समाचारं

एनआईओ इत्यस्य बैटरी प्रतिस्थापनसेवा चार्जिंग मॉडल् इतः परं समायोजितं भविष्यति, “नियतमूल्यात्” “प्रति यूनिट् चार्ज” इति यावत् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारानुसारं २४ सितम्बर् दिनाङ्के वेइलाई इत्यनेन घोषितं यत् इतः परं बैटरी प्रतिस्थापनसेवाशुल्कं चार्जिंग् मॉडल् समायोजयिष्यति।"नियतमूल्यं" प्रतिरूपं "पे-प्रति-डिग्री" प्रतिरूपे समायोजितं भवति, विशिष्टानि समायोजनानि निम्नलिखितरूपेण सन्ति ।

मूलविधा: एकल बैटरी प्रतिस्थापनस्य लागतः = निश्चितसेवाशुल्कं (30/50 युआन) + किलोवाटघण्टा विद्युत्शुल्कं * विद्युत् आदानप्रदानम्

वर्तमान मोड: एकल बैटरी प्रतिस्थापन लागत =(विद्युतशुल्कं + सेवाशुल्कम्)* विद्युतस्य आदानप्रदानम्

अधिकारिणः अवदन् यत् यदा विनिमयितशक्तिः निर्धारितं न्यूनतमं विनिमयशक्तिं (२० डिग्री) न प्राप्नोति तदा तस्याः स्थाने अन्यस्य...तदनुरूपं सेवाशुल्कं न्यूनतमं विद्युत्प्रदानं कृत्वा गृहीतं भविष्यति।, विद्युत्बिलस्य गणना वास्तविकविद्युत्मात्रायाः आधारेण भवति ।

weilai official इत्यनेन उष्णप्रश्नानां उत्तराणि अपि प्रकाशितानि it home इत्यस्य विवरणं निम्नलिखितम् अस्ति।

प्रत्येकस्य स्टेशनस्य विद्युत्सेवाशुल्कं भिन्नं भवति वा?

विद्युत्सेवाशुल्कं भिन्न-भिन्न-स्थानकेषु, दिवसस्य भिन्न-भिन्न-समयेषु च भिन्नं भवितुम् अर्हति ।सम्प्रति nio app इत्यस्य पुनरावृत्तिः योजना अस्ति यत् मूल्येन परितः साइट्-स्थानानां छाननं समर्थयितुं तथा च सम्बन्धित-शुल्क-प्रदर्शनस्य अनुकूलनं कर्तुं शक्यते ।, उपयोक्तृमित्राः उत्पादपुनरावृत्तौ निरन्तरं ध्यानं दातुं शक्नुवन्ति ।

विद्युत्सेवाशुल्कं कियत्वारं समायोजितं भवति ?

"अल्पकालीनरूपेण मासे एकवारं विद्युत्सेवाशुल्कं समायोजितं भविष्यति।", प्रतिकिलोवाटघण्टां विद्युत्बिलं राज्यजालस्य मूल्यानुसारं समायोजितं भवति यत् भवान् बहुधा गच्छन्तेषु स्थलेषु मूल्यपरिवर्तनेषु अधिकं ध्यानं दातुं शक्नोति।

अद्यापि अहं सेवाशुल्क-मुक्त-कूपनस्य उपयोगं कर्तुं शक्नोमि वा?

अस्तु,सेवाशुल्कमुक्तकार्डं एकस्मिन् बैटरीप्रतिस्थापनेन सर्वेषां किलोवाट्-घण्टाविद्युत्सेवाशुल्कानां कटौतीं समर्थयिष्यति।

असीमितबैटरी-अदला-बदली-युक्ताः उपयोक्तारः प्रभाविताः भविष्यन्ति वा?

"तस्य प्रभावः न भविष्यति।", असीमितबैटरी-अदला-बदली-युक्ताः उपयोक्तारः अद्यापि आदेशानां निराकरणाय निःशुल्क-बैटरी-अदला-बदली-अधिकारस्य उपयोगं कर्तुं शक्नुवन्ति ।

किं लेटाओ इत्यस्य अपि एतत् चार्जिंग् मॉडल् अस्ति ?

आम्‌,लेटाओ ऑटो इत्येतत् चार्जिंग् मॉडल् अपि अनन्तरं बैटरी प्रतिस्थापनार्थं उपयुज्यते ।