समाचारं

अत्यन्तं सुन्दरः समयः स्वतन्त्रतया बहिः आगच्छति theory2024 शरदः शीतकालः च नूतनः उत्पादः प्रक्षेपणसम्मेलनः आरभ्यते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिद्धान्तः सार्थकं वस्त्रं निर्मातुं प्रतिबद्धः अस्ति यत् जीवनशैलीं वर्धयति इति न्यूयॉर्कस्य ब्राण्ड् इति नाम्ना सिद्धान्तः सर्वदा प्रत्येकस्य ऋतुस्य शैलीविचारैः सह नूतनशैलीप्रस्तावान् निर्माति। अद्य थ्योरी इत्यस्य २०२४ तमस्य वर्षस्य शरदऋतु-शीतकालस्य नूतन-उत्पाद-प्रक्षेपण-सम्मेलनस्य आरम्भः बीजिंग-नगरस्य गुओमाओ-मॉल-स्थले प्रसिद्धः निर्देशकः अभिनेता च मैजी, थ्योरी-ब्राण्डस्य मुख्य-सञ्चालन-अधिकारी श्री कोजी तत्सुमी, गुओमाओ-नगरस्य वरिष्ठ-कार्यकारी च स्थले आगतवन्तः नूतन उत्पादस्य प्रक्षेपणात् बहिः। सिद्धान्तः अतिथिभिः मित्रैः च सह हस्तं मिलित्वा फैशनस्य "सीमारेखा" अन्वेषयति, शान्तविलासितायाः नगरीयसौन्दर्यशास्त्रं मूर्तरूपं ददाति, तथा च प्रत्येकस्य धारकस्य कृते स्वतन्त्रतायाः स्थितिं निर्मातुं सिद्धान्तस्य २०२४ शरद-शीतकाल-श्रृङ्खलायाः उपयोगं करोति

नूतनफैशनयात्रायां ध्यानं दत्त्वा एकत्र उत्तमं समयं निर्मायताम्

सिद्धान्तः सुसंगतं ब्राण्ड्-सौन्दर्यशास्त्रं निरन्तरं करोति, नगरीय-आधुनिक-फैशनस्य सजीवरूपेण व्याख्यां करोति, आधुनिक-फैशनस्य अवान्ट-गार्डे-बनावटस्य व्याख्यां च करोति । थ्योरी इत्यस्य २०२४ तमे वर्षे शरद-शीतकालीन-नव-उत्पाद-प्रक्षेपण-सम्मेलने निर्देशिका माई-जी-इत्यनेन थ्योरी-इत्यस्य नूतन-सीजन-वस्तूनि धारयित्वा प्रेक्षकैः सह संवादं कर्तुं मञ्चे आश्चर्यजनकं उपस्थितिः कृता न केवलं सा थ्योरी इत्यस्य २०२४ तमस्य वर्षस्य शरद-शीतकाल-श्रृङ्खलायाः फैशन-हाइलाइट्-विषयान् साझां कृतवती, अपितु थ्योरी-इत्यस्य प्रति स्वस्य निश्छल-प्रेमम् अपि प्रकटितवती । कल्पयतु यत् अस्य नूतनस्य उत्पादस्य परिधानप्रेरणायाः उपयोगं कृत्वा अधिकानि आत्मचेतनानि फैशनदृश्यानि च अनलॉक् कुर्वन्तु। मैजिः अपि स्वबोधेन स्त्रियाः, वस्त्रस्य, सिद्धेः च परिभाषां व्याख्यातवान् ।

जनसमूहस्य दृष्टौ जीवनस्य "सिद्ध" परिभाषा यस्याः मैजी इत्यस्याः अनेकाः ईर्ष्याजनकाः परिचयाः सन्ति । बैलेनर्तकीरूपेण तस्याः भव्यनृत्यकौशलं व्यावसायिककौशलं च स्वक्षेत्रे निरन्तरं वर्धयितुं समर्थयति । अभिनेत्रीरूपेण सा प्रत्येकस्य पात्रस्य भावानाम् सहानुभूतिम् अनुभवति, स्वस्य अवगमनद्वारा प्रेक्षकाणां कृते अविस्मरणीयं पटलप्रतिबिम्बं त्यजति च निर्देशिकारूपेण सा स्वस्य कथात्मकदृष्टिकोणस्य उपयोगं कृत्वा सुन्दराणि चित्राणि साझां करोति, मार्मिककथाः च कथयति । दृढः कोरः तां सर्वेषु क्षेत्रेषु प्रकाशयितुं समर्थयति, तस्याः "सिद्धस्य" परिभाषायाः अपि स्वकीया अवगमनम् अस्ति सा अवदत्- "सिद्धं जीवनं भवता एव परिभाषितं भवति, तथैव भवतः वेषभूषा अपि अस्ति just what theory follows and practices ब्राण्डस्य ब्राण्ड् अवधारणा सर्वदा महिलानां बेडयः, स्थापितान् पूर्वाग्रहान् च भङ्गयितुं फैशनस्य शक्तिं प्रयोक्तुं प्रतिबद्धा भवति। सिद्धान्तः निरन्तरं नवीन-डिजाइन-विचारैः सह मिलित्वा स्वस्य विस्तृत-कट-सिल्हूट्-बनावट-वस्त्र-द्वारा आत्मविश्वासयुक्त-वृत्त्या महिलानां निरन्तर-सशक्तिकरणस्य वकालतम् करोति स्वयमेव स्वस्य सिद्धिं परिभाषयन्तु, जीवनस्य प्रत्येकं हाइलाइट् क्षणं सिद्धान्तः सह गच्छति।

अन्तरक्रियायाः अनन्तरं थ्योरी ब्राण्डस्य मुख्यसञ्चालनपदाधिकारी श्री कोजी तत्सुकी, थ्योरी राष्ट्रीय खुदरासञ्चालनविभागस्य प्रमुखः श्री यांग हाङ्गः, थ्योरी रिटेल प्रथमविभागस्य क्षेत्रीयप्रबन्धिका सुश्री कुई जिओक्सिया, सहायकनिदेशिका सुश्री गुओ काइयुः बीजिंग-अन्तर्राष्ट्रीयव्यापार-पट्टे-विभागस्य प्रबन्धकः, निदेशकः च मैजी अस्मिन् सत्रस्य नवीन-उत्पादानाम् प्रक्षेपणस्य अनावरणार्थं सिद्धान्त-२०२४-शरद-शीतकालीन-नव-उत्पाद-प्रक्षेपण-सम्मेलने रिबन् कटितम्

निर्देशकः मैजी, "भण्डार-अन्वेषकः" आगन्तुकः इति नाम्ना, भण्डारे नूतनानां ऋतु-उत्पादानाम् प्रयासं कृतवान्, स्वस्य परिधानं कृतवान्, सिद्धांतस्य शान्त-विलासिता-सौन्दर्यशास्त्रं च प्रस्तुतवान् ते मीडियातः स्वमित्रैः सह भण्डारे एतत् अद्भुतं समयं साझां कृतवन्तः, रोचकप्रश्नैः उत्तरैः च सह अस्मिन् नूतने उत्पादप्रक्षेपणे अधिकानि मुख्यविषयाणि योजितवन्तः। तस्मिन् दिने थ्योरी इत्यनेन ब्राण्ड् वीआईपी-जनाः अपि सैलून-वर्गस्य अनुभवाय भण्डारे अग्रणीः भवितुं आमन्त्रिताः, वर्गे विशिष्टाः वीआईपी-ग्राहकाः भिन्न-भिन्न-स्थितौ फैशनस्य लचील-परिवर्तनस्य अनुभवं कर्तुं शक्नुवन्ति, भिन्न-भिन्न-वेषभूषाभिः तथाकथिताः स्थापिताः सीमाः भङ्गयितुं शक्नुवन्ति | पद्धतयः, नित्यं फैशनयुक्तं परिधानं च यौन-आकस्मिकं च कुर्वन्ति।

आधुनिकछापं अनलॉक कृत्वा बनावटस्य तनावस्य व्याख्यां कुर्वन्तु

o0805108 ट्वीड एकल-छाती फसल जैकेट o0805612 ट्वीड गोल गर्दन टोपी आस्तीन चिथड़े पोशाक

लाइव इवेण्ट् लुक् इत्यस्मिन् मैजी इत्यनेन स्वस्य सहजतां परिष्कारं च व्यक्तुं रेट्रो क्लासिक ट्वीड् सूट् इत्यस्य उपयोगः कृतः ट्वीड् गोल-गले-टोपी-आस्तीनयुक्तस्य स्प्लिसिंग्-वस्त्रस्य उपयोगः आन्तरिक-परिधानस्य रूपेण कृतः यत् बनावटस्य तनावस्य सहजतया व्याख्यां कर्तुं शक्यते स्म सम्यक् कटिरेखायाः कटनं लघुजाकेटं च भवतः व्यक्तित्वं मनोवृत्तिं च दर्शयति, येन भवन्तः स्वतन्त्रतां अधिकं प्रेरितञ्च अनुभवन्ति । गोलगले बुनाईयुक्तं उपरितनशरीरं ट्वीड् स्कर्टेन सह युग्मितम् अस्ति आच्छादितसंरचनायाः डिजाइनं एकान्ते धारयितुं अद्वितीयं आकर्षणं अपि योजयति।

अस्मिन् क्षणे थ्योरी इत्यस्य २०२४ तमस्य वर्षस्य शरद-शीतकालस्य नूतन-उत्पाद-प्रक्षेपण-सम्मेलनस्य सफलसमाप्तिः अभवत्, नूतन-फैशन-यात्रा च आरभ्यते सिद्धान्तस्य २०२४ तमस्य वर्षस्य शरद-शीतकालस्य श्रृङ्खला न्यूयॉर्क-जीवनस्य क्लासिक-क्षणानाम् एकीकरणं फैशन-रूपेण करोति, शान्त-विलासिता-फैशनस्य प्रस्तावं मूर्तरूपं ददाति, "सीमानां भावः" भङ्गयति, तथा च भवन्तं परिधानं कर्तुं स्वतन्त्रतां सहजतां च अनुभवितुं प्रेरयति