ तमवर्षपर्यन्तं महाविद्यालयेषु विश्वविद्यालयेषु च विषयस्य प्रमुखवितरणस्य च प्रायः २०% अनुकूलनं समायोजनं च करणीयम् ।
अस्याः माङ्गल्याः प्रतिक्रियारूपेण चीनदेशस्य बहवः विश्वविद्यालयाः परम्परागतरूपेण छात्राणां कृते लोकप्रियाः प्रमुखाः, यथा सिविल-इञ्जिनीयरिङ्गं, निवृत्ताः, कृत्रिमबुद्धिः, बृहत्-आँकडा इत्यादीनां उदयमानानाम् प्रौद्योगिकी-प्रमुखानाम् विकासं च प्रवर्धितवन्तः
तियानजिन् विश्वविद्यालयेन अगस्तमासे चीनस्य प्रथमं प्रमुखं मस्तिष्क-कम्प्यूटर-अन्तरफलकं प्रारब्धम्, यत्र मस्तिष्कं बाह्य-यन्त्रैः सह प्रत्यक्षतया संवादं कर्तुं शक्नोति इति प्रौद्योगिक्याः विषये केन्द्रितम् अस्ति
अस्मिन् वर्षे प्रारब्धः अन्यः नूतनः प्रमुखः चीनस्य पूर्वोत्तरे हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्मिन् इंटेलिजेण्ट् विजन इन्जिनियरिङ्ग् कार्यक्रमः अस्ति, यः एयरोस्पेस्, परिशुद्धनिर्माणं, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु प्रयोज्यकौशलं शिक्षयति
गुआङ्गझौनगरस्य एकस्याः परामर्शदातृकम्पन्योः सहसंस्थापकः यू शिवाङ्गः यः छात्राणां अभिभावकानां च कृते उच्चशिक्षां, करियरसम्बद्धं च परामर्शं प्रदाति, सः अस्य संवाददात्रे अवदत् यत् केचन प्रमुखाः केवलं समयस्य तालमेलं स्थापयितुं सूक्ष्मरूपेण समायोजिताः सन्ति, मौलिकसमायोजनं न।
सः अवदत्- "उदाहरणार्थं यांत्रिक-निर्माण-इञ्जिनीयरिङ्गं इदानीं स्मार्ट-निर्माणम् इति उच्यते । मातापितरः 'स्मार्ट' अथवा 'कृत्रिमबुद्धिः' इत्यादीन् शब्दान् दृष्ट्वा स्वसन्ततिनां भाविनियोगाय एषः उत्तमः विकल्पः इति अनुभवन्ति, परन्तु पाठ्यक्रमस्य आधारः एव अस्ति बहुधा समानम् ” ।
बीजिंग-नगरस्य एकविंशतिशताब्द्याः शिक्षासंशोधनसंस्थायाः निदेशकः क्षियोङ्ग् बिङ्गकी इत्यनेन चेतावनी दत्ता यत् यद्यपि कृत्रिमबुद्धिसम्बद्धानां प्रमुखानां स्थापना अस्य क्षेत्रस्य द्रुतविकासप्रवृत्तेः अनुरूपं भवति तथापि एतेषां नूतनानां प्रमुखानां गुणवत्तायाः अभावः भवितुम् अर्हति।
क्षियोङ्ग बिङ्गकी इत्यनेन उक्तं यत् "यदि कश्चन प्रमुखः अलोकप्रियः इति मन्यते चेदपि यदि सः विद्यालयस्य विशिष्टः व्यावसायिकः पाठ्यक्रमः अस्ति तथा च समाजाय आवश्यकप्रतिभानां संवर्धनं करोति तर्हि विद्यालयेन तत् निरन्तरं प्रदातुम् अर्हति।
२०१८ तः २०२२ पर्यन्तं चोङ्गकिंग विश्वविद्यालयस्य पत्रकारिताविद्यालयस्य "xiaoqiang communication" दलेन रद्दीकृतानां प्रमुखानां आँकडाविश्लेषणेन ज्ञातं यत् अभियांत्रिकी प्रायः ३१% अनुपातेन सूचीयां शीर्षस्थाने अस्ति, सर्वाधिकं रद्दीकरणानां विषयप्रकारः अभवत्, तदनन्तरं प्रबन्धनम् । तदनन्तरं विज्ञानं कला च क्रमशः प्रायः १५%, १४% च सन्ति ।
राष्ट्रस्य तालमेलस्य अतिरिक्तं अध्ययनेन ज्ञायते यत् न्यूननामाङ्कनं कार्यसंभावना च एतादृशाः कारकाः सन्ति येषां विषये महाविद्यालयाः कस्य प्रमुखविषयाणां पातनं कर्तव्यमिति निर्णयं कुर्वन्ति। (संकलित/qiu fang)
२० सितम्बर् दिनाङ्के तियानजिन् विश्वविद्यालयस्य छात्राः "कृत्रिमबुद्धेः परिचयः" इति कक्षायां भागं गृहीतवन्तः । एषः सामान्यपाठ्यक्रमः अस्ति यः तियानजिन् विश्वविद्यालयेन सर्वेषां स्नातकानाम् कृते प्रारब्धः अस्ति । (सिन्हुआ न्यूज एजेन्सी)
प्रतिवेदन/प्रतिक्रिया