समाचारं

शङ्घाई याङ्गपु सूक्ष्म-लघुनाटकविकासाय ११ उपायान् प्रवर्तयति: प्रमुख-वीडियो-जालस्थलेषु प्रसारितं भवति यत्र २० लक्ष-युआन्-रूप्यकाणां शीर्षपुरस्कारः भवति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संगोष्ठी स्थल। द पेपर रिपोर्टर जू यिजियातु
२३ सितम्बर् दिनाङ्के शङ्घाई-नगरस्य याङ्गपु-मण्डले सूक्ष्म-लघुनाटक-उद्योगस्य संगोष्ठी आयोजिता । संगोष्ठ्यां याङ्गपु-मण्डलेन सूक्ष्म-लघु-नाटक-उद्योगस्य विकासाय लाभाः उपायाः च परिचयः कृतः, तथा च सूक्ष्म-लघु-नाटकस्य विकासाय "१+२+६" कार्य-उपायाः प्रकाशिताः, अर्थात् " एकः आधारः" ऑनलाइन-श्रव्य-दृश्य-उद्योग-आधारस्य तथा पारिस्थितिक-प्रणालीनां नीतीनां च एकीकरणम् प्रणाल्याः "द्वौ प्रमुखौ प्रणाल्याः", कार्यतन्त्रस्य, मूल्याङ्कनस्य प्रोत्साहनस्य च, सेवादलस्य, औद्योगिकक्रियाकलापस्य, विशेषनिधिस्य, पायलटस्य च "षट् प्रमुखसमर्थनानि" परीक्षणं कृतवान्, तथा च औद्योगिकसमुच्चयस्य प्रवर्धनार्थं, सामग्रीनिर्माणं प्रोत्साहयितुं, उद्यमनवाचारस्य समर्थनार्थं, तथा च पञ्चसु प्रमुखक्षेत्रेषु ग्यारह नीतयः उपायाः च त्वरयितुं, बृहत् वित्तीयसमर्थनं त्वरितप्रतिभासंवर्धनं च सहितं, सूक्ष्म- लघु नाटक उद्योग।
औद्योगिकसमुच्चयस्य प्रवर्धनार्थं याङ्गपुमण्डलं सूक्ष्म-लघुनाटक-उद्योगे नवप्रवर्तितकम्पनीभ्यः ३० लक्ष-युआन्-पर्यन्तं अनुदानं प्रदास्यति स्थापिताः राष्ट्रियाः अथवा नगरपालिका उद्योगव्यापारसङ्घः स्टार्टअप-सहायताम्, ५,००,००० युआन् पर्यन्तं किराया-अनुदानं च प्रदास्यति । महता प्रभावेन सूक्ष्म-लघुनाटकक्रियाकलापानाम् आयोजनं कुर्वन्तु तथा च २० लक्षं युआन् यावत् समर्थनं प्रदातुं शक्नुवन्ति।
सामग्रीनिर्माणं प्रोत्साहयितुं याङ्गपुमण्डलं तेषां कृते २० लक्षं युआन् यावत् पुरस्कारं दास्यति येषां सूक्ष्मलघुनाटकं रेडियो, चलच्चित्रं, दूरदर्शनं च राज्यप्रशासनस्य उत्तमकार्यचयनार्थं चयनितं भवति अथवा सुप्रसिद्धचलच्चित्रदूरदर्शनयोः पुरस्कारं प्राप्स्यति उत्सवाः । याङ्गपू-मण्डलेन निर्मितानाम् उत्तम-लघुनाटकानाम् प्रमुख-घरेलु-वीडियो-जालस्थलेषु ऑनलाइन-प्रसारितानां च २० लक्ष-युआन्-पर्यन्तं पुरस्कारः दीयते । तस्मिन् एव काले वयं नगरपालिकाब्यूरो इत्यस्य समर्थनं याचयामः तथा च सूक्ष्म-लघु-नाटकनिर्माणं परियोजना-दाखिलीकरणं च इत्यादीनां "द्वारे" हरितसेवाचैनलानां प्रदातुं याङ्गपू-मण्डले जिलास्तरीयं सामग्रीसमीक्षासेवाकेन्द्रं स्थापयितुं योजनां कुर्मः, तथा च सम्पन्नम् film review, कृतीनां द्रुतगतिना ऑनलाइन प्रसारणस्य गारण्टीं दातुं .
उद्यमनवाचारस्य समर्थनार्थं याङ्गपुमण्डलं सूक्ष्म-लघुनाटक-उद्योगस्य परितः अभिनव-प्रौद्योगिकीनां विकासं अनुप्रयोगं च प्रोत्साहयिष्यति तथा च कतिपयानि अनुसंधान-विकास-सहायतानि पुरस्काराणि च प्रदास्यति। सूक्ष्म-लघुनाटककम्पनीनां समर्थनं नूतनानां डिजिटलमनोरञ्जनपरिदृश्यानां निर्माणार्थं ऑनलाइन-अफलाइन-रूपेण, तथा च अनुमोदनसमये 5 मिलियन-युआन्-पर्यन्तं परियोजना-वित्तपोषणं प्रदातुं।
वित्तीयसमर्थनं वर्धयितुं एककोटियुआन्-अधिकं समन्वयं कृत्वा शङ्घाई-अन्तर्जाल-सूक्ष्म-लघु-नाटक-उद्योग-विकास-मार्गदर्शन-कोषे योजितम् सूक्ष्मनाटककम्पनीनां कृते ये बैंक आफ् चाइना याङ्गपु शाखायाः माध्यमेन ऋणं प्राप्नुवन्ति तेषां व्याजछूटसमर्थनं दीयते यस्य कुलराशिः एलपीआरस्य ५०% अधिका न भवति। सूक्ष्म-लघु-नाटक-परियोजनानां कृते येषां कृते राष्ट्रिय-शङ्घाई-सांस्कृतिक-रचनात्मक-समर्थन-निधिः प्राप्तः अस्ति, तेषां कृते 1:1 पर्यन्तं समर्थन-समर्थनं प्रदत्तं भविष्यति।
प्रतिभानां संवर्धनं त्वरितरूपेण कर्तुं याङ्गपुमण्डलेन जुलाईमासे वैश्विकउच्चगुणवत्तायुक्तानां अन्तर्जालसामग्रीनिर्मातृणां कृते "विशेषाधिकारयोजना" प्रारब्धा, यत्र ऊष्मायनमञ्चनिर्माणं, एमसीएनसङ्गठनसङ्ग्रहः, रचनात्मकपारिस्थितिकीसंवर्धनं, रचनात्मकप्रोत्साहनसमर्थनं च सहितं १० उपायाः प्रस्ताविताः promote the formation of the micro-short drama industry in प्रतिभापरिचयस्य, सक्रियसृष्टेः, व्यवस्थितविकासस्य च उत्तमः पारिस्थितिकी।
अस्मिन् वर्षे शङ्घाई-नगरस्य सूक्ष्म-लघु-नाटक-उद्योगस्य विकासाय प्रमुखक्षेत्रत्वेन याङ्गपु-मण्डलस्य सूक्ष्म-लघु-नाटक-उद्योग-सूचकाङ्कः आकाशगतिम् अकरोत् फरवरीमासे चीनस्य (शंघाई) अन्तर्जालदृश्यदृश्यउद्योगस्य आधारः याङ्गपुमण्डलस्य आरम्भः अभवत्, यत् सूक्ष्म-लघुनाटक-उद्योगस्य क्षेत्रीयविकासाय उत्तमं मृत्तिका प्रदाति स्म, जूनमासे याङ्गपू-मण्डलेन शङ्घाई-सूक्ष्म-लघुनाटकसम्मेलने ११ समर्थन-उपायाः प्रकाशिताः, बी वेबसाइट्, douyin, इत्यादिभिः संयुक्तरूपेण सूक्ष्म-लघुनाटक-उद्योगस्य गठबन्धनस्य आरम्भः कृतः, सितम्बरमासे, daichuangzhi, श्रव्य-दृश्य-आधारस्य प्रमुख-एककत्वेन तथा सेवा-उद्योगस्य विकासाय महत्त्वपूर्ण-वाहकत्वेन संयुक्तरूपेण उच्च-गुणवत्ता-प्रवर्तनं कृतवान् सूक्ष्म-लघु नाटक उद्योग गठबन्धन द पेपर, शंघाई फिल्म संस्कृति, huaying jiutian, आदि नाटक "नाटक प्रकाश" सह-निर्माण योजना...
खिडकीकालस्य सम्मुखीभूय यदा सूक्ष्म-लघुनाटक-उद्योगः नील-महासागरात् लाल-महासागरे परिवर्तते, तदा याङ्गपु-मण्डलेन उक्तं यत् सः श्रव्य-दृश्य-आधारस्य ब्राण्ड्-लाभेषु, औद्योगिक-शृङ्खला-उद्यमानां समुच्चयस्य पारिस्थितिक-लाभेषु, एकीकरणे च निरन्तरं निर्भरं भविष्यति | शताब्दीपुराणविश्वविद्यालयानाम् वैज्ञानिकशैक्षिकलाभान्, तथा च नगरस्य उपकेन्द्रस्य चालनलाभान् सुदृढं करणं "संस्कृति + प्रौद्योगिकी" तथा "बृहत्कारखानानि + विश्वविद्यालयानि" च दर्शयति सूक्ष्म-लघुनाटकपट्टिकायाः ​​विकासः कृते सशक्ततरं समर्थनं प्रदास्यति सूक्ष्म-लघुनाटक-उद्योगं गुणवत्तायाः, उत्कृष्टतायाः, एकीकरणस्य च नूतन-विकास-पदे धक्कायन् ।
द पेपर रिपोर्टर जू यिजिया
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया