समाचारं

चलचित्रं दूरदर्शनं च स्पृशं हरति अस्माकं गन्तुं दृढनिश्चयस्य आवश्यकता अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |
एकदा "विश्वम् एतावत् विशालं, अहं द्रष्टुम् इच्छामि" इति त्यागपत्रस्य कारणं असंख्यजनानाम् व्यक्तित्वलेबलम् अभवत् । तथापि कति जनाः यथार्थतया जीवनस्य स्वामिनः सदृशाः सन्ति, क्षणमात्रेण एव गन्तुं शक्नुवन्ति?
अस्मिन् लेखे चित्राणि सर्वाणि अन्तर्जालस्य सन्ति ।
सद्यः एव प्रदर्शितं चलच्चित्रं "dtermination to run away" न्यूनाधिकं यथार्थतया जीवनं, कार्यं, परिवारादिभिः विविधैः कारकैः फसितानां महिलानां प्रतिबिम्बं करोति अस्माकं च यत् आवश्यकं तत् चलच्चित्रे नायिकायाः ​​ली हाङ्गस्य अन्त्यः, पलायनस्य दृढनिश्चयः, स्वं अन्वेष्टुं मार्गे प्रविष्टुं परिवर्तनं च इव अस्ति।
ली हाङ्गस्य जीवनस्य प्रथमार्धे दुःखं धैर्यं च मुख्यविषयाः आसन् । सः महाविद्यालयस्य प्रवेशपरीक्षां त्यक्त्वा स्वस्य मूलपरिवारात् स्वतन्त्रः भूत्वा विवाहस्य प्रतीक्षां कर्तुं परिवारस्य आरम्भं कर्तुं च बाध्यः अभवत् उपरि। जीवनपर्यन्तं सा सर्वदा अन्येषां जीवनप्रक्षेपवक्रैः परितः आसीत्, यस्य परिणामेण स्वस्य मार्गः "नष्टः" अभवत् । "एकं निमेषं प्रतीक्ष्यताम्! पुनः मार्गं कुरुत!"
सा पुत्री, भगिनी, पत्नी, माता, पितामही च अस्ति, केवलं सा स्वयं ली हाङ्गः नास्ति । विवाहस्य संचालनस्य, परिवारस्य पालनस्य, बालकपालनस्य च प्रयत्नाः प्रायः उपेक्षिताः, अङ्गीकृताः च सन्ति, या कन्यायाः अपि स्थितिः सहानुभूतिः अस्ति, सा अपि स्वमातुः गमनम् अवरुद्धवती अस्ति यद्यपि चलचित्रे भर्तुः भूमिकायाः ​​अस्तित्वं जानी-बुझकर विग्रहाणां गभीरीकरणे सहायकं भवति इति शङ्का वर्तते तथापि भयङ्करं वस्तु अस्ति यत् ये शब्दाः व्यवहाराः च स्त्रियः अप्रियं अनुशासयन्ति च ते अपरिचिताः न सन्ति केचन नेटिजनाः अपि टिप्पणीं कृतवन्तः यत् "चलच्चित्रम् अद्यापि अतिरूढिवादी अस्ति" इति ." ".
अन्ततः वयं अवगच्छामः यत् एषा असंख्यस्त्रीणां विरुद्धं साक्षात् मनोवैज्ञानिकहिंसा आसीत् । तस्य पितुः मनमाना अधिकारः, भर्तुः अक्षमता, क्रोधः च ली हाङ्गस्य जीवने छायाम् अकुर्वत् । एषा च हिंसा कदापि न निवर्तते। तथापि माता सम्झौतां कृत्वा "अनुमोदितवती", कन्या च संघर्षं कृत्वा जागरितवती । सौभाग्येन पीढीपरिवर्तनेन महिलानां आत्ममूल्यानि निरन्तरं परिपक्वानि भवन्ति।
मध्यमविषादस्य निदानानन्तरं ली हाङ्गः वास्तवमेव स्वस्य साहाय्यं कर्तुं आरब्धा । चिकित्सालयात् गृहं गच्छन् प्रथमवारं पलायनस्य प्रयासं कृत्वा स्वयमेव चालयन्तं कारकाफिलं मिलितवान् । वायुना पतन् वर्गाकारः दुपट्टः आत्मनः अन्वेषणस्य स्वतन्त्रतायाः संकेतः अस्ति । सा पूर्वमेव प्राप्तवती आसीत् । ५० वर्षेषु यदा धर्मनिरपेक्षजगति "भवता कष्टं न कर्तव्यम्" इति वयसि ली हाङ्गः अन्येषां मतानाम् अवहेलनां कृत्वा चालकस्य अनुज्ञापत्रं प्राप्तुं, कारं क्रेतुं, शिविरसाधनं च क्रेतुं आरब्धा...यावत् अन्यः कलहः न भग्नः बहिः, सा "पतिं ​​पुत्रीं च त्यक्त्वा" रात्रौ पलायितवती , न विदाई।
स्वतन्त्रता, वीरता च ली हाङ्गस्य भविष्यस्य आधारः अस्ति । यथा यथा कारस्य खिडक्याः बहिः दृश्यानि परिवर्तन्ते तथा तथा ली हाङ्गः कारस्य सुगतिचक्रं धारयति, जीवनस्य दिशां च नियन्त्रयति । अग्रे पश्यन्तः नेत्राणि अश्रुभिः ज्वलन्ति स्यात्, परन्तु आत्मविश्वासयुक्तानि नेत्राणि दृढानि अपरिवर्तनीयानि च सन्ति । तस्याः वयसः अनुचितं प्रतीयमानं रक्तवर्णीयं वेषं धारयन्त्याः सा बहुवर्षेभ्यः अनुपलब्धायां वर्गपुनर्मिलने भागं गृहीतवती, एकान्ते एव कार-उत्साहिनां समूहे सम्मिलितवती, गृहे निर्मितस्य मिर्च-चटनी-प्रचारार्थं लाइव-प्रसारण-कक्षं च उद्घाटितवती... जिनशानस्य अन्तर्गतम् रिझाओनगरस्य पर्वतः, असीमतृणभूमिषु, विशाले हिमे, ली हाङ्गः सर्वान् फेटरान् छित्त्वा, "विश्वस्य परिभ्रमणं, मेघेषु कुहरेषु च उड्डयनं" कर्तुं अधीरः, मम बाल्यकालस्य इच्छां स्वयमेव साक्षात्करोतु। एतानि चित्राणि जनान् यथार्थतया अनुभूयते यत् सौन्दर्यं क्रियापदं गुलाबवत् प्रफुल्लितं च भवति।
यदा चलचित्रस्य अन्ते "based on a true story" इति उपशीर्षकं प्रादुर्भूतं तदा लेखकः किञ्चित् निश्चिन्तः अभवत् : महान् अस्ति, अस्य अन्तः उत्तमः अस्ति। किं च अधिकं आश्चर्यं यत् आद्यरूपः सु मिन् पोस्ट-क्रेडिट्स् दृश्ये दृश्यते यत् प्रेक्षकान् मार्गे तस्याः अनुभवानां परिचयं करोति । सा बहिः गच्छन्ती स्वजीवनं यापयति इति महत्।
प्रतिवेदन/प्रतिक्रिया