समाचारं

सैम आल्टमैन् बुद्धियुगस्य कल्पनां करोति : गहनशिक्षणं कार्यं करोति, सुपरबुद्धिः च सहस्रदिनानां अन्तः प्रकटितुं शक्नोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“बुद्धिमान् युगस्य मार्गः कम्प्यूटिंग् शक्तिः, ऊर्जा, मानवीय इच्छा च प्रशस्तः अस्ति... वयं नित्यं विस्तारमाणं जगत् प्रति आगमिष्यामः।”
सैम अल्टमैन आईसी डेटा मानचित्र
२३ सितम्बर् दिनाङ्के स्थानीयसमये कृत्रिमबुद्धिविशालकायस्य ओपनएआइ इत्यस्य मुख्यकार्यकारी अधिकारी सैम आल्टमैन् "बुद्धिमान् युगम्" इति शीर्षकेण लेखने एवम् अवदत् ।
आल्टमैनस्य निर्णयः तत्सहचित्रे प्रतिबिम्बितः अस्ति : क्षितिजं प्रति एकः घुमावदारः मार्गः प्रसृतः, यस्य उभयतः रङ्गिणः क्षेत्राणि सन्ति, एकः जीवन्तं परिदृश्यम्। सः मन्यते यत् आगामिषु कतिपयेषु दशकेषु जनाः स्वपितृभ्यः मायावत् प्रतीयमानानि कार्याणि कर्तुं समर्थाः भविष्यन्ति "भविष्यत् एतावत् उज्ज्वलं भविष्यति यत् इदानीं कोऽपि तस्य वर्णनं कर्तुं न शक्नोति; बुद्धिमान् युगः इच्छायाः एकं विशिष्टं लक्षणम्।" विशालसमृद्धिः भवतु, तथा च यदा एतत् क्रमेण भविष्यति, तदा आश्चर्यजनकाः विजयाः, जलवायुस्य निश्चयः, अन्तरिक्ष-उपनिवेशानां स्थापना, सर्वान् भौतिकशास्त्राणां आविष्कारः च, अन्ते प्रायः अनन्त-बुद्ध्या प्रचुर-शक्त्या च सामान्याः भविष्यन्ति , महान् विचारान् जनयितुं क्षमता च तान् विचारान् कार्यान्वितुं वयं बहु किमपि कर्तुं शक्नुमः” इति ।
अल्टमैनस्य मतं यत् अद्यत्वे मनुष्याः अधिकं समर्थाः इति कारणं जीनपरिवर्तनस्य कारणेन न, अपितु तेषां लाभः सामाजिकसंरचनायाः लाभः भवति यत् कस्यापि एकस्य व्यक्तिस्य अपेक्षया बहु चतुरतरं सक्षमं च भवति एकस्मिन् अर्थे समाजः एव एकप्रकारस्य अस्ति उन्नतबुद्धेः । अस्माकं पूर्वजाः पूर्वजाः च महत्कार्यं कृतवन्तः, साधयन्ति च । ते मानवप्रगतेः मचौ योगदानं ददति यस्मात् वयं सर्वे लाभं प्राप्नुमः। एआइ जनान् कठिनसमस्यानां समाधानार्थं साधनानि दास्यति, अस्मान् "मचायाम्" नूतनान् स्तम्भान् योजयितुं साहाय्यं करिष्यति येषां समाधानं वयं स्वयमेव कर्तुं न शक्नुमः। मानवप्रगतेः च कथा निरन्तरं भविष्यति, अस्माकं वंशजाः च अस्माभिः न शक्यमाणानि कार्याणि कर्तुं समर्थाः भविष्यन्ति।
सः स्वीकृतवान् यत् एतत् लक्ष्यं रात्रौ एव न सिद्धं भविष्यति, परन्तु जनाः शीघ्रमेव एआइ-सहकार्यं कर्तुं शक्नुवन्ति, एआइ च अधिकानि कार्याणि सम्पादयितुं साहाय्यं कर्तुं शक्नोति अन्ते, सर्वेषां निजी एआइ-दलः भवितुम् अर्हति, यत्र दलं आभासीविशेषज्ञं भविष्यति; विभिन्नक्षेत्रेषु विशेषज्ञाः, प्रायः कल्पनीयं किमपि निर्मातुं मिलित्वा कार्यं कुर्वन्ति। बालकानां आभासी अध्यापकः भविष्यति यः कस्मिन् अपि विषये, कस्यापि भाषायां, कस्यापि वेगेन व्यक्तिगतं निर्देशं दातुं शक्नोति। उत्तमस्वास्थ्यसेवायाः उपलब्धिः, कल्पनीयं किमपि सॉफ्टवेयरं निर्मातुं क्षमता, इत्यादीनि च समाविष्टानि ।
एतैः नूतनैः सामर्थ्यैः वयं साझीकृतसमृद्धिं प्राप्तुं शक्नुमः यत् अद्यत्वे अकल्पनीयं इव भासते; समृद्धिः एव जनान् सुखी न करोति इति अनिवार्यम्, अनेके दुःखिताः धनिनः सन्ति, परन्तु वस्तुतः विश्वस्य जनानां जीवने सुधारं करिष्यति।"ओट्मैन् अवदत्।"
सः मन्यते यत् मानव-इतिहासं संकीर्णदृष्ट्या दृष्ट्वा, सहस्रवर्षेभ्यः वैज्ञानिक-आविष्कारस्य, प्रौद्योगिकी-प्रगतेः च अनन्तरं जनाः कथं वालुकां द्रवयितुं, केचन अशुद्धयः योजयित्वा, आश्चर्यजनक-सटीकतया, अत्यन्तं लघु-परिमाणेन च सङ्गणक-चिप्-रूपेण व्यवस्थापयितुं च चिन्तितवन्तः , तस्य माध्यमेन ऊर्जां चालयित्वा अन्ते वयं अधिकाधिकशक्तिशालिनः एआइ-प्रणालीं निर्मातुं शक्नुमः।"अद्यपर्यन्तं सर्वेषु इतिहासेषु एतत् महत्त्वपूर्णं तथ्यं भवितुम् अर्हति । सम्भवति यत् कतिपयेषु सहस्रदिनेषु अस्माकं सुपरइन्टेलिजेन्सं भविष्यति, अधिकं समयः भवितुं शक्नोति, परन्तु अहं निश्चयेन तत्र गमिष्यामः”。
समृद्धेः अग्रिमः कूर्दनः कथं प्राप्तव्यः इति विषये आल्टमैन् अवदत् यत् "गहनशिक्षणेन कार्यं कृतम्", अथवा "गहनशिक्षणेन कार्यं कृतम्, तथा च यथा यथा स्केलः विस्तारितः भवति तथा तथा प्रभावः उत्तमः उत्तमः भवति, अस्माभिः च अस्मिन् अधिकाधिकं निवेशः कृतः ." यावन्तः संसाधनाः सन्ति।"
सः अपि अवदत् यत् "मानवता एकं एल्गोरिदम् आविष्कृतवती यत् वास्तवतः, यथार्थतया किमपि दत्तांशवितरणं (अथवा अन्तर्निहितं 'नियमं' यत् किमपि दत्तांशवितरणं उत्पादयति) शिक्षितुं शक्नोति। आश्चर्यजनकसटीकतया,यथा यथा अधिकं कम्प्यूटिंगशक्तिः, दत्तांशः च उपलभ्यते तथा तथा जनानां कठिनसमस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति । मया ज्ञातं यत् एतस्य प्रश्नस्य विषये कियत् अपि समयं व्यतीतवान् तथापि अहं कदापि वास्तवतः न अवगच्छामि यत् एषः प्रश्नः कियत् महत्त्वपूर्णः अस्ति ।
अवश्यं सः अवदत् यत् अनेके विवरणानि सन्ति येषां इस्त्रीकरणं करणीयम्, परन्तु कस्मिन् अपि विशेषे आव्हाने लम्बितुं त्रुटिः भविष्यति। सः बोधितवान् यत् "गहनशिक्षणं कार्यं करोति शेषस्य समाधानं करिष्यामः। अग्रे किं भवितुम् अर्हति इति विषये बहु वक्तुं शक्नुमः, परन्तु मुख्यं विषयः अस्ति यत् एआइ यथा यथा स्केल भवति तथा तथा उत्तमं भविष्यति, एतेन परितः जनानां जीवने सार्थकं सुधारः भविष्यति जगत्” इति ।
अतः आल्टमैन् इत्यनेन अपि उक्तं यत् यदि भवान् इच्छति यत् यथासम्भवं अधिकाः जनाः एआइ-इत्यत्र निपुणतां प्राप्तुम् इच्छन्ति तर्हि कम्प्यूटिंग्-शक्ति-व्ययस्य न्यूनीकरणं कृत्वा प्रचुरं करणीयम् (एतत् बहु ऊर्जा-चिप्स्-इत्येतत् आवश्यकम्) यदि पर्याप्तं आधारभूतसंरचना न निर्मितं भवति तर्हि कृत्रिमबुद्धिः अतीव सीमितसंसाधनं भविष्यति, जनाः अस्य संसाधनस्य कृते युद्धं करिष्यन्ति, एआइ मुख्यतया धनिनां कृते साधनं भविष्यति
सः मन्यते यत् बुद्धिमान् युगस्य आगमनं एकः प्रमुखः विकासः अस्ति, अत्यन्तं जटिलानां, तीव्राणां च आव्हानानां सम्मुखीभवति । इयं सम्पूर्णतया सकारात्मककथा न भविष्यति, "किन्तु लाभः एतावत् महत् यत् अस्माकं पुरतः जोखिमानां निवारणं कथं कर्तव्यम् इति चिन्तयितुं वयं स्वस्य भविष्यस्य च ऋणी स्मः।
आल्टमैन् इत्यनेन उक्तं यत् अन्येषु प्रौद्योगिकीषु यथा दृश्यते तथा कृत्रिमबुद्धेः अपि दोषाः भविष्यन्ति, कृत्रिमबुद्धेः अधिकतमं लाभं प्राप्तुं तस्य हानिं न्यूनीकर्तुं च इतः परं प्रयत्नाः करणीयाः सन्ति यथा, सः अवदत् यत् एआइ आगामिषु कतिपयेषु वर्षेषु श्रमविपण्ये महत्त्वपूर्णं परिवर्तनं आनयिष्यति (उत्तम-अशुभयोः), परन्तु अधिकांशकार्यं अधिकांशजनानां चिन्तापेक्षया मन्दतरं परिवर्तनं भविष्यति, तथा च सः चिन्तितः नास्ति यत् जनाः निष्क्रियाः भविष्यन्ति इति। कर्तुं शक्यते (अद्यत्वे कार्याणि “वास्तविकाः कार्याणि” इव न दृश्यन्ते चेदपि),”मनुष्याणां परस्परं सृजनं शोषणं च कर्तुं सहजं इच्छा भवति, कृत्रिमबुद्धिः अस्मान् पूर्ववत् अस्माकं क्षमतां प्रवर्धयितुं शक्नोति । एकः समाजः इति नाम्ना वयं नित्यं विस्तारमाणं जगत् प्रति आगमिष्यामः यत्र पुनः सकारात्मक-योग-क्रीडायां ध्यानं दातुं शक्नुमः |(टिप्पणी: एकः क्रीडा यस्मिन् पक्षद्वयं लाभं प्राप्नुयात्)...अद्य वयं यत् बहवः कार्याणि कुर्मः तत् शतशः वर्षाणि पूर्वं जनानां कृते समयस्य अपव्ययः इव भासते स्म, परन्तु कोऽपि पश्चात् पश्यन् दीपप्रज्वालकः इति कामना न करिष्यति। यदि अद्यत्वे दीपप्रकाशकः जगत् द्रष्टुं शक्नोति तर्हि सः स्वस्य परितः समृद्धिं अकल्पनीयं प्राप्नुयात् । यदि च अद्यात् वर्षशतं यावत् शीघ्रं गन्तुं शक्नुमः तर्हि अस्माकं परितः समृद्धिः अकल्पनीया स्यात्” इति ।
द पेपर रिपोर्टर किन् शेङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया