समाचारं

क्वालकॉम् इत्यनेन इन्टेल् इत्यस्य अधिग्रहणस्य चर्चा अस्ति, सर्वे पक्षाः अपि अस्य घटनायाः प्रगतेः विषये निकटतया ध्यानं ददति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्वालकॉम् इत्यनेन इन्टेल् इत्यस्य अधिग्रहणस्य चर्चा अस्ति, सर्वे पक्षाः अपि अस्य घटनायाः प्रगतेः विषये निकटतया ध्यानं ददति
अस्मिन् गतसप्ताहस्य समाप्तेः अमेरिकनचिप्-विशालकायः क्वालकॉम्-कम्पनी इदानीं विपत्तौ स्थितस्य अन्यस्य चिप्-विशालकायस्य इन्टेल्-इत्यस्य अधिग्रहणस्य योजनां कृतवती इति वार्ता सम्पूर्णस्य उद्योगस्य विस्फोटं कृतवती प्रासंगिकवार्ता प्रथमवारं गतशुक्रवासरे वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​सूचना अभवत्, तथा च इन्टेल्-संस्थायाः शेयर-मूल्यं तत्क्षणमेव पुनः उत्थापितं, गतशुक्रवासरे अमेरिकी-शेयर-समापनपर्यन्तं ८% कूर्दितवान् वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत् क्वाल्कॉम् इत्यनेन अद्यैव इन्टेल् इत्यस्य अधिग्रहणस्य अभिप्रायः कृतः । परन्तु पश्चात् फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​ज्ञातं यत् क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणं अन्तिमरूपेण निर्धारितं न जातम्, क्वालकॉम् इत्यनेन इन्टेल् इत्यस्य अधिग्रहणस्य अभिप्रायः कदापि “आधिकारिकरूपेण” न प्रकटितः
अधिग्रहणं कियत् सम्भवम् ?
वर्षस्य आरम्भात् एव इन्टेल्-शेयरेषु ५०% न्यूनता अभवत्, येन कम्पनी सम्भाव्य-अधिग्रहणकर्तृभ्यः जोखिमैः, शत्रु-शेयरधारकैः धमकीभिः च ग्रस्ता अस्ति
बहुविधवित्तीयमाध्यमेषु इन्टेल् इत्यस्य वर्तमानविपण्यमूल्यं ९३ अरब अमेरिकीडॉलर् यावत् भवति इति ज्ञापितम् । यदि क्वालकॉम् यथार्थतया इन्टेल् इत्यस्य अधिग्रहणं करोति तर्हि एषः सौदाः माइक्रोसॉफ्ट् इत्यस्य अमेरिकन गेम कम्पनी एक्टिविजन ब्लिजार्ड इत्यस्य ६९ अरब डॉलरस्य अधिग्रहणं अतिक्रम्य प्रौद्योगिकी उद्योगस्य इतिहासे बृहत्तमः अधिग्रहणः भविष्यति इति अपेक्षा अस्ति। फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं सूत्रेषु ज्ञातं यत् इन्टेल् गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले इत्येतयोः सह क्वालकॉम् इत्यस्य अधिग्रहणस्य अभिप्रायस्य मूल्याङ्कनं कुर्वन् अस्ति । केचन स्रोताः अपि अवदन् यत् इन्टेल् खलु विभिन्नानां सम्पत्तिविक्रयविकल्पानां विषये विचारं कुर्वन् अस्ति, तथा च क्वालकॉम् इत्यनेन इन्टेल् इत्यस्य अन्तर्गतं अनेकाः भिन्नाः सम्पत्तिः अधिग्रहणं कर्तुं विचार्य समग्ररूपेण इन्टेल् इत्यस्य अधिग्रहणस्य विचारः प्रज्वलितः वर्तमानकाले १८८ अरब अमेरिकीडॉलर्-रूप्यकाणां विपण्यमूल्यं क्वालकॉम्-कम्पनी इन्टेल्-विरुद्धं स्वस्य अग्रिम-रणनीत्याः मूल्याङ्कनार्थं एवरकोर्-निवेशबैङ्केन सह कार्यं कुर्वन् अस्ति इति कथ्यते
इन्टेल् इत्यनेन जर्मनीदेशस्य मैग्डेबर्ग्-नगरे स्वस्य स्थले चित्रितं कारखाननिर्माणस्य स्थगनस्य घोषणा कृता । (दृश्य चीन) २.
अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य विश्लेषणं मन्यते यत् क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणे महतीः आव्हानाः भविष्यन्ति। प्रथमं विलयस्य अधिग्रहणस्य च कृते महतीं पूंजी आवश्यकी भवति, परन्तु क्वालकॉम् इत्यनेन अद्यापि विलयस्य अधिग्रहणस्य च वित्तपोषणस्य स्रोतः न प्रकाशितः परन्तु क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणस्य सम्मुखे सर्वाधिकं आव्हानं न्यासविरोधी नियामकानाम् आगमिष्यति । २०१७ तमे वर्षे चिप्-विशालकायः ब्रॉडकॉम् इत्यनेन क्वालकॉम् इत्यस्य अधिग्रहणस्य प्रयासः कृतः, परन्तु तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः २०१८ तमे वर्षे राष्ट्रियसुरक्षायाः आधारेण एतत् सौदान् अवरुद्धवान् । एक्सिओस् इत्यनेन अपि भविष्यवाणी कृता यत् एकदा क्वालकॉम् इत्यनेन इन्टेल् इत्यस्य अधिग्रहणप्रक्रियायाः आधिकारिकरूपेण आरम्भः कृतः तदा अयं व्यवहारः अवश्यमेव अस्मिन् वर्षे नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनानन्तरं कार्यभारं गृह्णन्तस्य नूतनस्य राष्ट्रपतिस्य मेजस्य उपरि महत्त्वपूर्णः न्यासविरोधी प्रकरणः भविष्यति।
यथा इन्टेल् इत्यस्य सम्भाव्यस्य अधिग्रहणस्य वार्ता प्रसृता आसीत्, तथैव ब्लूमबर्ग् इत्यनेन २२ तमे दिनाङ्के स्रोतांशानाम् उद्धृत्य उक्तं यत् अपोलो ग्लोबल मैनेजमेण्ट् इत्यनेन इन्टेल् इत्यस्मिन् निवेशस्य प्रस्तावः कृतः, निवेशस्य परिमाणं च ५ अरब अमेरिकी डॉलरपर्यन्तं भवितुम् अर्हति केचन माध्यमाः एतस्य कदमस्य व्याख्यां इन्टेल्-संस्थायाः "परिवर्तनस्य" विश्वासस्य मतदानम् इति कृतवन्तः ।
कथं “अधिपतिः” अधिग्रहणलक्ष्यं जातः
यद्यपि अफवाः न पुष्टाः तथापि इन्टेल्-संस्थायाः दुर्दशा वास्तविकी अस्ति । एकदा इन्टेल् विश्वस्य शीर्षस्थः चिप्-कम्पनी आसीत्, परन्तु अन्तिमेषु वर्षेषु विशेषतः कृत्रिमबुद्धेः (ai) युगे क्रमेण एनवीडिया-संस्थायाः पृष्ठतः त्यक्तः अभवत्
एकदा रायटर्-पत्रिकायाः ​​कृते प्रकाशितं यत् इन्टेल्-संस्थायाः कृत्रिम-बुद्धि-स्पर्धायां अग्रणीत्वं प्राप्तुं आशा आसीत्, परन्तु स्वेच्छया तत् अवसरं त्यक्तवान् । सूत्रैः एतत् वार्ता भग्नं यत् इन्टेल् इत्यस्य सम्पर्कः ओपनएआइ इत्यनेन सह अस्ति, यत् अधुना एव स्थापितं तत्कालीनम् अल्पज्ञातं च, सप्तवर्षपूर्वं द्वयोः पक्षयोः ओपनएआइ इत्यस्य १५% इक्विटी इत्यस्य क्रयणस्य विषये कतिपयान् मासान् यावत् वार्ता अभवत् अरबं नगदं भवति। अन्ततः इन्टेल् इत्यनेन एतत् सौदान्तरं त्यक्तुं निर्णयः कृतः यत् तदानीन्तनः इन्टेल्-संस्थायाः मुख्यकार्यकारी स्वान् इत्यस्य मतं आसीत् यत् अल्पकालीनरूपेण कृत्रिम-बुद्धि-माडलं विपण्यां आनेतुं कठिनं भविष्यति, निवेशस्य प्रतिफलं प्राप्तुं कठिनं भविष्यति इति
इन्टेल्-कार्यकारिणः उद्योगविशेषज्ञाः च साक्षात्कारेषु अवदन् यत् ओपनएआइ-सहकार्यं त्यक्तुं इन्टेल्-संस्थायाः "रणनीतिक-दुर्भाग्यम्" अस्ति, वर्षेषु "रणनीतिक-दुर्भाग्यस्य" श्रृङ्खलायाम् अपि पीसी-युगस्य शीर्ष-कम्पनी-इण्टेल्-इत्यस्य संघर्षः अभवत् कृत्रिमबुद्धियुगम् . वालस्ट्रीट् जर्नल् इत्यनेन सूचितं यत् कृत्रिमबुद्धेः उल्लासस्य आगमनात् पूर्वं इन्टेल् इत्यस्य चिप् निर्माणे वस्तुतः केचन विघ्नाः अभवन्
अस्मिन् वर्षे द्वितीयत्रिमासे इन्टेल्-संस्थायाः १.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां महती हानिः अभवत् । इन्टेल् इत्यस्य पूर्वमण्डलस्य सदस्यः रायटर् इत्यस्मै अवदत् यत् कम्पनीद्वारा कृताः उपायाः पर्याप्ताः न सन्ति, अतः अतीव विलम्बेन आगतः।
उद्योगं आघातं कुर्वन्तु
सर्वे पक्षाः अपि अस्य सम्भाव्यविलयस्य उद्योगे प्रभावस्य निकटतया ध्यानं ददति, पूर्वमेव अध्ययनं च कुर्वन्ति। अमेरिकनव्यापारमाध्यमेन फास्ट् कम्पनी इत्यनेन २१ तमे दिनाङ्के विश्लेषणं कृतम् यत् वर्तमानकाले मोबाईल-फोन-चिप्स्-विषये विशेषज्ञतां प्राप्तस्य क्वालकॉम्-संस्थायाः स्वव्यापारस्य विविधतां कर्तुं आवश्यकम् अस्ति इन्टेल्-इत्यस्य अधिग्रहणेन तत्क्षणमेव सः बृहत्तमः पीसी-सर्वर-प्रोसेसर-निर्माता भविष्यति, तस्य च चिप्स्-इत्यस्य प्राप्तिः भविष्यति कदापि न आसीत्। अस्य कारणात् ताइवानदेशः अस्य सम्भाव्यस्य अधिग्रहणस्य विषये निकटतया ध्यानं ददाति ।
परन्तु ताइवानस्य "आर्थिक दैनिक" इत्यस्य मतं यत् क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणं करोति चेदपि tsmc इत्यस्मै विमोचितं चिप्-आदेशं पुनः न प्राप्स्यति, यतः इन्टेल् इत्यस्य प्रौद्योगिकी, उपज-दरः च tsmc इत्यस्मात् दूरं न्यूनः अस्ति, अतः अधिग्रहणस्य tsmc इत्यस्य उपरि अल्पः प्रभावः भविष्यति फास्ट् कम्पनी इत्यनेन इदमपि दर्शितं यत् यद्यपि क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणेन महती चिप् कम्पनी निर्मास्यति तथापि कृत्रिमबुद्धिचिप्स् इत्यस्य अग्रणीं एन्विडिया इत्यस्मै तान्त्रिकदृष्ट्या आव्हानं कर्तुं द्वयोः कम्पनीयोः कृते अद्यापि कठिनं भविष्यति
फास्ट कम्पनी इत्यनेन उक्तं यत् तथाकथितस्य "एज ए.आइ. प्रौद्योगिक्याः" विकासस्य सन्दर्भे क्वालकॉम् इत्यनेन एनवीडिया इत्यस्य पराजयः कर्तुं स्थानीयमोबाइलयन्त्रेषु कृत्रिमबुद्धिप्रौद्योगिकीम् परिनियोजितुं अवसरः दृष्टः, यस्मिन् मोबाईल आर्टिफिशियल इन्टेलिजेन्स चिप् प्रौद्योगिकी नास्ति। चिप् पैकेजिंग् क्षेत्रे इन्टेल् इत्यस्य दृढक्षमता अस्ति, यत् क्वालकॉम इत्यस्य अधिकशक्तिशालिनः मोबाईल् आर्टिफिशियल इन्टेलिजेन्स चिप्स् निर्मातुं साहाय्यं कर्तुं शक्नोति।
(स्रोतः : वैश्विकसंजालम्)
प्रतिवेदन/प्रतिक्रिया