समाचारं

याङ्ग लिवेई इत्यादयः बहवः एयरोस्पेस् विशेषज्ञाः हाङ्गझौ-नगरे एकत्रिताः भूत्वा नूतनं अन्तरिक्ष-अन्वेषणं उद्घाटितवन्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता सन मेइयान संवाददाता यांग कियान
अधुना एव झेजियांङ्ग-नगरस्य हाङ्गझौ-नगरे "द्वितीयः एयरोस्पेस्-चिकित्सासीमा-मञ्चः" सफलतया आयोजितः । अस्य मञ्चस्य मेजबानी चीन-अन्तरिक्षयात्री-अनुसन्धान-प्रशिक्षण-केन्द्रेण तथा च एयरोस्पेस्-चिकित्सायाः राष्ट्रिय-मुख्य-प्रयोगशालाद्वारा भवति, यस्य मेजबानी झेजियांग-विश्वविद्यालयेन, झेजियांग-विश्वविद्यालयस्य चिकित्साविद्यालयेन, झेजियांग-विश्वविद्यालयेन च एयरोस्पेस्-चिकित्सा-अनुसन्धान-केन्द्रेण क्रियते, तथा च, यौवन-विद्वानानां कार्यसमित्या सह-आयोजितः अस्ति झेजियांग विश्वविद्यालयस्य शैक्षणिकसमितिः।
साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
एयरोस्पेस् मेडिसिनस्य राष्ट्रियमुख्यप्रयोगशालायाः निदेशकः ली यिंगहुई, चीनस्य मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य उपमुख्यनिर्माता याङ्गलिवेई तथा चीनस्य प्रथमः अन्तरिक्षयात्री, चीनस्य मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य उपमुख्यनिर्माता डेङ्ग यिबिङ्ग्, झेजियांगप्रान्तीयस्वास्थ्यस्य उपनिदेशकः लिन् जी च चिकित्सामहाविद्यालयस्य पार्टीसमितेः अध्यक्षः सचिवश्च झेजियांगविश्वविद्यालयस्य उपनिदेशकः आयोगः, चीनस्य अन्तरिक्षयात्रीसंशोधनप्रशिक्षणकेन्द्रस्य निदेशकः चेन् ज़िन् च उद्घाटनसमारोहे भाषणं दत्तवन्तौ।
सम्मेलने देशस्य प्रमुखा आवश्यकताः जनानां जीवनस्य स्वास्थ्यस्य च आवश्यकताः निकटतया केन्द्रितः आसीत्, "एरोस्पेस् चिकित्सायाः स्वप्नानां निर्माणं मानवस्वास्थ्यस्य लाभः" इति विषयः, एयरोस्पेस् चिकित्सायाः अत्याधुनिकसिद्धान्तानां भविष्यविकासप्रवृत्तीनां च गहनविमर्शः, तथा मानवीय-अन्तरिक्ष-अन्वेषणे बुद्धिः, बलं च योगदानं दत्तवान् ।
झेजियांग विश्वविद्यालयस्य पार्टीसमितेः सचिवः रेन् शाओबो, चीनस्य मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य उपमुख्यनिर्माता याङ्ग लिवेई, डेङ्ग यिबिङ्ग् च, चीनस्य अन्तरिक्षयात्रीसंशोधनप्रशिक्षणकेन्द्रस्य निदेशकः चेन् ज़िन् इत्यादयः संयुक्तरूपेण प्रमुखविकासानां चयनप्रक्रियायाः घोषणां कृतवन्तः वायु-अन्तरिक्ष-चिकित्सा-प्रयोग-क्षेत्रे ।
साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
अयं सम्मेलनः आशास्ति यत् शैक्षणिकसहकारिभ्यः मानवयुक्त-अन्तरिक्ष-उड्डयनस्य, एयरोस्पेस्-चिकित्सा-विकासस्य, स्वास्थ्य-इञ्जिनीयरिङ्गस्य च सीमानां कृते शैक्षणिक-विनिमय-मञ्चं प्रदातुं, उच्च-स्तरस्य, व्यापक-व्याप्तेः, गहन-स्तरस्य च प्रमुख-राष्ट्रीय-परियोजनानां आवश्यकतां अवगन्तुं, अवगन्तुं च, तथा च मानवयुक्तं अन्तरिक्ष-उड्डयनं च अन्तरिक्ष-चिकित्सां च साझां कुर्वन्ति ।
सम्मेलने एकं मुख्यस्थलं तथा च समानान्तर-उपस्थलद्वयं स्थापितं भविष्यति, येषु अन्तरिक्षस्थानक-एरोस्पेस्-चिकित्सा-प्रयोगानाम्, बहुविषयक-पार-एकीकरणस्य, जीवन-विज्ञानस्य अत्याधुनिक-प्रगतिः, नवीन-प्रौद्योगिकी च, नवीन-चुनौत्य-क्षेत्रे नूतन-विकासाः,... अलौकिकजीवनस्य नूतनाः अवसराः, मानवयुक्तानां मानवानाम् भविष्यस्य विषये चर्चां कर्तुं अन्ये क्षेत्राणि च चन्द्रारोहण इत्यादिषु गहनेषु अन्तरिक्ष-अन्वेषण-मिशनेषु अन्तरिक्षयात्रिकाणां अलौकिक-जीवनं कथं सुनिश्चितं कर्तव्यम्, तथा च अलौकिक-जीवनस्य कृते मनुष्याणां समक्षं विद्यमानाः विशालाः आव्हानाः कथं पारयितुं शक्यन्ते इति .
चीनीयचिकित्साविज्ञान-अकादमीयाः शिक्षाविदः वाङ्ग चेन्, झेजियांग-विश्वविद्यालयस्य वास्तु-इञ्जिनीयरिङ्ग-विद्यालयस्य शिक्षाविदः चेन् युन्मिन्, झेजियांग-विश्वविद्यालयस्य चिकित्साविद्यालयस्य शिक्षाविदः हुआङ्ग-हेफेङ्गः च विशेषभाषणेन मञ्चं नूतनं ऊर्ध्वतां प्राप्तवान् “स्वास्थ्यस्य चतुर्थः आवश्यकाः: पर्यावरणस्वास्थ्यम्” इति विषये शिक्षाविदः वाङ्ग चेन् इत्यस्य प्रतिवेदने एयरोस्पेस् वातावरणे स्वास्थ्यविषयेषु चिन्तनार्थं नूतनः दृष्टिकोणः प्रदत्तः; शोधस्य आकर्षणेन एयरोस्पेस् चिकित्साशास्त्रस्य अन्यविषयाणां च एकीकरणस्य विकासस्य च दिशां सूचितवती अस्ति शिक्षाविदः हुआङ्ग हेफेङ्गः "पर्यावरणं जनसंख्यास्वास्थ्यं च" इति विषये एयरोस्पेस् चिकित्सासंशोधकानां कृते सैद्धान्तिकसमर्थनस्य, शोधविचारानाञ्च धनं प्रदत्तवान्
अस्मिन् मञ्चे सावधानीपूर्वकं युवामञ्चः स्थापितः, यस्मिन् चिकित्साविद्यालयेभ्यः ३०० तः अधिकाः स्नातकस्नातकछात्राः सक्रियरूपेण भागं ग्रहीतुं सफलतया आकर्षिताः एतेषां युवानां छात्राणां कृते अन्तरविषयचिन्तनस्य सहकार्यकौशलस्य च संवर्धनार्थं अयं गोलमेजमञ्चः महत्त्वपूर्णां भूमिकां निर्वहति। छात्राः एयरोस्पेस् चिकित्साक्षेत्रे शीर्षविशेषज्ञैः सह निकटतया व्यक्तिगततया च उत्तिष्ठन्ति, अस्मिन् क्षेत्रे अत्यन्तं अत्याधुनिकसंशोधनपरिणामानां गहनबोधं प्राप्नुवन्ति। एतेन अनुभवेन तेषां भविष्यस्य शैक्षणिकविकासस्य, करियरनियोजनस्य च असीमितसंभावनाभिः परिपूर्णाः नूतनाः अवसराः सृज्यन्ते ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया