समाचारं

शेन्झेन् आगमनसमारोहेन स्वस्य विकासकथाः साझां कर्तुं अनेकाः महत्त्वपूर्णाः अतिथयः आमन्त्रिताः।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् न्यूज नेटवर्क, सितम्बर २४, २०२४ (शेन्झेन् इवनिङ्ग् न्यूज रिपोर्टर चेन् यिहेङ्ग तथा लियू ज़ियालान्) २५ सितम्बर् दिनाङ्के २०२४ शेन्झेन् आयुः आगमन समारोहः फ्यूटियन मध्यविद्यालये भविष्यति। अस्मिन् वर्षे आयुः-आगमन-समारोहे विशेषतया “शेन्झेन्-नगरे युवा, समृद्धिः आशाजनकः” इति शीर्षकेण प्रेरणादायकस्य साझेदारी-सत्रस्य योजना कृता अस्ति, चीनीय-ओलम्पिक-विजेता वाङ्ग-लिउयी-वाङ्ग-कियान्यी, शेन्झेन्-युवाकविः जियांग् एर्मन् तथा च फ्यूटियन-मध्यविद्यालयस्य उत्कृष्टः पूर्वविद्यार्थी लिन् जुन्फेङ्गः च युवानां आदर्शाः भवन्ति तथा च जीवनयात्रायां स्वस्य साहसिकलेखनानि साझां कुर्वन्ति यौवनस्य वैभवस्य अनुभवः प्रत्येकस्मिन् युवाने स्वप्नानि उपस्थितेषु प्रबलं आध्यात्मिकशक्तिं प्रविशति। आयोजनस्य पूर्वसंध्यायां शेनवान्-सञ्चारकाः एतेषां चतुर्णां युवानां आदर्शानां कष्टानां विषये, तेषां नगरस्य च मध्ये विकासस्य समर्पणस्य च द्विपक्षीययात्रायाः विषये च भवन्तं वक्ष्यन्ति |.

वाङ्ग लियूयी तथा वाङ्ग किअन्यी शेन्झेन् स्वप्न-अनुसरण-यात्रायाः आरम्भबिन्दुः अस्ति

"दैनिकप्रशिक्षणे उत्कृष्टतायै प्रयत्नः कृत्वा, प्रत्येकं आन्दोलनं सिद्धं भवति इति सुनिश्चित्य एव वयं प्रतियोगितायाः समये सहजतया प्रदर्शनं कर्तुं शक्नुमः, वाङ्ग लियूयी, वाङ्ग किअन्यी च सज्जतां पश्चात् पश्यन्तौ भावेन पूरितौ अभवताम् process for the paris olympics इति तेषु दिनेषु दबावः तथा च बलस्य उपरि समानं बलं दत्तम्। युद्धस्य सज्जतायाः कठिनतमे क्षणे तेषां माता बीजिंग-नगरं त्वरितवती, भगिन्यानां कृते बहु सान्त्वनां, प्रोत्साहनं च आनयत्, अग्रे गमनस्य कृते तेषां कृते बलस्य अनिवार्यः स्रोतः अभवत् "परिवारः एकः महत्त्वपूर्णः स्तम्भः अस्ति यः अस्मान् सर्वान् कष्टान् अतिक्रम्य संघर्षं कर्तुं समर्थयति।"

"अध्ययनस्य विषये केन्द्रीकरणस्य अतिरिक्तं वयम् आशास्महे यत् शेन्झेन्-छात्राः स्वस्य गभीरं अन्वेषणं कर्तुं शक्नुवन्ति, सावधानीपूर्वकं चिन्तयितुं शक्नुवन्ति, स्वस्य भविष्यस्य खाका योजनां कर्तुं शक्नुवन्ति, तथा च क्रमेण वाङ्ग लियूयी-वाङ्ग-कियान्यी-योः दृष्ट्या स्पष्टवृद्धिमार्गस्य रूपरेखां कर्तुं शक्नुवन्ति , शिक्षणं सफलतायाः कुञ्जी अस्ति, शेन्झेन्-नगरस्य बहुसंख्यकछात्राणां कृते यथा क्रीडास्पर्धा तेषां कृते भवति, तथैव आत्म-तीक्ष्णीकरणस्य, आव्हानानां निवारणस्य च निरन्तरयात्रा अस्ति। "वृद्धेः मार्गे सर्वेषां बाधानां सामना भविष्यति। अस्माकं अतीतं पश्यन् वयं विंशतिवर्षेभ्यः प्रायः प्रतिदिनं दबावेन अस्माकं मानसिकतां समायोजयन्तः परिश्रमं कुर्वन्तः स्मः। तथैव उच्चविद्यालयस्य छात्राणां अपि सक्रियरूपेण भवतः समायोजनार्थं विविधपद्धतिषु निपुणता आवश्यकी अस्ति प्रत्येकं आव्हानं पूरयितुं भवन्तः उत्तमस्थाने सन्ति इति सुनिश्चित्य मानसिकतां शिक्षणं कुर्वन्तु” इति ।

शेन्झेन्-क्रीडाविद्यालये प्रारम्भिकप्रशिक्षणात् आरभ्य वाङ्ग-लिउयी-वाङ्ग-कियान्यी-योः यात्रां प्रारब्धवन्तौ, ततः गुआङ्गडोङ्ग-प्रान्तीयदलस्य कठोरप्रशिक्षणं सहितवान्, अन्ततः राष्ट्रियदलस्य विस्तृतमञ्चे आत्म-अतिक्रमणं प्राप्तवन्तौ मार्गे प्रत्येकं पदं स्वेदेन अश्रुभिः च प्रकाशते, तेषां वृद्धिमार्गे बहुमूल्यं धनं सघनितम् । "शेन्झेन् एकः उष्णभूमिः अस्ति या अस्माकं वृद्धिं दृष्टवती अस्ति। अत्र सुदृढं क्रीडावातावरणं, उन्नतक्रीडाङ्गणसुविधाः, वर्षभरि च घरेलुविदेशीयस्पर्धाः सन्ति, येन बहुमूल्यं प्रशिक्षणस्य अवसराः प्राप्यन्ते, भगिन्यः अवदन् यत् शेन्झेन् तेषां कृते अनुसरणं कर्तुं नगरम् अस्ति तेषां स्वप्नाः आरम्भबिन्दुतः आरभ्य, अधिकाधिकं परिपूर्णाः क्रीडासुविधाः, सशक्तं क्रीडावातावरणं च नगरस्य अद्वितीयं आकर्षणं जातम् "शारीरिकशिक्षायाः उपरि विद्यालयस्य बलेन अस्माकं करियरमार्गे प्रवेशार्थं ठोसः आधारः अपि स्थापितः अस्ति।

"वयस्क" इत्यस्य अवधारणायाः विषये स्वस्य गहनबोधस्य व्यक्तिगत-अनुभवस्य च विषये वदन्तौ वाङ्ग-लिउयी-वाङ्ग-कियान्यी-योः कथनमस्ति यत् - "वयस्कत्वं अधिकदायित्वस्य उत्तरदायित्वस्य च आरम्भः अस्ति । तस्य न केवलं अर्थः अस्ति यत् समन्वयिततैरणस्य यात्रायां अस्माभिः उच्चतरलक्ष्याणां अनुसरणं कर्तव्यम् | अग्रे कष्टानि विघ्नानि च भयभीताः , प्रत्येकं पदं दृढतया कृत्वा साहसेन अग्रे गच्छन्तु।”

जियाङ्ग एर्मान् इत्यस्य “वयस्कत्वं” नित्यं परिवर्तनस्य प्रक्रिया अस्ति

अस्मिन् आयुः-आगमन-समारोहे सः भाषणं करिष्यति, युवानां कृते आदर्शरूपेण स्वस्य अनुभवं च साझां करिष्यति इति ज्ञात्वा जियाङ्ग एर्मन् अत्यन्तं उत्साहितः आसीत् । एतदर्थं सा "वयसः आगमनसमारोहस्य" समृद्धं अर्थं दूरगामी महत्त्वं च गभीरं अन्वेषितवती, शेन्झेन्-युवकस्य असीमित-अपेक्षाश्च सावधानीपूर्वकं लिखितवती "मम भाषणस्य सज्जीकरणकाले अहं शेन्झेन्-नगरे मम वृद्धिं जीवनं च समीक्षितवती। तस्मिन् एव काले अहं मम जीवनस्य नूतन-अध्यायस्य अपि प्रतीक्षां कृतवती यत् आरम्भं कर्तुं प्रवृत्तम् आसीत्, सा गभीरं अवगच्छत् यत् "वयस्कत्वं" वस्तुतः अस्ति a step-by-step process , निरन्तरं परिवर्तनस्य प्रक्रिया, यस्मिन् सर्वे अदम्यरूपेण स्वस्य अन्वेषणं कुर्वन्ति, उत्तरदायित्वं ग्रहीतुं साहसं च कुर्वन्ति "अहं दृढतया विश्वसिमि यत् युवावस्था स्वतन्त्रतायाः, प्रबलवृद्धेः च सुवर्णकालः अस्ति। यथा यथा वयं प्रौढानां पङ्क्तौ प्रविशामः तथा तथा नवीनभावनायाः, स्वतन्त्रव्यक्तित्वस्य, परोपकारीचित्तस्य च संवर्धनस्य मूल्यं दातव्यम्।

यदा सः ७ वर्षीयः आसीत् तदा सः "रात्रौ दीपः छिद्रं दहति" इति लिखितवान्, येन अन्तर्जालस्य विषये भावः उत्पन्नः । यदा सः १० वर्षीयः आसीत् तदा सः "मोटिङ्ग् आयरन पोएट्री अवार्ड·२०१८ तमे वर्षे शीर्षदश चीनी कविः" इति नामाङ्कितः । सम्प्रति ४ काव्यसंग्रहाः प्रकाशिताः सन्ति । सः सीसीटीवी इत्यस्य "द रीडर", हुनान् सैटेलाइट् टीवी इत्यस्य "तियन् तियान शाङ्ग शाङ्ग" इत्यादिषु कार्यक्रमेषु भागं ग्रहीतुं आमन्त्रितः अस्ति । तस्य कृतयः "कवितापत्रिका" "कविताप्रवृत्ति" इत्यादिषु पत्रिकासु प्राप्यन्ते । जियांग एर्मन् साहित्यिकमञ्चे उज्ज्वलतया प्रकाशितवान्, "शेन्झेन् युवा कविः" इति रूपेण व्यापकं ध्यानं आकर्षितवान्, काव्यसृष्टेः यात्रायां च अग्रे गच्छति। सा अवदत् यत् शेन्झेन्-नगरस्य विविधं एकीकृतं च सांस्कृतिकं वातावरणं तस्याः कृते विशालस्य जगतः द्वारं उद्घाटितवान् । "शेन्झेन्, एकं नगरं यत् समावेशी नवीनं च अस्ति, मम कृते सृष्टौ असीमितं स्वतन्त्रतां साहसं च दत्तवान्, येन पारम्परिकरूपरेखायाः बाधाभ्यः विच्छेदं कर्तुं शक्नोमि। अहम् अत्र जन्म प्राप्य भाग्यशाली अस्मि। अस्य नगरस्य अद्वितीयः स्वभावः , चिन्तयन् मम जीवनस्य प्रत्येकस्मिन् विवरणे गुणः गभीररूपेण अङ्कितः अस्ति।"

"अहम् अपि प्रौढत्वेन जीवनस्य आकांक्षया परिपूर्णः अस्मि। अहं स्वप्नं पश्यामि यत् अहं चालकस्य अनुज्ञापत्रं प्राप्तुं, यात्रां कर्तुं, विश्वस्य प्रत्येकस्मिन् कोणे भ्रमणं कर्तुं च प्रवृत्तः अस्मि" इति जियाङ्ग एर्मन् लेखकस्य अनुकरणं कृत्वा यात्रां कर्तुं आकांक्षति विश्वे सर्वविधजनानाम् साक्षात्कारं कुर्वन्ति ये जीवनस्य असंख्य-इशारान् स्वलेखनेषु सृजनात्मकप्रेरणायाः स्थिरधारायां परिणमयन्ति। "यद्यपि लेखनयात्रायाः आरम्भस्य मम मूलः अभिप्रायः शुद्धः सरलः च अस्ति तथापि मम वचनं अन्येषां हृदयतारं स्पृशितुं शक्नोति, प्रारूपणं नकारयति इति स्वतन्त्रं निर्बाधं च मनःस्थितिं प्रसारयितुं शक्नोति इति अपि आशासे। लेखनमाध्यमेन तत् आशासे।" , समाजस्य जीवनस्य च यथार्थपक्षेषु गभीरं खननं निरन्तरं कुर्वन्ति, एतत् एकस्य सृष्टिकर्तृत्वेन अपरिहार्यदायित्वम्, मिशनं च अस्ति।"

लिन् जुन्फेङ्ग शेन्झेन् "एकं नगरं अपरिवर्तितं वर्तते" इति विकल्पः ।

शेन्झेन्-नगरे वर्धमानस्य अनुभवं स्मरणं कुर्वन् लिन् जुन्फेङ्गः सर्वदा कृतज्ञतायाः परिपूर्णः भवति यद्यपि सः शेन्झेन्-नगरे न जातः, पालितः च, तथापि सः बाल्यकालात् एव अत्र शिक्षां प्राप्तवान्, बहु च लाभं प्राप्तवान् शाङ्गबु प्राथमिकविद्यालयात् आरभ्य फुटियान् मध्यविद्यालयपर्यन्तं परिसरे समृद्धाः रङ्गिणः च सामुदायिकक्रियाकलापाः तस्य उपरि गहनं प्रभावं कृतवन्तः । विशेषतः फुटियनमध्यविद्यालये जापानीक्लबस्य अध्यक्षत्वेन एषा स्थितिः न केवलं तस्मै जापानीभाषाशिक्षणस्य मञ्चं दत्तवती, अपितु समानविचारधारिणां मित्रसमूहेन सह मित्रतां कृत्वा एकत्र वर्धयितुं च शक्नोति स्म सः क्लबस्य सदस्यैः सह क्रियाकलापानाम् आयोजनं कृतवान्, प्रचार-वीडियो-लेखनं, निर्देशनं, निर्माणं च कृतवान् एतेन अनुभवेन लिन् जुन्फेङ्गः प्रयोगस्य नवीनतायाः च मधुरफलस्य गहनतया प्रशंसाम् अकरोत् ।

एषः एव आत्मविश्वासः महाविद्यालयस्य प्रवेशपरीक्षायाः महत्त्वपूर्णक्षणे स्वस्य रुचिं सुदृढं कर्तुं शक्नोति स्म तथा च शेन्झेन् विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य गणितीयवित्तप्रयोगात्मकवर्गे (वित्तशास्त्रे द्वयप्रमुखे) आवेदनं कर्तुं शक्नोति स्म स्नातकपदवीं प्राप्तवान्, सः अध्ययनं निरन्तरं कृतवान्, शेन्झेन् विश्वविद्यालयात् गणितस्य सांख्यिकीशास्त्रस्य च विद्यालये स्नातकोत्तरपदवीं प्राप्तवान् । महाविद्यालयवर्षेषु लिन् जुन्फेङ्गः अमेरिकनमहाविद्यालयस्य छात्रगणितीयप्रतिरूपणप्रतियोगितायाः विशेषपुरस्कारं (सर्वोच्चपुरस्कारं) सहितं दशाधिकपुरस्कारं प्राप्तवान् यत् सः व्यावसायिकस्य उत्साहेन राष्ट्रियछात्रवृत्तिम्, टेनसेण्ट् संस्थापकछात्रवृत्तिम्, लियुआन् च प्राप्तवान् उत्कृष्टता तारा नामाङ्कनपुरस्कारः अन्ये बहवः सम्मानाः। “मम स्मरणं यत् प्रथमवारं गणितीयप्रतिरूपणस्पर्धायां भागं गृहीतवान् यदा अहं शेन्झेन् विश्वविद्यालये नवीनः आसम् तदा मम सङ्गणकस्य सहचराः च २० तः ३० पृष्ठानां पत्रं त्रिचतुर्दिनेषु पूर्णं कर्तुं प्रवृत्ताः आसन् . गणितपत्रम् .गणितीयप्रतिरूपणं प्रति तस्य प्रेम्णा तस्य अत्यन्तं केन्द्रितत्वस्य क्षमता अपि विकसिता अस्ति, या तस्य कृते बहुमूल्यं सम्पत्तिः अस्ति ।

शेन्झेन् विश्वविद्यालयात् स्नातकछात्रत्वेन स्नातकपदवीं प्राप्त्वा लिन् जुन्फेङ्ग् हुवावे-संस्थायां सम्मिलितुं शेन्झेन्-नगरे एव स्थातुं चितवान् । साक्षात्कारे सः भावुकतापूर्वकं अवदत् यत् "शेन्झेन् केवलं नगरस्य नाम नास्ति, मम बाल्यकालः, मम यौवनं, मम भविष्यं च अस्ति "नगरस्य" अपरिवर्तनीयपरिचयस्य विषये लिन् जुन्फेङ्ग् स्वस्य अन्वेषणं कृतवान् , "शेन्झेन् न केवलं उन्नतशिक्षणसंकल्पनाः सन्ति, अपितु अन्तर्राष्ट्रीयमानकानां अनुरूपाः अपि सन्ति, येन अहं विदेशात् नवीनतमसैद्धान्तिकज्ञानस्य सम्पर्कं कर्तुं शक्नोमि, येन अहं शिक्षणमार्गे अधिकसंभावनाः दिशाः च अन्वेष्टुं शक्नोमि। मम विश्वासः अस्ति that if i stay in shenzhen and develop, i will अधिकसंभावनानां साक्षात्कारं कर्तुं अधिकं मूल्यं च प्रयोक्तुं शक्नोति।”

"१८ वर्षीयः युवा नित्यं प्रयत्नस्य, आत्मनः आव्हानस्य च समयः अस्ति। परीक्षणेषु, आव्हानेषु च वयं शनैः शनैः स्वस्य रुचिविन्दून् ज्ञात्वा तान् अस्माकं प्रगतेः चालकशक्तिं कुर्मः। अस्माकं चिन्तायाः आवश्यकता नास्ति यत् वा एषः मार्गः सम्यक् अथवा अयोग्यः, यावत् भवन्तः प्रयतन्ते, अनुसरणं च कुर्वन्ति तावत् पर्याप्तम्।" सः प्रौढतां प्रविष्टुं प्रवृत्तान् छात्रान् साहसेन स्वस्य आरामक्षेत्रात् बहिः गन्तुं, निरन्तरप्रयासानां माध्यमेन स्वरुचिं स्पष्टीकर्तुं, निरन्तरं स्वीकुर्वन्तु इति प्रोत्साहितवान् आव्हानं कुर्वन्ति, तथा च मूलप्रतियोगितायाः निर्माणे स्वयमेव सहायतां कुर्वन्ति। "यौवनम् अतीव त्वरितम् अस्ति, परन्तु यावत् वयं हृदयेन लिखामः तावत् प्रत्येकं अध्यायः अस्माकं जीवनस्य रोमाञ्चकारीतमः अध्यायः भविष्यति।"

प्रतिवेदन/प्रतिक्रिया