समाचारं

केन्द्रीयनिरीक्षणानन्तरं उपमन्त्रिस्तरीयः कार्यकर्तारः १० दिवसपूर्वं सभायां उपस्थितः आसीत् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च घोषितं यत् दलसमितेः सदस्यः सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः च सन युनिङ्ग् इत्यस्य विषये अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का वर्तते, सः सम्प्रति अनुशासनात्मकः अस्ति अनुशासननिरीक्षणकेन्द्रीयआयोगेन तथा राष्ट्रियपरिवेक्षकआयोगेन समीक्षां पर्यवेक्षकजागृतिं च कुर्वन्ति। एतावता अस्मिन् वर्षे ४२ केन्द्रीयप्रबन्धनकार्यकर्तृणां अन्वेषणं कृतम् अस्ति ।

सन युनिङ्गस्य जन्म १९६५ तमे वर्षे जुलैमासे जिलिन्-नगरस्य शुलान्-नगरे अभवत् सः बहुकालं यावत् सीमाशुल्कव्यवस्थायां कार्यं कृतवान् आसीत् । प्रारम्भिकेषु वर्षेषु सः चाङ्गचुन् सीमाशुल्के कार्यं कृतवान् । २०१२ तमे वर्षात् सन युनिङ्गः अन्येषु स्थानेषु कार्यं कर्तुं आरब्धवान्, तथा च मन्झौली सीमाशुल्कस्य आयुक्तः, झेङ्गझौ सीमाशुल्कस्य आयुक्तः, डालियान् सीमाशुल्कस्य आयुक्तः च इति कार्यं कृतवान् २०२० तमस्य वर्षस्य अक्टोबर् मासे सन युनिङ्गः सीमाशुल्कसामान्यप्रशासने पदोन्नतः अभवत्, तस्य निष्कासनपर्यन्तं सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः, दलसमित्याः सदस्यः च अभवत्

सीमाशुल्कसामान्यप्रशासनस्य आधिकारिकजालस्थले दृश्यते यत् सन युनिङ्गः १० दिवसपूर्वं सभायां उपस्थितः आसीत् । १४ सितम्बर् दिनाङ्के सीमाशुल्कसामान्यप्रशासनस्य दलसमित्या महासचिवस्य शी जिनपिङ्गस्य हाले महत्त्वपूर्णभाषणस्य भावनां संप्रेषितुं अध्ययनं च कर्तुं विस्तारिता सभा आयोजिता दलसमितेः सदस्याः सामान्यप्रशासनस्य मुख्याभियंता च शिक्षणस्य अनुभवानां कार्यान्वयनस्य च आदानप्रदानं कृतवन्तः विचाराः ।

अस्मिन् वर्षे एप्रिलमासे दलकेन्द्रीयसमित्याः अनुमोदनेन २० तमे केन्द्रीयसमित्याः तृतीयपरिक्रमे सीमाशुल्कसामान्यप्रशासनसहितस्य ३४ यूनिट्-समूहानां (पक्षसमूहानां) नियमितनिरीक्षणं कृतम् सीमाशुल्कसामान्यप्रशासनस्य दलसमितेः नेतृत्वदलस्य सदस्याः सभायां उपस्थिताः आसन्। तस्मिन् समये प्रकाशितवार्तानुसारं केन्द्रीयनिरीक्षणदलः सीमाशुल्कसामान्यप्रशासने प्रायः मासत्रयं यावत् कार्यं करिष्यति मुख्यतया सामान्यप्रशासनस्य दलसमितेः नेतृत्वदलस्य समस्याः प्रतिबिम्बितानि पत्राणि, आह्वानं, भ्रमणं च स्वीकुर्यात् सीमाशुल्कस्य तस्य सदस्यानां च, निम्नस्तरीयदलसङ्गठनानां मुख्यनेतारः प्रमुखपदेषु च कर्मचारिणः .