समाचारं

४३ वर्षे स्नातकोत्तरप्रवेशपरीक्षां दत्त्वा सः स्वकार्यसहभागिनः स्वस्य मार्गदर्शकरूपेण परिणमयितवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज प्रशिक्षु संवाददाता झांग जिंगक्सियन

संवाददाता गीत किन जू xiangying

२४ सितम्बर् दिनाङ्के वुहान-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयात् संवाददातारः ज्ञातवन्तः यत् ४३ वर्षीयः हू चाङ्गकिङ्ग्-इत्यनेन कार्यं कुर्वन् परीक्षायाः सज्जतायां एकवर्षं व्यतीतम्, तथा च पूर्णकालिक-स्नातकत्वेन विद्यालयस्य संसाधन-पर्यावरण-इञ्जिनीयरिङ्ग-विद्यालये सफलतया प्रवेशः कृतः सुरक्षाप्रणालीषु अभियांत्रिकीषु च मुख्यशिक्षणं प्राप्तवान् छात्रः।

२००२ तमे वर्षे हु चाङ्गकिंगः हुआझोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयात् यांत्रिक-डिजाइन-विषये स्नातकपदवीं प्राप्तवान् ततः परं सः रेल-प्रौद्योगिकी-अनुसन्धान-विकासयोः संलग्नतायै एकस्मिन् कम्पनीयां आगतः वर्षेषु हू चाङ्गकिंगः सर्वदा स्वतन्त्रशिक्षणस्य आग्रहं कृतवान् अस्ति तथा च कार्ये सम्मुखीभूतानां व्यावहारिकसमस्यानां समाधानार्थं स्वस्य व्यावसायिकक्षमतासु सुधारं कर्तुं प्रयतते। कार्ये विदेशीयसाहित्यस्य अवगमनाय, उन्नतप्रौद्योगिकीनां शिक्षणाय च सः प्रतिदिनं प्रायः एकघण्टां यावत् आङ्ग्लभाषाशिक्षणं यापयति स्म ।

यथा यथा अधिकाधिकं नूतनं ज्ञानं प्राप्यते तथा तथा सः अधिकाधिकं गहनं शोधं कर्तुं उत्सुकः अस्ति। वुहान विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य पर्यावरणविज्ञानप्रौद्योगिक्याः विद्यालयस्य प्राध्यापकः जियाङ्ग् ज़्यूपेङ्गः हू चाङ्गकिंग् इत्यनेन सह कार्ये सहकार्यं कृतवान् हू चाङ्गकिंगः वैज्ञानिकसंशोधनं प्रति केन्द्रीकरणस्य जियांग ज़्यूपेङ्गस्य मनोवृत्तिं प्रशंसति यत्, "प्रोफेसर जियांग इत्यस्य मतं यत् शिक्षणम् अस्ति thing we are most sure of, and we can know what we have done." कः सोपानः? अहं गभीरं स्पृष्टः अभवम्, स्नातकोत्तरप्रवेशपरीक्षां दातुं च दृढनिश्चयः अभवम्।"

२०२२ तमस्य वर्षस्य नवम्बरमासे हू चाङ्गकिङ्ग् इत्ययं परीक्षायाः सज्जतां कर्तुं आरब्धवान् । सः प्रतिदिनं प्रातः ६:३० वादने उत्थाय प्रतिदिनं न्यूनातिन्यूनं चत्वारि घण्टाः अध्ययनं करोति, कार्यं, विश्रामः, परिवारेण सह समयः च विहाय। "कोऽपि कष्टं नास्ति। अहं केवलं अनुभवामि यत् दैनिकं अध्ययनं अतीव आनन्ददायकं भवति सः व्यावसायिकज्ञानपरीक्षायाः सज्जतायै ऑनलाइन-शिक्षण-संसाधनं संग्रहयति, आङ्ग्ल-शिक्षण-सॉफ्टवेयरस्य उपयोगं कृत्वा चेक-इन-करणाय करोति, अपि च समासे २०० शब्दान् कण्ठस्थं करोति अवकाशसमयः यथा भोजनं, आवागमनं च, सः अहं स्नातकोत्तरप्रवेशपरीक्षायाः राजनीतिं अवगन्तुं ऑनलाइन पाठ्यक्रमाः अपि गृह्णामि।

परीक्षायाः सज्जतां कुर्वन् हू चाङ्गकिङ्ग् इत्यस्य विश्वासः कदापि न क्षुब्धः । "कम्पनीयाः अध्यक्षः वर्षत्रयं यावत् स्नातकोत्तरप्रवेशपरीक्षां दातुं आग्रहं कृतवान्, तस्य अनुभवेन च अहं प्रगतिम् अकुर्वन् एव भवितुं प्रेरितवान्, "मम परिवारः अपि मम समर्थनं करोति। मम पत्नी सम्पूर्णस्य परिवारस्य सम्यक् पालनं करोति, तथा च मम बालकाः प्रायः मां उत्साहयन्ति।" हु चाङ्गकिङ्ग् इत्यस्य द्वौ बालकौ स्तः, एकः कनिष्ठविद्यालये अपरः बालवाड़ीयां। सः उदाहरणेन नेतृत्वं करोति, स्वसन्ततिं प्रगतिम् अनुसरणार्थं प्रोत्साहयति च। प्रवेशवार्ता प्राप्ते तस्य कृते समग्रं परिवारं प्रसन्नम् आसीत् ।

११ सितम्बर् दिनाङ्के प्रवेशार्थं आधिकारिकरूपेण पञ्जीकरणं कर्तुं पूर्वं हू चाङ्गकिंग् इत्यनेन वुहाननगरे एकं गृहं भाडेन स्वीकृत्य स्नातकविद्यालयजीवने स्वं समर्पयितुं योजना कृता आसीत् सः अवदत् यत् "परिसरं प्रति प्रत्यागत्य अहं अध्ययने शोधकार्य्ये च अधिकं ध्यानं दातुं शक्नोमि। अधुना यदा अहं गृहीतवान् प्रथमं सोपानं शेषं अधः यात्रा समाप्तुं प्रवृत्ता अस्ति” इति ।

सः अपि उक्तवान् यत् सः स्नातकपदवीं प्राप्त्वा स्वस्य डॉक्टरेट्-अध्ययनं निरन्तरं कर्तुं योजनां करोति यत् “भवतः किमपि वयः अस्ति चेदपि भवतः अध्ययनं करणीयम्, ज्ञानस्य च सदैव अनन्ततृष्णा भवति!”

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया