समाचारं

जिशी मोटर्स् इत्यनेन "मीडियासहकार्यस्य भुक्तिं कर्तुं वैक्यूम क्लीनरस्य उपयोगः" इति प्रतिक्रिया दत्ता: एषा वार्ता असत्यम् अस्ति, अन्यः कारकम्पनी एव ऋणं परिशोधयति स्म

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के आईटी हाउस्-समाचारस्य अनुसारं अन्तर्जाल-माध्यमेषु एकः अफवाः अस्ति यत् "जी शी ऑटोमोबाइल् इत्यनेन ऋणं न दास्यति, अतः मीडिया-सहकार्यस्य भुक्तिं प्रतिपूर्तिं कर्तुं वैक्यूम-क्लीनर्-इत्यस्य उपयोगं करोति यत् ते सहकार्यस्य भुक्तिं प्रतिपूर्तिं कर्तुं स्टोन् टेक्नोलॉजी कम्पनीद्वारा उत्पादितस्य वैक्यूम क्लीनरस्य समूहस्य उपयोगं कर्तुं आशां कुर्वन्ति।

यद्यपि वार्ता प्रत्यक्षतया जिशी ऑटोमोबाइलं न सूचयति स्म, यतः जिशी ऑटोमोबाइल तथा रोबोरोक् टेक्नोलॉजी कम्पनी एकस्यैव संस्थापकस्य अस्ति तथापि केचन स्वमाध्यमाः तस्य व्याख्यां कृतवन्तः यत् "जिशी ऑटोमोबाइल ऋणं परिशोधयितुं वैक्यूम क्लीनरस्य उपयोगं करोति" इति

जिशी ऑटो इत्यस्य आधिकारिककर्मचारिणः जिउपाई वित्तीय संवाददातृभ्यः एतस्य अफवाहस्य खण्डनं कृतवन्तः यत्,उपर्युक्तवार्तानां विषयवस्तु सर्वथा असत्यं वर्तते, अस्माभिः प्रासंगिकस्वमाध्यमेभ्यः स्पष्टीकरणार्थं पृष्टम्

जिशी ऑटोमोबाइलस्य कर्मचारिणः अवदन् यत् अस्तिअन्यः कारकम्पनी ऋणं परिशोधयितुं रोबोरोक् टेक्नोलॉजी इत्यस्य वैक्यूम क्लीनर् उत्पादानाम् उपयोगं करोति स्म, jishi automobile इत्यस्य सम्बद्धेन मीडियाकम्पनीया सह सहकारीसम्बन्धः नास्ति। कर्मचारी न प्रकटितवान् यत् एषा कः कारकम्पनी अस्ति।

it home तः टिप्पणी: जिशी ऑटोमोबाइलस्य मूलकम्पनी शङ्घाई लुओके इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संस्थापकौ बीजिंग स्टोन् सेन्चुरी टेक्नोलॉजी कम्पनी लिमिटेड् इत्येतयोः संस्थापकौ द्वौ अपि चाङ्ग जिंग् स्तः

चाङ्गजिङ्ग् इत्यनेन २०१४ तमे वर्षे स्टोन् टेक्नोलॉजी, २०२१ तमे वर्षे जिशी ऑटोमोबाइल इत्यस्य स्थापना कृता । सम्प्रति जिशी ऑटोमोबाइल इत्यनेन केवलं एकं मॉडलं जिशी ०१ इति विमोचितम्, यस्य निर्माणं बीजिंग ऑटोमोबाइल मैन्युफैक्चरिंग् कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति ।