समाचारं

कौलिन् पर्वतस्य पुनः प्राप्तिः : चीन-वियतनाम-सीमायां अन्यः स्पर्धा विजयः च

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९७९ तमे वर्षे वियतनामविरुद्धस्य प्रतिआक्रमणस्य समाप्तेः अनन्तरं वियतनाम-सेना "शत-किलोमीटर्-अन्तरे प्रतिद्वन्द्वस्य आक्रमण-दुर्गाणां नाशं करिष्यामि" इति धमकीम् अयच्छत्, अस्माकं सेनायाः विरुद्धं प्रति-आक्रमणं कर्तुं च धमकीम् अयच्छत् अतः गुआङ्ग्क्सीतः युन्नानपर्यन्तं सहस्रमाइलपर्यन्तं सीमारेखायां वियतनामसेना सीमासवारीबिन्दुक्षेत्रस्य पर्याप्तदीर्घतां नियन्त्रयति स्म । ते अत्र दुर्गाणि निर्मितवन्तः, सैनिकदलानि निर्मितवन्तः, अस्माकं देशे बन्दुकं तोपं च प्रहारितवन्तः, एजेण्ट्-जनाः च प्रविष्टुं प्रेषितवन्तः । अस्माकं सेना इतः परं न सहितुं शक्नोति स्म, १९८१ तमे वर्षे आत्मरक्षायाः प्रतिहत्याम् अकरोत् ।फाका पर्वतस्य अतिरिक्तं तेषां आक्रमणं अन्यः कौलिन् पर्वतः आसीत्

कुओलिन् पर्वतः युन्नान्-प्रान्तस्य वेन्शान्-प्रान्तस्य दक्षिणदिशि मेङ्गडोङ्ग-क्षेत्रे स्थितः अस्ति १६८२.३ उच्चभूमिभिः सह १५७४.७ उच्चभूमिभिः सह सम्बद्धं कर्तुं प्राकृतिकं बाधकं इव अस्ति, महत्त्वपूर्णं सीमां सवारीबिन्दुं च निर्माति । अत्रत्याः पर्वताः उष्ट्राः, भयानकाः च सन्ति, येषु तीक्ष्णसानुः, संकीर्णाः मार्गाः, संक्रान्ताः खातयः, सघनकृमिः च सन्ति । काउ लाम् पर्वतस्य पश्चिमदिशि चीनदेशस्य शाङ्ग काउ लाम् इति क्षेत्रं, पूर्वदिशि च वियतनामदेशस्य हा गिआङ्ग् क्षेत्रम् अस्ति । कुओलिन् पर्वतं कब्जयित्वा उत्तरदिशि चीनस्य मार्गाः, ग्रामाः, प्रमुखाः परिवहनबन्दरगाहाः च द्रष्टुं शक्यन्ते; .

मूलतः पञ्चवंशानां दशराज्यानां च कालखण्डे वियतनामदेशः मध्यमैदानीवंशात् विच्छिन्नः अभवत् तदा आरभ्य चीन-वियतनामसीमायाः मुख्यशरीरस्य निर्माणं जातम् आसीत् चीन-फ्रांस्-युद्धस्य अनन्तरं फ्रान्स्-देशः वियतनाम-देशस्य नूतनः अधिपत्यः अभवत्, चीन-फ्रांस्-देशः च आधुनिक-अन्तर्राष्ट्रीय-प्रथानां अनुरूपं सीमां निर्धारयितुं आरब्धवन्तौ योङ्गझेङ्ग-काले सम्राट् योङ्गझेङ्ग् इत्यनेन अन्नानस्य "आजीवनं आज्ञापालनस्य" कारणेन वियतनाम-देशाय एतत् क्षेत्रं प्रदत्तम् अतः यदा किङ्ग्-वंशस्य अन्ते सीमायाः सर्वेक्षणं कृतम् तदा अयं क्षेत्रः वियतनाम-देशे अपि समाविष्टः परन्तु स्थानीयाः मियाओ-जनाः चीन-देशस्य कृते आकांक्षन्ति स्म, पीढयः यावत् प्रतिरोधं कुर्वन्ति स्म यत्र कुलिन् पर्वतः आसीत् तत्र क्षेत्रं उर्वरम् आसीत्, अतः तेषां निर्माणं वाइसानमेङ्ग् (अद्यतनस्य उत्तरदिशि वियतनामदेशस्य लाइझोउ तथा फेन्टु क्षेत्रम्) दूरस्थं, प्रबन्धनं च कठिनम् आसीत्, अतः तत् फ्रान्सस्य अनुरोधं स्वीकृतवान् १८९५ तमे वर्षे चीन-फ्रांस्-देशयोः "सीमा-कार्याणां नवीकरणस्य अतिरिक्त-अध्यायः" इति हस्ताक्षरं कृतवन्तौ, मेङ्गटोङ्ग्-शाङ्गकौलिन्-क्षेत्राणि च चीन-देशस्य आलिंगने पुनः आगतानि

फ्रांसीसीनां अमेरिकनजनानाञ्च निष्कासनं कृतवान् वियतनामदेशः स्वतन्त्रतां पुनः प्राप्तवान् सम्भवतः तस्य उपनिवेशः बहुकालं यावत् अभवत् अपितु पूर्वोपनिवेशकानां क्षेत्रं प्रभावक्षेत्रं च वियतनामदेशेन उत्तराधिकारः भवेत् इति तेषां मतम् आसीत् । यद्यपि १९७९ तमे वर्षे पाठः पाठितः तथापि वियतनामदेशस्य दीर्घस्मृतिः नास्ति, चीनदेशं च अद्यापि उत्तेजयति ।

तस्मिन् समये वियतनामसेनायाः ३१३ तमे विभागस्य १४ तमे रेजिमेण्टस्य ९ तमे बटालियन् कूलिन् पर्वतस्य आक्रमणं कृत्वा कब्जां कृतवान् यद्यपि एतत् ३१३ तमे विभागं दीर्घकालं यावत् न स्थापितं तथापि उत्तरवियतनामस्य द्वितीयसैन्यक्षेत्रस्य मुख्यबलम् आसीत् . विभागस्य १४ रेजिमेण्ट् मेङ्गडोङ्ग् इत्यत्र वनक्षेत्रे नियोजितः आसीत् तस्य ९ बटालियनः मुख्यशिखरे परितः उच्चभूमिषु च सुरङ्गानाम्, बङ्कराणां, खातानां, बङ्कराणां च क्रिसक्रॉस् निर्मितवान्, येन विविधप्रकाशेन सह समर्थन-बिन्दु-रङ्ग-रक्षणं निर्मितम् भारी उपकरणानि एकं कठोरं अग्निशक्तिप्रणालीं निर्मान्ति यत् प्रकाशं अन्धकारं च संयोजयति, उपरि अधः च संयोजयति, अन्तः बहिश्च संयोजयति, अग्रे पार्श्वे च पारयति अस्य स्थानस्य अग्रभागे वियतनामीसेना अपि बहूनां भूमिबाणानां स्थापनां कृतवती, पश्चिमदिशि स्थितेषु सप्तसु लघुउच्चभूमिषु च वियतनामीसेना शतशः दुर्गाणि निर्मितवती, वायु-आक्रमण-आश्रय-स्थानानि अपि स्थापितानि स्थाने, दीर्घकालं यावत् धारयितुं प्रयत्नरूपेण च बहुसंख्याकाः शस्त्राणि सञ्चितानि आसन् ।

यदि बालकः अवज्ञां करोति तर्हि बट् प्रहारं कर्तव्यम्।

१९८० तमे वर्षे डिसेम्बर्-मासे कुन्मिङ्ग्-सैन्य-प्रदेशः "चीन-वियतनाम-सीमा-विषये सीमासङ्घर्षे पहलं कर्तुं" इति केन्द्रीयसैन्य-आयोगस्य निर्देशानुसारं कौलिन्-पर्वते वियतनाम-सैन्य-दुर्गं उत्थापयितुं सैन्य-कार्याणि कर्तुं निश्चयं कृतवान् क्षेत्र। १९८१ तमे वर्षे जनवरीमासे २७ दिनाङ्के कुओलिन्-पर्वतस्य पूर्वदिशि स्थितानां वियतनामी-दुर्गाणां उन्मूलनार्थं आधिकारिकतया आदेशः जारीकृतः of faka mountain in guangxi आरब्धम् ।

युद्धस्य सफलतां सुनिश्चित्य कुन्मिङ्ग् सैन्यक्षेत्रं १४ सेना च क्रमशः ४२ तमे विभागे बहूनां युद्धसेनाः योजयित्वा बलस्य अग्निशक्तेः च निरपेक्षं लाभं निर्मितवन्तः शत्रुस्थितेः, भूभागस्य च आधारेण १२६ तमे मुख्याक्रमणरेजिमेण्टस्य सेनापतिना कुओलिन् पर्वतस्य मुख्यशिखरं १७०५.२ उच्चभूमिं च समीपस्थं १६८२.३ उच्चभूमिं च आक्रमणं कर्तुं स्वसैनिकं केन्द्रीकृत्य ततः आक्रमणस्य सफलानन्तरं १५७४.७ उच्चभूमिं आक्रमणं कर्तुं निश्चयं कृतवान् सर्वं गृहीतं कृत्वा वरिष्ठानां आवश्यकतानुसारं एकमासपर्यन्तं पदं धारयिष्यति, ततः पदं सीमारक्षकाणां कृते रक्षणार्थं समर्पितं भविष्यति

१९८१ तमे वर्षे मेमासस्य ६ दिनाङ्के रात्रौ ८:२० वादने युद्धे भागं गृहीतवान् प्रथमः स्तरः रात्रौ आच्छादनस्य लाभं गृहीत्वा गुप्तरूपेण बहुमार्गेण कुलिन्शानयुद्धक्षेत्रस्य अग्रभागं प्रति अगच्छत् अष्टघण्टापर्यन्तं मार्गं कृत्वा ते मे ७ दिनाङ्के प्रातःकाले आक्रामकप्रारम्भस्थानं प्राप्तवन्तः, ततः द्वौ घण्टाभ्यः अधिकं यावत् वियतनामसेनायाः नेत्रयोः अधः निगूढाः अभवन्

मे ७ दिनाङ्के प्रातः ६:३० वादने यदा युद्धक्षेत्रं आच्छादयन् प्रातःकाले नीहारः अधुना एव विसर्जितः आसीत् तदा ४२ तमे विभागस्य अग्रे सेनापतिः तत्क्षणमेव काओलिन् पर्वतस्य तोपबमप्रहारस्य आदेशं दत्तवान् मिश्रिततोपसमूहेन कौ लिन् पर्वतस्य उच्चभूमिषु वियतनामीसेनास्थानानि १५ निमेषेभ्यः अनन्तरं तोपस्य अग्निः विस्तारितः, प्रत्येकं यूनिट् आक्रमणं कर्तुं आरब्धवान् अष्टघण्टानां रक्तरंजितयुद्धस्य अनन्तरं १२६ तमे रेजिमेण्ट् इत्यनेन कौलिन् पर्वतस्य मुख्यशिखरं, १६८२.३ उच्चभूमिः, परितः स्थिताः अनेकाः लघुउच्चभूमिः च सफलतया पुनः गृहीताः, १७० वियतनामीसैनिकाः मारिताः, शस्त्राणां गोलाबारूदानां च समूहः जप्तवान्

परन्तु कठिनभूभागस्य, सघनवने च कारणात् १५७४.७ उच्चभूमिः मुख्यशिखरात् दूरं १६८२.३ च आसीत्, अस्माकं सेनायाः रसदप्रदायक्षमता च तस्मिन् समये अपर्याप्तम् आसीत्, न केवलं अन्यस्य आक्रमणस्य रसदसमर्थनं पूर्णं कर्तुं कठिनम् आसीत् परन्तु अर्जितेषु उच्चभूमिषु खादनपानमपि कष्टं स्यात्। अतः रेजिमेण्ट्-सेनापतिः तृतीय-दलस्य युद्ध-मिशनं स्थगयित्वा पुनः युद्धस्य अवसरं चिनोति स्म ।

तदनन्तरं दशदिनेषु वा कुलिन्शान्-क्षेत्रे प्रचण्डवृष्टिः अभवत्, तस्मात् स्थानेषु दुर्गाणां, बङ्कर-पतनस्य च नित्यं जलप्लावनम् अभवत् सैन्यदलस्य १२६ रेजिमेण्टस्य अधिकारिणां सैनिकानां च प्रायः एकमेव भोजनं भवति स्म, एतत् भोजनं पर्वतस्य पादे एव कृत्वा ततः पर्वतस्य उपरि प्रेषयितुं भवति स्म जलं पिबितुं भवद्भिः स्थलबाणानां उपरि पदानि स्थापयितुं, कतिपयानि माइलदूरे स्थितात् खाते जलं आनयितुं, ततः जलपुटं स्थानं प्रति नेतुम्, एकघण्टायाः अधिकस्य गोलयात्रायाः जोखिमं साहसं कर्तव्यम्

कठोरः मौसमः, तनावपूर्णः युद्धक्षेत्रस्य वातावरणं, उष्णदिवसः, शीतलतापमानः, निद्रायाः अभावः च अनेकेषां अधिकारिणां सैनिकानाञ्च शारीरिकसुष्ठुतायां न्यूनतां प्राप्य अधिकं रोगाक्रान्ताः अभवन्, यस्य परिणामेण गम्भीरः अयुद्धात्मकः क्षयः भवति, यस्य प्रसारस्य सम्भावना वर्तते

मे २२ दिनाङ्कपर्यन्तं एव अन्ततः मौसमः सुधरति स्म, ४२ तमे विभागेन १५७४.७ उच्चभूमिः तस्य परिसरे च आक्रमणं निरन्तरं कर्तुं स्वसैनिकानाम् आयोजनं कृतम् कुओलिन् पर्वतस्य सर्वाणि उच्चभूमिः पुनः प्राप्तवती ।

परन्तु वियतनामः पराजयं सहजतया न स्वीकुर्यात् यद्यपि कूलिन् पर्वतः नष्टः अस्ति तथापि उत्तरवियतनामस्य द्वितीयसैन्यमण्डलस्य मुख्यबलम् अद्यापि तत्रैव अस्ति, वियतनामसेना च प्रतिहत्यायाः सज्जतां कर्तुं आरब्धा अस्ति!